
Sriman Narayaneeyam Recitation by Smt. Vasantha Seshadhri (Parasakthi Family Member)
Sriman Narayaneeyam
Sriman Narayaneeyam Introduction – Play Audio
Sriman Narayaneeyam – Dhyana Sloka Play Audio
Dasakam: 1 — Glory of the Lord
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वं
तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ 1-1
एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् ।
एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै
निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ 1-2
सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत्
भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् ।
तत् स्वच्छत्वाद्यदच्छादित परसुखचिद्गर्भनिर्भासरूपं
tasmin dhanyaa ramante shrutimatimadhure sugrahe vigrahe te || 1-3
निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे
निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
कस्मान्नोनिष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ 1-4
Play आउदिओ > डसकम्: 1 (1 – 4)
निर्व्यापारो(a)पि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां
तेनैवोदेति लीना प्रकृतिरसतिकल्पा(a)पि कल्पादिकाले ।
तस्याः सम्शुद्धमम्शं कमपि तमतिरोधायकं सत्वरूपं
स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपम् ॥ 1-5
तत्ते प्रत्यग्रधाराधर ललित कलायावली केलिकारं
लावण्यस्यैकसारं सुकृतिजनदृशां पूर्ण पुण्यावतारम् ।
लक्ष्मी निश्शन्क लीला निलयनममृतस्यन्द सन्दोहमन्तः
सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥ 1-6
कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं
पूर्वमालोचितमजित मया नैवमद्याभिजाने ।
नोचेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥ 1-7
नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितानप्यर्थान्
कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च ।
इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं
क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजो(a)यम् ॥ 1-8
कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
दैश्वर्यादीशते(a)न्ये जगति परजने स्वात्मनो(a)पीश्वरस्त्वम् ।
त्वैय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं
चात्माराम एवेत्यतुलगुणगणाधार शौरे नमस्ते ॥ 1-9
ऐश्वर्यं शन्करादीश्वरविनियमनं विश्वतेजोहराणां
तेजस्सन्हारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् ।
angaasangaa sadaa shriirakhilavidasi na kvaapi tee sangavaartaa
तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयो(a)सि ॥ 1-10
Play Audio > Dasakam: 1 (5 – 10)
Dasakam: 2 — Form of the Lord
सूर्यस्पर्धिकिरीटमूर्ध्वतिलक प्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्र हसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभ कुण्डलयुगं कण्ठोज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्यहारपटल श्रीवत्सदीप्रं भजे ॥ 2-1
केयूरान्गद कन्कणोत्तम महारत्नान्गुलीयान्कितश्रीमद्बाहु
चतुष्क सन्गत गदा शन्खारि पन्केरुहाम् ।
काञ्चित् काञ्चन काञ्चिलान्छित लसत्पीताम्बरालम्बिनीम्
आलम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ 2-2
यत्त्त्रैलोक्यमहीयसो(a)पि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतो(a)पि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतो(a)पि सुन्दरतरं त्वद्रूपमाश्चर्यतो(a)-
प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ 2-3
तत्तादृङ् मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी
सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञकणरयनीयम्
प्रेमस्थैर्यमयादचापल बलात् चापल्य वार्तोदभूत् ॥ 2-4
लक्ष्मीस्तावक-रामणीयक-हृतैवेयं परेष्वस्थिरेत्यस्मिन्नन्यदपि
प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।
ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जनास्तेष्वेषा
vasati sthiraiva dayitaprastaavadattaadaraa || 2-5
Play Audio > Dasakam: 2 (1 – 5)
एवं भूत मनोज्ञता नवसुधा निष्यन्द सन्दोहनं
त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।
सद्यः पेररयते मतिं मदयते रोमाञ्चयत्यन्गकं
व्यासिञ्चत्यपि शीतबाष्प विसरैरानन्दमूर्छोद्भवैः ॥ 2-6
एवम्भूततया हि भक्त्यभिहितो योगस्स योगद्वयात्
कर्मज्ञानमयात् भृशोत्तमतरो योगीश्वरैर्गीयते ।
सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥ 2-7
निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं
तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।
तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो
त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥ 2-8
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः
बोधे भक्तिपथे(a)थवा(a)प्युचिततामायान्ति किं तावता ।
क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश्चित्तार्द्रत्वमृ^
इते विचिन्त्य बहुभिस्सिद्ध्यन्ति जन्मान्तरैः ॥ 2-9
त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं
सिद्ध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती ।
सद्यस्सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पदप्रेमप्रौढिरसार्द्रता
द्रुततरं वातालयाधीश्वर ॥ 2-10
Play Audio > Dasakam: 2 (6 – 10)
Dasakam: 3 — The Perfect devotee
पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः ।
चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममूनहं
धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥ 3-1
गदक्लिष्टं कष्टं तव चरणसेवारसभरे(a)-
प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् ।
भवत्पादाम्भोजस्मरणरसिको नामनिवहानहं
गायं गायं कुहचन विवत्स्यामि विजने ॥ 3-2
कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां
मदीयक्लेशौघप्रशमनदशा नाम कियती ।
न के के लोके(a)स्मिन्ननिशमयि शोकाभिरहिताः
भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ 3-3
मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः ।
चरन्तीश स्वैरं सततपरिनिर्भातपरचि
त्सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ 3-4
भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ 3-5
भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात्
किमप्यारूढा चेदखिलपरितापप्रशमनी ।
पुनश्चान्ते स्वान्ते विमलपरिबोधोदयमिल
न्महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ 3-6
Play आउदिओ > डसकम्: 3 (1 – 6)
विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं
bhavatkshetrapraaptau karamapi cha te puujanavidhau |
भवन्मूर्त्यालोके नयनमथ ते पादतुलसीपरिघ्राणे
घ्राणं श्रवणमपि ते चारुचरिते ॥ 3-7
प्रभूताधिव्याधिप्रसभचलिते मामकहृदि
त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो
यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ 3-8
मरुद्गेहाधीश त्वयि खलु पराञ्चो(a)पि सुखिनो
भवत्स्नेही सो(a)हं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन्
भवद्भक्तोत्तम्सं झटिति कुरु मां कम्सदमन ॥ 3-9
किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया
दहं तावद्देव प्रहितविविधार्तप्रलपितः ।
पुरः कॢप्ते पादे वरद तव नेष्यामि दिवसा
न्यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ 3-10
Play Audio > Dasakam: 3 (7 – 10)
Dasakam: 4 — Yoga and its Attainment
कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।
स्पष्टमष्टविधयोगचर्यया पुष्टया(a)(a)शु तव तुष्टिमाप्नुयाम् ॥ 4-1
ब्रह्मचर्य दृढतादिभिर्यमैराप्लवादि नियमैश्च पाविताः ।
कुर्महे दृढममी सुखासनं पन्कजाद्यमपि वा भवत्पराः ॥ 4-2
तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः ।
इन्द्रियाणि विषयादथापहृत्या(a)(a)स्महे भवदुपासनोन्मुखाः ॥ 4-3
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः ।
तेन भक्तिरसमन्तरार्द्रतामुद्वहेम भवदन्घ्रिचिन्तकाः ॥ 4-4
विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् ।
अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ 4-5
ध्यायतां सकल मूर्तिमीदृशीं उन्मिषन्मधुरता हृतात्मनाम् ।
सान्द्रमोद रस रूपमान्तरं ब्रह्मरूपमयि ते(a)वभासते ॥ 4-6
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक ।
आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥ 4-7
Play आउदिओ > डसकम्: 4 (1 – 7)
इत्थमभ्यसन निर्भरोल्लसत् त्वत्परात्मसुख कल्पितोत्सवाः ।
मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ 4-8
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।
योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥ 4-9
लिन्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।
ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥ 4-10
अग्निवासरवलर्क्षपक्षगैर् उत्तरायणजुषा च दैवतैः ।
प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ 4-11
आस्थितो(a)थ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते ।
ईयते भवदुपाश्रयस्तदा वेदसः पदमतः पुरैव वा ॥ 4-12
तत्र वा तव पदे(a)थवा वसन् प्राकृतप्रलय एति मुक्तताम् ।
स्वेच्छया खलु पुरा विमुच्यते सन्विभिद्य जगदण्डमोजसा ॥ 4-13
तस्य च क्षितिपयो महो(a)निलद्योमहत्प्रकृति सप्तकावृतीः ।
तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥ 4-14
अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते ।
सच्चिदात्मक भवद्गुणोदयानुच्चरन्तमनिलेश पाहि माम् ॥ 4-15
Play Audio > Dasakam: 4 (8 – 15)
Dasakam: 5 — Cosmic Evolution
व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये
मायायाम् गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।
नो मृत्युश्च तदा(a)मृतं च समभून्नाह्नो न रात्रेः स्थितिस्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ 5-1
कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो
चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः ।
तेषां नैव वदन्त्यसत्त्वमयि भोःशक्त्यात्मना तिष्ठतां
नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत्सम्भवः ॥ 5-2
एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
बिभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम् ।
मायातः खलु कालशक्तिरखिलादृष्टं स्वभावो(a)पि च
प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्सहायक्रियाम् ॥ 5-3
मायासन्निहितो(a)प्रविष्टवपुषा साक्षीति गीतो भवान्
भेदैस्तां प्रतिबिम्बतो विविशिवान् जीवो(a)पि नैवापरः ।
कालादिप्रतिबोधिता(a)थ भवता सन्चोदिता च स्वयं
माया सा खलु बुद्धितत्त्वमसृजद्यो(a)सौ महानुच्यते ॥ 5-4
तत्रासौ त्रिगुणात्मको(a)पि च महान् सत्त्वप्रधानः स्वयं
जीवे(a)स्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः ।
चक्रेस्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसौ
सम्पुष्टं त्रिगुणैस्तमो(a)तिबहुलं विष्णो भवत्प्रेरणात् ॥ 5-5
Play आउदिओ > डसकम्: 5 (1 – 5)
सो(a)हं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको
भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना ।
देवानिन्द्रियमानिनो(a)कृत दिशावातार्कपाश्यश्विनो
वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ 5-6
भूमन् मानस बुद्ध्यहन्कृति मिलच्चित्ताख्य वृत्त्यन्वितं
तच्चान्तः करणं विभो तव बलात् सत्त्वाम्श एवासृजत् ।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसाम्शात्पुनस्तन्मात्रं
नभसो मरुत्पुरपते शब्दो(a)जनि त्वद्बलात् ॥ 5-7
शब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं
तस्माद्रूपमतो महो(a)थ च रसं तोयं च गन्धं महीम् ।
एवं माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥ 5-8
एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथक्
नो शेकुर्भुवनाण्ड निर्मितिविधौ देवैरमीभिस्तदा ।
त्वं नानाविध सूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशन्श्चेष्ठा
शक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥ 5-9
अण्डं तत्खलु पूर्वसृष्टसलिले(a)तिष्ठत् सहस्रं समाः
निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् ।
साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको
निर्भातो(a)सि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥ 5-10
Play Audio > Dasakam: 5 (6 – 10)
Dasakam: 6 — Cosmic Form of the Lord
एवं चतुर्दशजगन्मयतां गतस्य
पातालमीश तव पादतलं वदन्ति ।
पादोर्ध्वदेशमपि देव रसातलं ते
गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥ 6-1
जन्घे तलातलमथो सुतलं च जानू
किञ्चोरुभागयुगलं वितलातले द्वे ।
क्षोणीतलं जघनमम्बरमन्ग नाभिर्वक्षश्च
शक्रनिलयस्तव चक्रपाणे ॥ 6-2
ग्रीवा महस्तव मुखं च जनस्तपस्तु
फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयतनो जगदाश्रितैरप्यन्यैर्निबद्धवपुषे
bhagavannamaste || 6-3
tvadbrahmarandhrapadamiishvara vishvakanda
छन्दाम्सि केशव घनास्तव केशपाशाः ।
उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं
पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥ 6-4
निश्शेषविश्वरचना च कटाक्षमोक्षः
कर्णौ दिशो(a)श्वियुगलं तव नासिके द्वे ।
लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
तारागणाश्च रदनाःशमनश्च दम्ष्ट्रा ॥ 6-5
Play आउदिओ > डसकम्:6 (1-5)
माया विलासहसितं श्वसितं समीरो
जिह्वा जलं वचनमीश शकुन्तपन्क्तिः ।
सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर्देवा
भुजाः स्तनयुगं तव धर्मदेवः ॥ 6-6
पृष्ठं त्वधर्म इह देव मनः सुधाम्शुरव्यक्तमेव
हृदयाम्बुजमम्बुजाक्ष ।
कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये
शेफः प्रजापतिरसौ वृषणौ च मित्रः ॥ 6-7
श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः ।
विप्रादिवर्णभवनं वदनाब्जबाहुचारूरुयुग्मचरणं
करुणाम्बुधे ते ॥ 6-8
सम्सारचक्रमयि चक्रधर क्रियास्ते
वीर्यं महासुरगणो(a)स्थिकुलानि शैलाः ।
नाड्यस्सरित्समुदयस्तरवश्च रोम
जीयादिदं वपुरनिर्वचनीयमीश ॥ 6-9
ईदृग्जगन्मयवपुस्तव कर्मभाजां
कर्मावसानसमये स्मरणीयमाहुः ।
तस्यान्तरात्मवपुषे विमलात्मने ते
वातालयाधिप नमो(a)स्तु निरुन्धि रोगान् ॥ 6-10
Play Audio > Dasakam:6 (6 -10 )
Dasakam: 7 — Birth of Hiranyagarbha
एवं देव चतुर्दशात्मक जगद्रूपेण जातः पुनः
तस्योर्ध्वं खलु सत्यलोकनिलये जातो(a)सि धाता स्वयम् ।
यं शम्सन्ति हिरण्यगर्भमखिल त्रैलोक्य जीवात्मकं
यो(a)भूत् स्फीतरजो विकार विकसन्नाना सिसृक्षारसः ॥ 7-1
सो(a)यं विश्वविसर्ग दत्तहृदयः सम्पश्यमानः स्वयं
बोधं खल्वनवाप्य विश्वविषयं चिन्ताकुलस्तस्थिवान् ।
तावत्त्वं जगतां पते तप तपेत्येवं हि वैहायसीं
वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वम्स्तपः प्रेरणाम् ॥ 7-2
को(a)सौ मामवदत् पुमानिति जलापूर्णे जगन्मण्डले
दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।
दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस्तस्मै
दर्शितवानसि स्वनिलयं वैकुण्ठमेका(a)द्भुतम् ॥ 7-3
माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहिः
शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः ।
सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके
तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥ 7-4
यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो
नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः ।
भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जनास्तत्ते
धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ 7-5
Play आउदिओ > डसकम्:7 (1 – 5 )
नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया
विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा ।
त्वत्पादाम्बुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
यस्मिन् विस्मयनीयदिव्यविभवा तत्ते पदं देहि मे ॥ 7-6
तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं
भास्वत्कोटि लसत्किरीट कटकाद्याकल्प दीप्राकृति ।
श्रीवत्सान्कितमात्त कौस्तुभमणिच्छायारुणं कारणं
विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥ 7-7
कालाम्भोद कलायकोमल रुचीचक्रेण चक्रं दिशाम्
आवृण्वानमुदार मन्दहसित स्यन्द प्रसन्नाननम् ।
राजत्कम्बु गदारि पन्कजधर श्रीमद् भुजामण्डलं
स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥ 7-8
दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे
हर्षावेशवशन्वदो निपतितः प्रीत्या कृतार्थीभवन् ।
जानास्येव मनीषितं मम विभो ज्ञानं तदापादय
द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ 7-9
आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
बोधस्ते भविता न सर्गविधिभिर्बन्धो(a)पि सञ्जायते ।
इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तगूढः स्वयं
सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥ 7-10
Play Audio > Dasakam:7 (6 -10 )
Dasakam: 8 — The Deluge
एवं तावत्प्राकृत प्रक्षयान्ते
braahme kalpe hyaadime labdhajanmaa |
brahmaa bhuuyastvatta evaapya vedaan
सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ 8-1
सो(a)यं चतुर्युग सहस्रमितान्यहानि
तावन्मिताश्च रजनीर्बहुशो निनाय ।
निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै –
र्नैमित्तिकप्रलयमाहुरतो(a)स्य रात्रिम् ॥ 8-2
अस्मादृशां पुनरहर्मुख कृत्य तुल्यां
सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
प्राग्ब्राह्मकल्प जनुषां च परायुषां तु
सुप्त प्रबोधन समा(a)स्ति तदा(a)पि सृष्टिः ॥ 8-3
पञ्चाशदब्दमधुना स्ववयो(a)र्धरूपं
एकं परार्धमतिवृत्य हि वर्तते(a)सौ ।
tatraantyaraatri janitaan kathayaami bhuuman
पश्चाद्दिनावतरणे च भवद्विलासान् ॥ 8-4
दिनावसाने(a)थ सरोज योनिः
सुषुप्ति कामस्त्वयि सन्निलिल्ये ।
जगन्ति च त्वज्जठरं समीयु-
स्तदेदमेकार्णवमास विश्वम् ॥ 8-5
तवैव वेषे फणिराजि शेषे
जलैकशेषे भुवने स्म शेषे
आनन्द सान्द्रानुभव स्वरूपः
स्वयोगनिद्रा परिमुद्रितात्मा ॥ 8-6
कालाख्य शक्तिं प्रलयावसाने
प्रबोधयेत्यादिशता किलादौ ।
त्वया प्रसुप्तं परिसुप्तशक्ति
vrajena tatraakhila jiivadhaamnaa || 8-7
Play Audio > Dasakam:8 (1 -7 )
चतुर्युगाणां च सहस्रमेवं
त्वयि प्रसुप्ते पुनरद्वितीये ।
कालाख्य शक्तिः प्रथम प्रबुद्धा
प्राबोधयत्त्वां किल विश्वनाथ ॥ 8-8
विबुध्य च त्वं जलगर्भशायिन्
विलोक्य लोकानखिलान् प्रलीनान् ।
तेष्वेव सूक्ष्मात्मतया निजान्तः
स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ 8-9
ततस्त्वदीयादयि नाभिरन्ध्रादुद~
न्चितं किन्चन दिव्यपद्मम् ।
निलीन निश्शेष पदार्थ माला
सन्क्षेपरूपं मुकुलायमानम् ॥ 8-10
तदेतदम्भोरुह कुड्मलं ते
कलेबरात्तोयपथे प्ररूढम् ।
बहिर्निरीतं परितः स्फुरद्भिः
स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ 8-11
सम्फुल्ल पत्रे नितरां विचित्रे
तस्मिन् भवद्वीर्यधृते सरोजे ।
स पद्मजन्मा विधिराविरासीत्
स्वयं प्रबुद्धाखिल वेदराशिः ॥ 8-12
asmin paraatman nanu paadmakalpe
त्वमित्थमुत्थापित पद्मयोनिः ।
अनन्तभूमा मम रोगराशिं
निरुन्धि वातालयवास विष्णो ॥ 8-13
Play Audio > Dasakam:8 (8- 13)
Dasakam: 9 — Creation of the Universe
स्थितस्स कमलोद्भवस्तव हि नाभिपन्केरुहे
कुतः स्विदिदमम्बुधावुदितमित्यनालोकयन् ।
तदीक्षण कुतूहलात् प्रतिदिशं विवृत्तानन-
श्चतुर्वदनतामगाद् विकसदष्टदृष्ट्यम्बुजाम् ॥ 9-1
महार्णवविघूर्णितं कमलमेव तत्केवलं
विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ 9-2
अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद्
इति स्म कृतनिश्चयः स खलु नालरन्ध्राध्वना ।
स्वयोगबलविद्यया समवरूढवान् प्रौढधी-
स्त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥ 9-3
ततः सकलनालिका विवरमार्गगो मार्गयन्
प्रयस्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधि बलमादधे भवदनुग्रहैकाग्रही ॥ 9-4
शतेन परिवत्सरैः दृढ समाधि बन्धोल्लसत्-
प्रबोधविशदीकृतः स खलु पद्मिनी सम्भवः ।
अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
व्यचष्ट परितुष्टधीः भुजगभोग भागाश्रयम् ॥ 9-5
Play आउदिओ > डसकम्:9 ( 1-5 )
किरीट मकुटोल्लसत्कटकहारकेयूरयुग्
मणिस्फुरितमेखलं सुपरिवीत पीताम्बरम् ।
कलाय कुसुमप्रभं गलतलोल्लसत्कौस्तुभं
vapustadayi bhaavaye kamalajanmane darshitam || 9-6
shrutiprakaradarshita prachuravaibhava shriipate
हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठां
इति द्रुहिणवर्णित स्वगुणबन्हिमा पाहि माम् ॥ 9-7
लभस्व भुवनत्रयीरचनदक्षतामक्षतां
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ।
भवत्वखिल साधनी मयि च भक्तिरत्युत्कटे
त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ 9-8
शतं कृत तपास्ततः स खलु दिव्य सन्वत्सरान्
अवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पन्कजं वायुना
भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥ 9-9
तवैव कृपया पुनस्सरसिजेन तेनैव सः
प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथा विध कृपाभरो गुरुमरुत्पुराधीश्वर
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ 9-10
Play Audio > Dasakam 9 ( 6 – 10)
Dasakam: 10 — Variety of Creation
वैकुण्ठ वर्धित बलो(a)थ भवत्प्रसादादम्भोजयोनिरसृ^
इजत् किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरश्चां
जातीर्मनुष्य निवहानपि देव भेदान् ॥ 10-1
मिथ्याग्रहास्मिमति राग विकोप भीतिरज्~
नान वृत्तिमिति पञ्चविधां स सृष्ट्वा ।
uddaama taamasa padaartha vidhaanaduunastene
त्वदीय चरणस्मरणं विशुद्ध्यै ॥ 10-2
तावत् ससर्ज मनसा सनकं सनन्दं
भूयः सनातन मुनिं च सनत्कुमारम् ।
ते सृष्टि कर्मणि तु तेन नियुज्यमानास्त्वत्पाद
भक्ति रसिका जगृहुर्न वाणीम् ॥ 10-3
तावत् प्रकोपमुदितं प्रतिरुन्धतो(a)स्य
भ्रूमध्यतो(a)जनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिञ्चे
त्यादौ रुरोद किल तेन स रुद्रनामा ॥ 10-4
एकादशाह्वयतया च विभिन्नरूपं
रुद्रं विधाय दयिता वनिताश्च दत्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
प्राह प्रजाविरचनाय च सादरं तम् ॥ 10-5
Play आउदिओ > डसकम् 10 ( 1-5 )
रुद्राभिसृष्ट भयदाकृति रुद्रसन्घ
सम्पूर्यमाण भुवनत्रय भीतचेताः ।
मा मा प्रजाः सृज तपश्चर मन्गलायेत्याचष्ट
तं कमलभूर्भवदीरितात्मा ॥ 10-6
तस्याथ सर्गरसिकस्य मरीचिरत्रिस्तत्रान्गिराः
क्रतुमुनिः पुलहः पुलस्त्यः ।
अन्गादजायत भृगुश्च वसिष्ठदक्षौ
श्रीनारदश्च भगवन् भवदन्घ्रिदासः ॥ 10-7
धर्मादिकानभिसृजन्नथ कर्दमं च
वाणीं विधाय विधिरन्गज सन्कुलो(a)भूत् ।
त्वद्बोधितैस्सनकदक्षमुखैस्तनूजैरुद्बोधितश्च
विरराम तमो विमुञ्चन् ॥ 10-8
वेदान् पुराण निवहानपि सर्वविद्याः
कुर्वन्निजानन गणाच्चतुराननो(a)सौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम्
अप्राप्नुवम्स्तव पदाम्बुजमाश्रितो(a)भूत् ॥ 10-9
जानन्नुपायमथ देहमजो विभज्य
स्त्रीपुम्स भावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयम्स्त्वं
गोविन्द मारुतपुराधिप रुन्धि रोगान् ॥ 10-10
Play Audio > Dasakam 10 ( 6-10 )
Dasakam: 11 — Sanaka Enters Vaikuntha
क्रमेण सर्गे परिवर्धमाने
कदापि दिव्याः सनकादयस्ते ।
भवद्विलोकाय विकुण्ठलोकं
प्रपेदिरे मारुतमन्दिरेश ॥ 11-1
मनोज्ञनैश्रेयसकाननाद्यै-
रनेकवापीमणिमन्दिरैश्च।
अनोपमं तं भवतो निकेतं
मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ 11-2
भवद्दिदृक्षून्भवनं विविक्षून्
द्वाःस्थौ जयस्तान् विजयो(a)प्यरुन्धाम् ।
तेषां च चित्ते पदमाप कोपः
सर्वं भवत्प्रेरणयैव भूमन् ॥ 11-3
वैकुण्ठलोकानुचितप्रचेष्टौ
कष्टौ युवां दैत्यगतिं भजेतम् ।
iti prashaptau bhavadaashritau tau
हरिस्मृतिर्नो(a)सित्वति नेमतुस्तान् ॥ 11-4
तदेतदाज्ञाय भवानवाप्तः
sahaiva lakshmyaa bahirambujaaksha |
khageshvaraamsaarpitachaarubaahu-
raanandayamstaanabhiraamamuurtyaa|| 11-5
Play Audio > Dasakam 11 ( 1-5 )
प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्रा-
ननन्यनाथावथ पार्षदौ तौ ।
सन्रम्भयोगेन भवैसित्रभिर्मा-
मुपेतमित्यात्तकृपं न्यगादीः ॥ 11-6
त्वदीयभृत्यावथ कश्यपात्तौ
सुरारिवीरावुदितौ दितौ द्वौ ।
सन्ध्यासमुत्पादनकष्टचेष्टौ
यमौ च लोकस्य यमाविवान्यौ ॥ 11-7
हिरण्यपूर्वः कशिपुः किलैकः
परो हिरण्याक्ष इति प्रतीतः ।
उभौ भवन्नाथमशेषलोकं
रुषा न्यरुन्धां निजवासनान्धौ ॥ 11-8
तयोर्हिरण्याक्षमहासुरेन्द्रो
रणाय धावन्ननवाप्तवैरी ।
भवत्प्रियां क्ष्मां सलिले निमज्य
चचार गर्वाद्विनदन् गदावान् ॥ 11-9
ततो जलेशात् सदृशं भवन्तं
निशम्य बभ्राम गवेषयम्स्त्वाम् ।
भक्तैकदृश्यः स कृपानिधे त्वं
निरुन्धि रोगान् मरुदालयेश ॥ 11-10
Play Audio > Dasakam 11 (6-10)
Dasakam: 12 — The Boar Incarnation
स्वायम्भुवो मनुरथो जनसर्गशीलो
दृष्ट्वा महीमसमये सलिले निमग्नाम् ।
स्रष्टारमाप शरणं भवदन्घ्रिसेवा-
तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ 12-1
कष्टं प्रजाः सृजति मय्यवनीनिमग्ना
स्थानं सरोजभव कल्पय तत् प्रजानाम् ।
इत्येवमेष कथितो मनुना स्वयम्भू-
रम्भोरुहाक्षतव पादयुगं व्यचिन्तीत् ॥ 12-2
हा हा विभो जलमहं न्यपिबं पुरस्तादद्यापि
मज्जति मही किमहं करोमि ।
इत्थं त्वदन्घ्रियुगलं शरणं यतो(a)स्य
नासापुटात् समभवः शिशुकोलरूपी ॥ 12-3
अन्गुष्ठमात्रवपुरुत्पतितः पुरस्तात्
भूयो(a)थ कुम्भिसदृशः समजृम्भथास्त्वम् ।
अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चै
र्विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥ 12-4
को(a)सावचिन्त्यमहिमा किटिरुत्थितो मे
नासापुटात् किमु भवेदजितस्य माया ।
इत्थं विचिन्तयति धातरि शैलमात्रः
सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥ 12-5
Play आउदिओ > डसकम् 12 (1-5)
तं ते निनादमुपकर्ण्य जनस्तपःस्थाः
सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् ।
तत्स्तोत्रहर्षुलमनाः परिणद्य भूय-
स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ 12-6
ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा
प्रोत्क्षिप्तवालधिर् अवाङ्मुखघोरघोणः ।
तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
स्तोतॄन् मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥ 12-7
अन्तर्जलं तदनुसन्कुलनक्रचक्रं
भ्राम्यत्तिमिन्गिलकुलं कलुषोर्मिमालम् ।
आविश्य भीषणरवेण रसातलस्था-
नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥ 12-8
दृष्ट्वा(a)थ दैत्यहतकेन रसातलान्ते
सन्वेशितां झटिति कूटकिटिर्विभो त्वम् ।
आपातुकानविगणय्य सुरारिखेटान्
दम्ष्ट्रान्कुरेण वसुधामदधाः सलीलम् ॥ 12-9
अभ्युद्धरन्नथ धरां दशनाग्रलग्न-
मुस्तान्कुरान्कित इवाधिकपीवरात्मा ।
उद्धूतघोरसलिलाज्जलधेरुदञ्चन्
क्रीडावराहवपुरीश्वर पाहि रोगात् ॥ 12-10
Play Audio > Dasakam 12 (6-10)
Dasakam: 13 — Slaying of Hiranyaaksha
हिरण्याक्षं तावद्वरद भवदन्वेषणपरं
चरन्तं सान्वर्ते पयसि निजजन्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
shanairuuche nandan danujamapi nindamstava balam || 13-1
स मायावी विष्णुर्हरति भवदीयां वसुमतीं
प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथो
भवन्तं सम्प्रापद्धरणिधरम् उद्यन्तमुदकात् ॥ 13-2
अहो आरण्यो(a)यं मृग इति हसन्तं बहुतरै
र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वा दम्ष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुन्क्था मृधविधौ ॥ 13-3
गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरसन्घे द्रुतममुं
निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ 13-4
गदोन्मर्दे तस्मिम्स्तव खलु गदायां दितिभुवो
गदाघाताद् भूमौ झटिति पतितायाम् अहह भोः ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ 13-5
Play आउदिओ > डसकम् 13 (1-5)
ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदम्स्त्वां समतनोत्
गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ 13-6
भवच्चक्र ज्योतिष्कण लवनिपातेन विधुते
ततो मायाचक्रे विततघन रोषान्ध मनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिः अभिघ्नन्तमसुरं
स्वपादान्गुष्ठेन श्रवणपदमूले निरवधीः ॥ 13-7
महाकाय सो(a)यं तव चरणपातप्रमथितो
गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदयाः
मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥ 13-8
त्वचि छन्दो रोमस्वपिकुशगणश्चक्षुषि घृतं
चतुर्होतारो(a)ङ्घ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसाः
विभो सोमो वीर्यं वरद गलदेशे(a)प्युपसदः ॥ 13-9
मुनीन्द्रैरित्यादिस्तवनमुखरैर् मोदितमनाः
mahiiyasyaa muurtyaa vimalatarakiirtyaa cha vilasan |
स्वधिष्ण्यं सम्प्राप्तः सुखरसविहारी मधुरिपो
निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥ 13-10
Play Audio > Dasakam 13 (6-10)
Dasakam: 14 — The Kapila Incarnation
समनुस्मृततावकान्घ्रियुग्मः
स मनुः पन्कजसम्भवान्गजन्मा ।
निजमन्तरमन्तरायहीनं
चरितं ते कथयन् सुखं निनाय ॥ 14-1
समये खलु तत्र कर्दमाख्यो
द्रुहिणच्छायभवस्तदीयवाचा ।
धृतसर्गरसो निसर्गरम्यं
भगवम्स्त्वामयुतं समाः सिषेवे ॥ 14-2
गरुडोपरि कालमेघकम्रं
विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो त्वं
वपुराविष्कुरुषे स्म कर्दमाय ॥ 14-3
स्तुवते पुलकावृताय तस्मै
मनुपुत्रीं दयितां नवापि पुत्रीः ।
कपिलं च सुतं स्वमेव पश्चात्
स्वगतिं चाप्यनुगृह्य निर्गतो(a)भूः ॥ 14-4
स मनुः शतरूपया महिष्या
गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टः
samagaat kardamamaagatipratiiksham || 14-5
Play Audio > Dasakam 14 (1-5)
मनुनोपहृतां च देवहूतिं
तरुणीरत्नमवाप्य कर्दमो(a)सौ ।
भवदर्चननिर्वृतो(a)पि तस्यां
दृढशुश्रूषणया दधौ प्रसादम् ॥ 14-6
स पुनस्त्वदुपासनप्रभावा
द्दयिताकामकृते कृते विमाने ।
वनिताकुलसन्कुलो नवात्मा
व्यहरद्देवपथेषु देवहूत्या ॥ 14-7
शतवर्षमथ व्यतीत्य सो(a)यं
नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतो(a)पि कान्ताहितकृ^
इत्त्वज्जननोत्सुको न्यवात्सीत् ॥ 14-8
निजभर्तृगिरा भवन्निषेवा
निरतायामथ देव देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां
प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥ 14-9
वनमेयुषि कर्दमे प्रसन्ने
matasarvasvamupaadishan jananyai |
kapilaatmaka vaayumandiresha
त्वरितं त्वं परिपाहि मां गदौघात् ॥ 14-10
Play Audio > Dasakam 14 (6-10)
Dasakam: 15 — Kapila’s Teachings
मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता
त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।
महदनुगमलभ्या भक्तिरेवात्र साध्या
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-1
प्रकृतिमहदहन्काराश्च मात्राश्च भूतान्यपि
हृदपि दशाक्षी पूरुषः पञ्चविम्शः ।
इति विदितविभागो मुच्यते(a)सौ प्रकृत्या
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-2
प्रकृतिगतगुणौघैर्नाज्यते पूरुषो(a)यं
यदि तु सजति तस्यां तद्गुणास्तं भजेरन् ।
मदनुभजनतत्त्वालोचनैः सा(a)प्यपेयात्
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-3
विमलमतिरुपात्तैरासनाद्यैर्मदन्गं
गरुडसमधिरूढं दिव्यभूषायुधान्कम् ।
रुचितुलिततमालं शीलयेतानुवेलं
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-4
मम गुणगणलीलाकर्णनैः कीर्तनाद्यैर्मयि
सुरसरिदोघप्रख्यचित्तानुवृत्तिः ।
भवति परमभक्तिः सा हि मृत्योर्विजेत्री
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-5
Play आउदिओ > डसकम् 15 (1-5)
अहह बहुलहिम्सासञ्चितार्थैः कुटुम्बं
प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली ।
विशति हि गृहसक्तो यातनां मय्यभक्तः
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-6
युवतिजठरखिन्नो जातबोधो(a)प्यकाण्डे
प्रसवगलितबोधः पीडयोल्लन्घ्य बाल्यम् ।
पुनरपि बत मुह्यत्येव तारुण्यकाले
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-7
पितृसुरगणयाजी धार्मिको यो गृहस्थः
स च निपतति काले दक्षिणाध्वोपगामी ।
मयि निहितमकामं कर्म तूदक्पथार्थं
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-8
इति सुविदितवेद्यां देव हे देवहूतिं
कृतनुतिमनुगृह्य त्वं गतो योगिसन्घैः ।
विमलमतिरथा(a)सौ भक्तियोगेन मुक्ता
त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥ 15-9
परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं
सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।
वदसि खलु दृढं त्वं तद्विधूयामयान् मे
gurupavanapuresha tvayyupaadhatsva bhaktim || 15-10
Play Audio > Dasakam 15 (6-10)
Dasakam: 16 — Incarnation as Narayana
दक्षो विरिञ्चतनयो(a)थ मनोस्तनूजां
लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।
धर्मे त्रयोदश ददौ पितृषु स्वधां च
स्वाहां हविर्भुजि सतीं गिरिशे त्वदम्शे ॥ 16-1
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
नारायणं नरसखं महितानुभावम् ।
यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः
पुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौघाः ॥ 16-2
दैत्यं सहस्रकवचं कवचैः परीतं
साहस्रवत्सरतपस्समराभिलव्यैः ।
पर्यायनिर्मिततपस्समरौ भवन्तौ
शिष्टैककन्कटममुं न्यहतां सलीलम् ॥ 16-3
अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः ।
शक्रो(a)थ ते शमतपोबलनिस्सहात्मा
दिव्यान्गनापरिवृतं प्रजिघाय मारम् ॥ 16-4
कामोवसन्तमलयानिलबन्धुशाली
कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
भीतस्त्वया(a)थ जगदे मृदुहासभाजा ॥ 16-5
Play Audio > Dasakam 16 (1-5)
bhiityaalamangaja vasanta suraanganaa vO
मन्मानसं त्विह जुषध्वमिति ब्रुवाणः ।
त्वं विस्मयेन परितः स्तुवतामथैषां
प्रादर्शयः स्वपरिचारककातराक्षीः ॥ 16-6
सम्मोहनाय मिलिता मदनादयस्ते
त्वद्दासिकापरिमलैः किल मोहमापुः ।
दत्तां त्वया च जगृहुस्त्रपयैव सर्व-
स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥ 16-7
दृष्ट्वोर्वशीं तव कथां च निशम्य शक्रः
पर्याकुलो(a)जनि भवन्महिमावमर्शात् ।
एवं प्रशान्तरमणीयतरावतारा-
त्त्वत्तो(a)धिको वरद कृष्णतनुस्त्वमेव ॥ 16-8
दक्षस्तु धातुरतिलालनया रजो(a)न्धो
नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
येन व्यरुन्ध स भवत्तनुमेव शर्वं
यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥ 16-9
क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो
देवप्रसादितहरादथ लब्धजीवः ।
त्वत्पूरितक्रतुवरः पुनराप शान्तिं
स त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥ 16-10
Play Audio > Dasakam 16 (6-10)
Dasakam: 17 — The Dhruva Episode
उत्तानपाद नृपतेर्मनुनन्दनस्य
जाया बभूव सुरुचिर्नितरामभीष्टा ।
अन्या सुनीतिरिति भर्तुरनादृता सा
त्वामेव नित्यमगतिः शरणं गता(a)भूत् ॥ 17-1
अन्के पितुः सुरुचिपुत्रकमुत्तमं तं
दृष्ट्वा ध्रुवः किल सुनीतिसुतो(a)धिरोक्ष्यन् ।
आचिक्षिपे किल शिशुः सुतरां सुरुच्या
दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ 17-2
त्वन्मोहिते पितरि पश्यति दारवश्ये
दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् ।
सा(a)पि स्वकर्मगतिसन्तरणाय पुम्सां
त्वत्पादमेव शरणं शिशवे शशम्स ॥ 17-3
आकर्ण्य सो(a)पि भवदर्चननिश्चितात्मा
मानी निरेत्य नगरात् किल पञ्चवर्षः ।
सन्दृष्टनारदनिवेदितमन्त्रमार्ग
स्त्वामारराध तपसा मधुकाननान्ते ॥ 17-4
ताते विषण्णहृदये नगरीं गतेन
श्रीनारदेन परिसानित्वतचित्तवृत्तौ ।
बालस्त्वदर्पितमनाः क्रमवर्धितेन
निन्ये कठोरतपसा किल पञ्चमासान् ॥ 17-5
Play आउदिओ > डसकम् 17 (1-5)
तावत्तपोबलनिरुच्छ्वसिते दिगन्ते
देवार्थितस्त्वमुदयत्करुणार्द्रचेताः ।
त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता-
दाविर्बभूविथ विभो गरुडाधिरूढः ॥ 17-6
त्वद्दर्शनप्रमदभारतरन्गितं तं
दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुष्टूषमाणमवगम्य कपोलदेशे
सम्स्पृष्टवानसि दरेण तथा(a)दरेण ॥ 17-7
तावद्विबोधविमलं प्रणुवन्तमेन-
माभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूयः
सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥ 17-8
इत्यूचिषि त्वयि गते नृपनन्दनो(a)सा-
वानन्दिताखिलजनो नगरीमुपेतः ।
रेमे चिरं भवदनुग्रहपूर्णकाम-
स्ताते गते च वनमादृतराज्यभारः ॥ 17-9
यक्षेण देव निहते पुनरुत्तमे(a)स्मिन्
यक्षैः स युद्धनिरतो विरतो मनूक्त्या ।
शान्त्या प्रसन्नहृदयाद्धनदादुपेता-
त्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ 17-10
Play Audio > Dasakam 17 (6-10)
Dasakam: 18 — The Prthu Episode
jaatasya dhruvakula eva tungakiirte-
रन्गस्य व्यजनि सुतः स वेननामा ।
तद्दोषव्यथितमतिः स राजवर्य-
स्त्वत्पादे निहितमना वनं गतो(a)भूत् ॥ 18-1
पापो(a)पि क्षितितलपालनाय वेनः
पौरार्द्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजबलमेव सम्प्रशम्सन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ 18-2
सम्प्राप्ते हितकथनाय तापसौघे
मत्तो(a)न्यो भुवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
शापाग्नौ शलभदशामनायि वेनः ॥ 18-3
तन्नाशात् खलजनभीरुकैर्मुनीन्द्रैः-
स्तन्मात्रा चिरपरिरक्षिते तदन्गे ।
त्यक्ताघे परिमथितादथोरुदण्डा
द्दोर्दण्डे परिमथिते त्वमाविरासीः ॥ 18-4
विख्यातः पृथुरिति तापसोपदिष्टैः
सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसम्पदं धरित्री-
माक्रान्तां निजधनुषा समामकार्षीः ॥ 18-5
Play आउदिओ > डसकम् 18 (1-5)
भूयस्तां निजकुलमुख्यवत्सयुक्तै-
र्देवाद्यैः समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ 18-6
आत्मानं यजति मखैस्त्वयि त्रिधाम-
न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
हृत्वा(a)श्वं तव तनयात् पराजितो(a)भूत् ॥ 18-7
देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनिवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ
साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ 18-8
तद्दत्तं वरमुपलभ्य भक्तिमेकां
गन्गान्ते विहितपदः कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शम्स-
न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ 18-9
विज्ञानं सनकमुखोदितं दधानः
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन् ॥ 18-10
Play Audio > Dasakam 18 (6-10)
Dasakam: 19 — Daksha’s Birth
पृथोस्तु नप्ता पृथुधर्मकर्मठः
प्राचीनबर्हिर्युवतौ शतद्रुतौ ।
प्रचेतसो नाम सुचेतसः सुता-
नजीजनत्त्वत्करुणान्कुरानिव ॥ 19-1
पितुः सिसृक्षानिरतस्य शासनाद्-
भवत्तपस्यानिरता दशापि ते ।
पयोनिधिं पश्चिममेत्य तत्तटे
सरोवरं सन्ददृशुर्मनोहरम् ॥ 19-2
तदा भवत्तीर्थमिदं समागतो
भवो भवत्सेवकदर्शनादृतः ।
प्रकाशमासाद्य पुरः प्रचेतसा-
मुपादिशत् भक्ततमस्तव स्तवम् ॥ 19-3
स्तवं जपन्तस्तममी जलान्तरे
भवन्तमासेविषतायुतं समाः ।
भवत्सुखास्वादरसादमीष्वियान्
बभूव कालो ध्रुववन्न शीघ्रता ॥ 19-4
तपोभिरेषामतिमात्रवर्धिभिः
स यज्ञहिम्सानिरतो(a)पि पावितः ।
पिता(a)पि तेषां गृहयातनारद-
प्रदर्शितात्मा भवदात्मतां ययौ ॥ 19-5
Play आउदिओ > डसकम् 19 (1-5)
कृपाबलेनैव पुरः प्रचेतसां
प्रकाशमागाः पतगेन्द्रवाहनः ।
विराजि चक्रादिवरायुधाम्शुभि-
र्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ 19-6
प्रचेतसां तावदयाचतामपि
त्वमेव कारुण्यभराद्वरानदाः ।
भवद्विचिन्ता(a)पि शिवाय देहिनां
भवत्वसौ रुद्रनुतिश्च कामदा ॥ 19-7
अवाप्य कान्तां तनयां महीरुहां
तया रमध्वं दशलक्षवत्सरीम् ।
सुतो(a)स्तु दक्षो ननु तत्क्षणाच्च मां
प्रयास्यथेति न्यगदो मुदैव तान् ॥ 19-8
ततश्च ते भूतलरोधिनस्तरून्
क्रुधा दहन्तो द्रुहिणेन वारिताः ।
द्रुमैश्च दत्तां तनयामवाप्य तां
त्वदुक्तकालं सुखिनो(a)भिरेमिरे ॥ 19-9
अवाप्य दक्षं च सुतं कृताध्वराः
प्रचेतसो नारदलब्धया धिया ।
अवापुरानन्दपदं तथाविध-
stvamiisha vaataalayanaatha paahi maam || 19-10
Play Audio > Dasakam 19 (6-10)
Dasakam: 20 — Rishabhayogiswara Episode
प्रियव्रतस्य प्रियपुत्रभूता दाग्नीध्रराजा-दुदितो हि नाभिः ।
त्वां दृष्टवा-निष्टदमिष्टि-मध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ 20-1
अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञः स्वतुल्यं सुतमर्थ्यमानः ।
स्वयं जनिष्ये(a)हमिति ब्रुवाण-स्तिरोदधा बहिर्षि विश्वमूर्ते ॥ 20-2
नाभिप्रियायामथ मेरुदेव्यां त्वमम्शतो(a)भूरॄषभाभिधानः ।
अलोकसामान्य-गुण-प्रभाव प्रभाविताशेष जनप्रमोदः ॥ 20-3
त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या ।
तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ 20-4
इन्द्रस्त्वदुत्कर्ष-कृतादमर्षा द्ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद् व्यदधास्सुवर्षम् ॥ 20-5
Play आउदिओ > डसकम् 20 (1-5)
जितेन्द्र दत्तां कमनीं जयन्ती मथोद्वहन्नात्मरताशयो(a)पि ।
अजीजनस्तत्र शतं तनूजा-नेषां क्षितीशो भरतो(a)ग्रजन्मा ॥ 20-6
नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् ।
सैका त्वशीतिस्तव शेषपुत्र-स्तपोबलात् भूसुरभूयमीयुः ॥ 20-7
उक्त्वा सुतेभ्यो(a)थ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।
स्वयं गतः पारमहम्स्यवृत्ति-मधा जडोन्मत्त पिशाचचर्याम् ॥ 20-8
परात्मभूतो(a)पि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः ।
विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ 20-9
शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् ।
दवाहृतान्गः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ॥ 20-10
Play Audio > Dasakam 20 (6-10)
Dasakam: 21 — Modes of Worship of the Lord
मध्योद्भवे भुव इलावृत-नाम्नि वर्षे
गौरीप्रधान-वनिताजनमात्र-भाजि ।
शर्वेण मन्त्रनुतिभिस्समुपास्यमानं
सन्कर्षणात्मक-मधीश्वरसम्श्रये त्वाम् ॥ 21-1
भद्राश्वनामक इलावृतपूर्ववर्षे
भद्रश्रवोभिरॄषिभिः परिणूयमानम् ।
कल्पान्तगूढ निगमोद्धरण प्रवीणं
ध्यायामि देव हयशीर्षतनुं भवन्तम् ॥ 21-2
ध्यायामि दक्षिणगते हरिवर्षवर्षे
प्रह्लादमुख्यपुरुषैः परिषेव्यमाणम् ।
उत्तुन्ग शान्त धवलाकृति-मेकशुद्ध-
ज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥ 21-3
वर्षे प्रतीचि ललितात्मनि केतुमाले
लीलाविशेष-ललित-स्मित-शोभनान्गम् ।
लक्ष्म्या-प्रजापतिसुतैश्च निषेव्यमाणं
तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ 21-4
रम्ये(a)प्युदीचि खलु रम्यकनाम्नि वर्षे
तद्वर्षनाथ मनुवर्य सपर्यमाणम् ।
भक्तैकवत्सलममत्सरहृत्सु भान्तं
मत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥ 21-5
Play आउदिओ > डसकम् 21 (1-5)
वर्षं हिरण्मय समाह्वयमउत्तराहमासीनमद्रि
धृति कर्मठकामठान्गम् ।
सम्सेवते पितृगणप्रवरो(a)र्यमा यं
तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥ 21-6
किं चोत्तरेषु कुरुषु प्रियया धरण्या
सम्सेवितोमहितमन्त्रनुति प्रभेदैः ।
दन्ष्ट्राग्रघृष्टघनपृष्ठ गरिष्ठवर्ष्मा
त्वं पाहि विज्ञनुत यज्ञवराहमूर्ते ॥ 21-7
याम्यां दिशं भजति किम्पुरुषाख्यवर्षे
सम्सेवितो हनुमता दृढभक्तिभाजा ।
सीताभिरामपरमाद्भुतरूपशाली
रामात्मकः परिलसन् परिपाहि विष्णो ॥ 21-8
श्रीनारदेन सह भारतखण्डमुख्यै-
स्त्वं सान्ख्ययोगनुतिभिः समुपास्यमानः ।
आकल्पकालमिह साधुजनाभिरक्षी
नारायणो नरसखः परिपाहि भूमन् ॥ 21-9
प्लाक्षे(a)र्करूपमयि शाल्मल इन्दुरूपं
dviipe bhajanti kushanaamani vahniruupam |
क्रौञ्चे(a)म्बुरूपमथ वायुमयं च शाके
त्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः ॥ 21-10
सर्वै-ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च
पुच्छादि केष्ववयवेष्वभि कल्प्यमानैः ।
त्वं शिम्शुमारवपुषा महतामुपास्यः
सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ॥ 21-11
पातालमूलभुवि शेषतनुं भवन्तं
लोलैक कुण्डल विराजि सहस्रशीर्षम् ।
नीलाम्बरं धृतहलं भुजगान्गनाभि-
र्जुष्टं भजे हर गदान् गुरुगेहनाथ ॥ 21-12
Play Audio > Dasakam 21 (6-12)
Dasakam: 22 — Salvation of Ajaamila
अजामिलो नाम महीसुरः पुरा
चरन् विभो धर्मपथान् गृहाश्रमी ।
गुरोर्गिरा काननमेत्य दृष्टवान्
सुधृष्टशीलां कुलटां मदाकुलाम् ॥ 22-1
स्वतः प्रशान्तो(a)पि तदाहृताशयः
स्वधर्ममुत्सृज्य तया समारमन् ।
adharmakaarii dashamii bhavan punardadhau
bhavannaamayute sute ratim || 22-2
स मृत्युकाले यमराजकिन्करान्
भयन्कराम्स्त्रीनभिलक्षयन् भिया ।
पुरा मनाक्त्वत्स्मृति वासनाबलात्
जुहाव नारायणनामकं सुतम् ॥ 22-3
duraashayasyaapi tadaatvanirgata-
tvadi iyanaamaaksharamaatravaibhavaat|
पुरो(a)भिपेतुर्भवदीयपार्षदाः
चतुर्भुजाः पीतपटा मनोहराः ॥ 22-4
अमुं च सम्पाश्य विकर्षतो भटान्
विमुञ्चते-त्यारुरुधु-र्बलादमी ।
निवारितास्ते च भवज्जनैस्तदा
तदीय पापं निखिलं न्यवेदयन् ॥ 22-5
Play आउदिओ > डसकम् 22 (1-5)
भवन्तु पापानि कथं तु निष्कृते
कृते(a)पि भो दण्डनमस्ति पण्डिताः ।
न निष्कृतिः किं विदिता भवादृशा
मिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22-6
श्रुतिस्मृतिभ्यान्विहिता व्रतादयः
पुनन्ति पापं न लुनन्ति वासनाम् ।
अनन्तसेवा तु निकृन्तति द्वयी-
मिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22-7
अनेन भो जन्मसहस्रकोटिभिः
कृतेषु पापेष्वपि निष्कृतिः कृता ।
यदग्रहीन्नाम भयाकुलो हरे-
रिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22-8
नृणामबुद्ध्या(a)पि मुकुन्द कीर्तनं
दहत्यघौघान् महिमास्य तादृशः ।
यथाग्निरेधाम्सि यथौषधं गदा-
निति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22-9
इतीरितैर्याम्यभटैरपासृते
भवद्भटानां च गणे तिरोहिते ।
भवत्स्मृतिं कञ्चन कालमाचरन्
भवत्पदं प्रापि भवद्भटैरसौ ॥ 22-10
स्वकिन्करावेदन शन्कितो यम-
स्त्वदन्घ्रि भक्तेषु न गम्यतामिति ।
स्वकीय भृत्यानशिशिक्षदुच्चकैः
sa deva vaataalayanaatha paahi maam || 22-11
Play Audio > Dasakam 22 (6-11)
Dasakam: 23 — Daksha and Chitraketu Episodes
प्राचेतसस्तु भगवन्नपरो हि दक्ष-
स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।
आविर्बभूविथ तदा लसदष्टबाहु-
स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥ 23-1
तस्यात्मजास्त्वयुतमीश पुनस्सहस्रं
श्रीनारदस्य वचसा तव मार्गमापुः ।
नैकत्रवासमृषये स मुमोच शापं
भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥ 23-2
षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्
दौहित्रसूनुरथ तस्य स विश्वरूपः ।
त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ
देव त्वदीयमहिमा खलु सर्वजैत्रः ॥ 23-3
प्राक्षूरसेनविषये किल चित्रकेतुः
पुत्राग्रही नृपतिरन्गिरसः प्रभावात् ।
labdhvaikaputramatha tatra hate sapatnii
sanghairamuhyadavashastava maayayaasau || 23-4
तं नारदस्तु सममन्गिरसा दयालुः
सम्प्राप्यतावदुपदर्श्य सुतस्य जीवम् ।
कस्यास्मि पुत्र इति तस्य गिरा विमोहं
त्यक्त्वात्वदर्चनविधौ नृपतिं न्ययुन्क्त ॥ 23-5
Play आउदिओ > डसकम् 23 (1-5)
स्तोत्रं च मन्त्रमपि नारदतो(a)थ लब्ध्वा
तोषाय शेषवपुषो ननु ते तपस्यन् ।
विद्याधराधिपतितां स हि सप्तरात्रे
लब्ध्वा(a)प्यकुण्ठमतिः अन्वभजद्भवन्तम् ॥ 23-6
तस्मै मृणालधवलेन सहस्रशीर्ष्णा
रूपेण बद्धनुतिसिद्ध गणावृतेन ।
प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो
दत्वा(a)(a)त्मतत्त्वमनुगृह्य तिरोदधाथ ॥ 23-7
त्वद्भक्तमौलिरथ सो(a)पि च लक्षलक्षं
वर्षाणि हर्षुलमना भुवनेषु कामम् ।
सन्गापयन् गुणगणं तव सुन्दरीभिः
सन्गातिरेकरहितो ललितं चचार ॥ 23-8
अत्यन्त सन्ग विलयाय भवत्प्रणुन्नो
नूनं स रूप्यगिरिमाप्य महत्समाजे ।
निश्शन्कमन्ककृतवल्लभमन्गजारिं
तं शन्करं परिहसन्नुमया(a)भिशेपे ॥ 23-9
निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो
वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।
भक्त्या(a)(a)त्मतत्त्वकथनैस्समरे विचित्रं
शत्रोरपि भ्रममपास्य गतः पदं ते ॥ 23-10
त्वत्सेवनेन दितिरिन्द्र वधोद्यता(a)पि
तान्प्रत्युतेन्द्र सुहृदो मरुतो(a)भिलेभे ।
दुष्टाशये(a)पि शुभदैव भवन्निषेवा
तत्तादृशस्त्वमव मां पवनालयेश ॥ 23-11
Play Audio > Dasakam 23 (6-11)
Dasakam: 24 — The Prahlaada Episode
हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवता
हते शोक क्रोध ग्लपित धृतिरेतस्य सहजः ।
हिरण्य प्रारम्भः कशिपुरमराराति सदसि
प्रतिज्ञामातेने तव किल वधार्थं मधुरिपो ॥ 24-1
विधातारं घोरं स खलु तपसित्वा नचिरतः
पुरः साक्षात्कुर्वन् सुरनर मृगाद्यैरनिधनम् ।
वरं लब्ध्वा दृप्तो जगदिहभवन्नायकमिदं
परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ 24-2
निहन्तुन्त्वां भूयस्तव पदमवाप्तस्य च रिपोः
बहिर्दृष्टेरन्तर्दधित हृदये सूक्ष्मवपुषा ।
नदन्नुच्चै स्तत्राप्यखिल भुवनान्ते च मृगयन्
भिया यातं मत्वा स खलु जितकाशी निववृते ॥ 24-3
ततो(a)स्य प्रह्लादः समजनि सुतो गर्भवसतौ
मुनेर्वीणापाणेः अधिगत भवद् भक्तिमहिमा ।
स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं
गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥ 24-4
सुरारीणां हास्यं तव चरणदास्यं निजसुते
स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् ।
गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमिति
अपाकुर्वन् सर्वं तव चरण भक्त्यइअइव ववृधे ॥ 24-5
Play आउदिओ > डसकम् 24 (1-5)
अधीतेषु श्रेष्ठं किमिति परिपृष्ठे(a)थ तनये
भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः ।
गुरुभ्योरोषित्वा सहजमतिरस्येत्यभिविदन्
वधोपायानस्मिन् व्यतनुत भवत्पाद शरणे ॥ 24-6
स शूलैराविद्धः सुवहु मथितो दिग्गजगणैः
महासर्पैर्दष्टोप्यनशन गराहार विधुतः ।
गिरीन्द्रावक्षिप्तो(a)प्यहह परमात्मन्नयि विभो
त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ 24-7
ततः शन्काविष्टः स पुनरति दुष्टो(a)स्य जनकः
गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् ।
गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान्
भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥ 24-8
पिता शृण्वन् बाल प्रकरमखिलं त्वत्स्तुतिपरं
रुषा(a)न्धः प्राहैनं कुलहतक कस्ते बलमिति ।
बलं मे वैकुण्ठस्तव च जगतां चापि स बलं
स एव त्रैलोक्यं सकलमिति धीरो(a)यमगदीत् ॥ 24-9
are kvaasau kvaasau sakalajagadaatmaa haririti
प्रभिन्तेस्म स्तम्भं चलित करवालो दिति सुतः ।
अतः पश्चाद्विष्णो न हि वदितुमीशो(a)स्मि सहसा
कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥ 24-10
Play Audio > Dasakam 24 (6-10)
Dasakam: 25 — The Narasimha Incarnation
स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णयन्
आघूर्णज्जगदण्डकुण्ड कुहरो घोरस्तवाभूद्रवः ।
श्रुत्वा यं किल दैत्यराज हृदये पूर्वं कदा(a)प्यश्रुतं
कम्पः कश्चन सम्पपात चलितो(a)प्यम्भोजभूर्विष्टरात् ॥ 25-1
दैत्ये दिक्षु विसृष्टचक्षुषि महासन्रम्भिणि स्तम्भतः
सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्ते(a)सुरे
विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ 25-2
तप्तस्वर्ण सवर्ण घूर्णदतिरूक्षाक्षं सटाकेसर
प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः ।
व्यात्त व्याप्त महादरीसखमुखं खड्गोग्रवल्गन्महाजिह्वानिर्गम
दृश्यमान सुमहादन्ष्ट्रायुगोड्डामरम् ॥ 25-3
उत्सर्पद्वलिभन्ग भीषणहनुं ह्रस्वस्थवीयस्तर
ग्रीवम्पीवरदोश्शतोद्गत नखक्रूराम्शुदूरोल्बणम् ।
व्योमोल्लन्घि घनाघनोपमघन प्रध्वान निर्धावित
स्पर्द्धालुप्रकरं नमामि भवतस्तं नारसिन्हं वपुः ॥ 25-4
नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् ।
वीरो निर्गलितो(a)थ खड्गफलकेगृह्णन् विचित्र श्रमान्
व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ 25-5
Play आउदिओ > डसकम् 25 (1-5)
भ्राम्यन्तं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवात्
द्वारे(a)थोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि ।
निर्भिन्दन्नधिगर्भ निर्भरगलद्रक्ताम्बु बद्धोत्सवं
पायं पायमुदैरयो बहुजगत्सन्हारि सिन्हारवान् ॥ 25-6
त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
प्रत्युत्पत्य समस्त दैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ 25-7
तावन्माम्स वपाकरालवपुषं घोरान्त्र मालाधरं
त्वां मध्ये सभमिद्धकोपमुषितं दुर्वार गुर्वारवम् ।
अभ्येतुं न शशाक को(a)पि भुवने दूरे स्थिता भीरवः
सर्वे शर्वविरिञ्च वासव मुखाः प्रत्येकमस्तोषत ॥ 25-8
भूयो(a)प्यक्षत रोषधाम्नि भवति ब्रह्माज्ञया बालके
प्रह्लादे पदयोर्नमत्यपभये कारुण्य भाराकुलः ।
शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्गायतः
तस्याकामधियो(a)पि तेनिथ वरं लोकाय चानुग्रहम् ॥ 25-9
एवं नाटित रौद्रचेष्टित विभो श्रीतापनीयाभिध
श्रुत्यन्तस्फुटगीत सर्वमहिमन्नत्यन्त शुद्धाकृते ।
तत्तादृण् निखिलोत्तरं पुनरहो कस्त्वां परोलन्घयेत्
prahlaada priya he marutpurapate sarvaamayaatpaahi maam || 25-10
Play Audio > Dasakam 25 (6-10)
Dasakam: 26 — Liberation of Gajendra
इन्द्रद्युम्नः पाण्ड्यखण्डाधिराजः त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् ।
त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ 26-1
कुम्भोद्भूतिः सम्भृतक्रोधभारः
स्तब्धात्मा त्वं हस्ति भूयं भजेति ।
शप्त्वा(a)थैनं प्रत्यगात्सो(a)पि लेभे
हस्तीन्द्रत्वं त्वत्स्मृति व्यक्ति धन्यम् ॥ 26-2
दुग्धाम्भोधेः मध्यभाजि त्रिकूटे क्रीडन् शैले यूथपो(a)यं वशाभिः ।
सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ 26-3
स्वेन स्थेम्ना दिव्यदेशत्व शक्त्या सो(a)यं खेदानप्रजानन् कदाचित् ।
शैलप्रान्ते घर्मतान्तः सरस्यां यूथैस्सार्धं त्वत्प्रणुन्नो(a)भिरेमे ॥ 26-4
जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदो(a)सि
svakaanaam || 26-5
Play Audio > Dasakam 26 (1-5)
त्वत्सेवाया वैभवाद्दुर्निरोधं युद्ध्यन्तं तं वत्सराणां सहस्रम् ।
प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्ति वर्यं व्यधास्त्वम् ॥ 26-6
आर्तिव्यक्त प्राक्तन ज्ञानभक्तिः शुण्डोत्क्षिप्तैः पुण्डरीकैस्समर्चन् ।
पूर्वाभ्यस्तन्निर्विशेषात्मनिष्ठं स्तोत्र श्रेष्ठं सो(a)न्वगादीत्परात्मन् ॥ 26-7
श्रृत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।
सर्वात्मा त्वं भूरि कारुण्य वेगात् तार्क्ष्यारूढः प्रेक्षितोभूः पुरस्तात् ॥ 26-8
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः ।
गन्धर्वे(a)स्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ 26-9
एतद् वृत्तं त्वां च मां च प्रगेयो गायेत्सो(a)यं भूयसे श्रेयसे स्यात् ।
इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥ 26-10
Play Audio > Dasakam 26 (6-10)
Dasakam: 27 — The Tortoise Incarnation
दुर्वासास्सुरवनिताप्त दिव्यमाल्यं
शक्राय स्वयमुपदाय तत्र भूयः ।
नागेन्द्र प्रतिमृदिते शशाप शक्रं
kaa kshaantistvaditara devataamsha jaanaam || 27-1
shaapena prathitajare(a)tha nirjarendre
देवेष्वप्यसुरजितेषु निष्प्रभेषु ।
शर्वाद्याः कमलजमेत्य सर्वदेवा
निर्वाणप्रभव समं भवन्तमापुः ॥ 27-2
ब्रह्माद्यैः स्तुत महिमा चिरं तदानीं
प्रादुष्षन् वरद पुरः परेण धाम्ना ।
हे देवा दितिज कुलैर्विधाय सन्धिं
पीयूषं परिमथतेति पर्यशास्त्वम् ॥ 27-3
सन्धानं कृतवति दानवैः सुरौघे
मन्थानं नयति मदेन मन्दराद्रिम् ।
भ्रष्टे(a)स्मिन् बदरमिवोद्वहन् खगेन्द्रे
सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥ 27-4
आधाय द्रुतमथ वासुकिं वरत्रां
पाथोधौ विनिहित सर्व बीजजाले ।
प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं
भुजगमुखे(a)करोस्सुरारीन् ॥ 27-5
Play आउदिओ > डसकम् 27 (1-5)
क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं
दुग्धाब्धौ गुरुतरभारतो निमग्ने ।
देवेषु व्यथिततमेषु तत्प्रियैषी
प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ 27-6
वज्रातिस्थिरतर कर्परेण विष्णो
विस्तारात्परिगत लक्षयोजनेन ।
अम्भोधेः कुहरगतेन वर्ष्मणा त्वं
निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ 27-7
उन्मग्ने झटिति तदा धराधरेन्द्रे
निर्मेथुर्दृढमिहसम्मदेन सर्वे ।
आविश्य द्वितयगणे(a)पि सर्पराजे
वैवश्यं परिशमयन्नवीवृधस्तान् ॥ 27-8
उद्दाम भ्रमण जवोन्नमद्गिरीन्द्र-
न्यस्तैकस्थिरतर हस्तपन्कजं त्वाम् ।
अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता
नुनुवुरुपात्त पुष्पवर्षाः ॥ 27-9
दैत्यौघे भुजगमुखानिलेन तप्ते
तेनैव त्रिदशकुले(a)पि किञ्चिदार्ते ।
कारुण्यात्तव किल देव वारिवाहाः
प्रावर्षन्नमरगणान्नदैत्यसन्घान् ॥ 27-10
udbhraamyad bahu timi nakra chakravaale
tatraabdhau chiramathite(a)pi nirvikaare |
एकस्त्वं करयुगकृष्ट सर्पराजः
सन्राजन् पवनपुरेश पाहि रोगात् ॥ 27-11
Play Audio > Dasakam 27 (6-11)
Dasakam: 28 — Lakshmi Swayamvaram
गरलं तरलानलं पुरस्ता ज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवाद मोद निघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ 28-1
विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधासित्रधामन् ।
हयरत्नमभूदथेभरत्नं द्युतरु श्चाप्सरसः सुरेषु तानि ॥ 28-2
जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी ।
अमलामवलोक्य यां विलोलः सकलो(a)पि स्पृहयाम्बभूव लोकः ॥ 28-3
त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।
सकलोपहृताभिषेचनीयै-रॄषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥ 28-4
अभिषेक जलानुपाति मुग्ध त्वदपाङ्गै रवभूषितान्गवल्लीम् ।
मणिकुण्डल पीत चेल हार प्रमुखैस्ताममरादयो(a)न्वभूषन् ॥ 28-5
Play आउदिओ > डसकम् 28 (1-5)
वरण स्रजमात्त भृन्ग नादां दधती सा कुचकुम्भ मन्दयाना ।
पदशिञ्जितमञ्जुनूपुरा त्वां कलितव्रील विलासमाससाद ॥ 28-6
गिरिशद्रुहिणादि सर्वदेवान् गुणभाजो(a)प्यविमुक्त दोषलेशान् ।
अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनया(a)पि दिव्यमाला ॥ 28-7
उरसा तरसा ममानिथैनां भुवनानां जननीमनन्य भावाम् ।
त्वदुरो विलसत्तदीक्षण श्री परिवृष्ट्या परिपुष्टमास विश्वम् ॥ 28-8
अति मोहन विभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।
तमसः पदवीमदास्त्वमेना-मतिसम्माननया महासुरेभ्यः ॥ 28-9
तरुणाम्बुद सुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितो(a)म्बुराशेः ।
अमृतं कलशे वहन् कराभ्यामखिलार्तिन् हर मारुतालयेश ॥ 28-10
Play Audio > Dasakam 28 (6-10)
Dasakam: 29 — Incarnation as Mohini
उद्गच्छतस्तव करादमृतं हरत्सु
दैत्येषु तानशरणाननुनीय देवान् ।
सद्यस्तिरोदधिथ देव भवत्प्रभावात्
उद्यत्स्वयूथ्य कलहा दितिजा बभूवुः ॥ 29-1
श्यामां रुचा(a)पि वयसा(a)पि तनुं तदानीं
प्राप्तो(a)सि तुन्गकुचमण्डल भन्गुरां त्वम् ।
पीयूष कुम्भकलहं परिमुच्य सर्वे
तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ 29-2
का त्वं मृगाक्षि इभजस्व सुधामिमामि-
त्यारूढरागविवशानभियाचतो(a)मून् ।
विश्वस्यते मयि कथं कुलटा(a)स्मि दैत्याः
इत्यालपन्नपि सुविश्वसितानतानीः ॥ 29-3
मोदात् सुधाकलश-मेषु ददत्सु सा त्वं
दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
pankti prabheda viniveshita deva daityaa
लीलाविलास गतिभिस्समदास्सुधां ताम् ॥ 29-4
अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु
जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
त्वं भक्तलोकवशगो निजरूपमेत्य
स्वर्भानुमर्धपरिपीत सुधं व्यलावीः ॥ 29-5
Play आउदिओ > डसकम् 29 (1-5)
त्वत्तः सुधाहरणयोग्यफलं परेषु
दत्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।
घोरे(a)थ मूर्च्छति रणे बलिदैत्यमाया-
व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ 29-6
त्वं कालनेमिमथ मालिमुखान्जघन्थ
शक्रो जघान बलिजम्भवलान् सपाकान् ।
शुष्कार्द्र दुष्करवधे नमुचौ च लूने
फेनेन नारदगिरा न्यरुणो रणं त्वम् ॥ 29-7
योषा वपुर्दनुजमोहनमाहितं ते
श्रुत्वा विलोकन कुतूहलवान् महेशः ।
भूतैस्समं गिरिजया च गतः पदं ते
स्तुत्वा(a)ब्रवीदभिमतं त्वमथो तिरोधाः ॥ 29-8
आरामसीमनि च कन्दुकघातलीला-
लोलायमान नयनां कमनीं मनोज्ञाम् ।
त्वामेष वीक्ष्य विगलद्वसनां मनोभू-
वेगादनन्गरिपुरन्ग समालिलिन्ग ॥ 29-9
भूयो(a)पि विद्रुतवतीमुपधाव्य देवो
वीर्य प्रमोक्ष विकसत्परमार्थबोधः ।
त्वन्मानितस्तव महत्वमुवाच देव्यै
तत्तादृशस्त्वमव वातनिकेतनाथ ॥ 29-10
Play Audio > Dasakam 29 (6-10)
Dasakam: 30 — The Vaamana Incarnation
शक्रेण सन्यति हतो(a)पि बलिर्महात्मा
शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
विक्रान्तिमान् भयनिलीन सुरां त्रिलोकीं
चक्रे वशे स तव चक्रमुखादभीतः ॥ 30-1
पुत्रार्ति दर्शन वशाददितिर्विषण्णा
तं काश्यपं निजपतिं शरणं प्रपन्ना ।
त्वत्पूजनं तदुदितं हि पयोव्रताख्यं
सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥ 30-2
तस्यावधौ त्वयि निलीनमतेरमुष्याः
श्यामश्चतुर्भुजवपुः स्वयमाविरासीः ।
नम्रां च तामिह भवत्तनयो भवेयं
गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ 30-3
त्वं काश्यपे तपसि सन्निदधत्तदानीं
प्राप्तो(a)सि गर्भमदितेः प्रणुतो विधात्रा ।
प्रासूत च प्रकट वैष्णवदिव्य रूपं
सा द्वादशी श्रवण पुण्यदिने भवन्तम् ॥ 30-4
पुण्याश्रमं तमभिवर्षति पुष्पवर्षै-
र्हर्षाकुले सुरकुले कृततूर्यघोषे ।
बध्वा(a)ञ्जलिं जय जयेति नुतः पितृभ्यां
त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ 30-5
Play आउदिओ > डसकम् 30 (1-5)
तावत्प्रजापतिमुखैरुपनीय मौञ्जी-
दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।
देदीप्यमानवपुरीश कृताग्निकार्य-
स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ 30-6
गात्रेण भाविमहिमोचितगौरवं प्राग्-
व्यावृण्वतेव धरणीं चलयन्नयासीः ।
छत्रं परोष्मतिरणार्थमिवादधानो
दण्डं च दानवजनेष्विव सन्निधातुम् ॥ 30-7
तां नर्मदोत्तरतटे हयमेधशाला-
मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।
भास्वान् किमेष दहनो नु सनत्कुमारो
योगी नु को(a)यमिति शुक्रमुखैः शशन्के ॥ 30-8
आनीतमाशु भृगुभिर्महसाभिभूतै-
स्त्वां रम्यरूपमसुरः पुलकावृतान्गः ।
भक्त्या समेत्य सुकृती परिणिज्य पादौ
तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥ 30-9
प्रह्लादवम्शजतया क्रतुभिर्द्विजेषु
विश्वासतो नु तदिदं दितिजो(a)पि लेभे ।
यत्ते पदाम्बु गिरिशस्य शिरो(a)भिलाल्यं
स त्वं विभो गुरुपुरालय पालयेथाः ॥ 30-10
Play Audio > Dasakam 30 (6-10)
Dasakam: 31 — The Humbling of Bali
प्रीत्या दैत्यस्तव तनुमहः प्रेक्षणात् सर्वथा(a)पि
त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद ।
मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं
व्यक्तं भक्तं भवनमवनीं वा(a)पि सर्वं प्रदास्ये ॥ 31-1
तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो-
(a)प्यस्योत्सेकं शमयितुमना दैत्यवम्शं प्रशम्सन् ।
भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ 31-2
विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।
यस्माद्दर्पात् त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्
बन्धं चासावगमदतदर्हो(a)पि गाढोपशान्त्यै ॥ 31-3
पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्येदित्युक्ते(
a)स्मिन् वरद भवते दातुकामे(a)थ तोयम् ।
दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं
मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ 31-4
याचत्येवं यदि स भगवान् पूर्णकामो(a)स्मि सो(a)हं
दास्याम्येव स्थिरमिति वदन् काव्यशप्तो(a)पि दैत्यः ।
विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
चित्रं चित्रं सकलमपि सः प्रार्पयत्तोयपूर्वम् ॥ 31-5
Play आउदिओ > डसकम् 31 (1-5)
निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तत्
व्यातन्वाने मुमुचुरॄषयः सामराः पुष्पवर्षम् ।
दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा-
मुच्चैरुच्चैरवृ^ इधदवधीकृत्य विश्वाण्डभाण्डम् ॥ 31-6
त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवो(a)सौ
कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् ।
हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवे(a)स्मिन्
भेरीन्निघ्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥ 31-7
तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धाः
देवोपेतैर्भवदनुचरैस्सन्गता भन्गमापन् ।
कालात्मा(a)यं वसति पुरतो यद्वशात् प्राग्जिताः स्मः
किं वो युद्धैरिति बलिगिरा ते(a)थ पातालमापुः ॥ 31-8
पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी
स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरो(a)सि ।
पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥ 31-9
दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धो(a)सि पुण्यै-
र्लोकस्ते(a) स्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
मत्सायुज्यं भज च पुनरित्यन्वगृह्णाबलिं तं
विप्रैस्सन्तानितमखवरः पाहि वातालयेश ॥ 31-10
Play Audio > Dasakam 31 (6-10)
Dasakam: 32 — The Fish Incarnation
पुरा हयग्रीव महासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
निद्रोन्मुख ब्रह्म मुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ 32-1
सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्जलौ सन्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ 32-2
क्षिप्तं जले त्वां चकितं विलोक्य निन्ये(a)म्बु पात्रेण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥ 32-3
योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् ।
पृष्टो(a)मुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥ 32-4
प्राप्ते त्वदुक्ते(a)हनि वारिधारा परिप्लुते भूमितले मुनीन्द्रः ।
सप्तर्षिभिः सार्धमपारवारि ण्युद्घूर्णमानः शरणं ययौत्वाम् ॥ 32-5
Play आउदिओ > डसकम् 32 (1-5)
धरान्त्वदादेशकरीमवाप्तां नउरूपिणीमारुरुहुस्तदा ते ।
तत्कम्पकम्प्रेषु च तेषु भूय स्त्वमम्बुधेराविरभूर्महीयान् ॥ 32-6
झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तर तेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या tvattungashR^iR^inge तरणिं बबन्धुः ॥ 32-7
आकृष्ट नौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् ।
सम्स्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ 32-8
कल्पावधौ सप्तमुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतो(a)भूः ॥ 32-9
स्वतुन्गशृन्गक्षत वक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा ।
विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते प्रपायाः ॥ 32-10
Play Audio > Dasakam 32 (6-10)
Dasakam: 33 — The Ambarisha Episode
vaivasvataakhya manuputra nabhaaga jaata-
नाभागनामक नरेन्द्र सुतो(a)म्बरीषः ।
सप्तार्णवावृत महीदयितो(a)पि रेमे
त्वत्सन्गिषु त्वयि च मग्नमनास्सदैव ॥ 33-1
त्वत्प्रीतये सकलमेव वितन्वतो(a)स्य
भक्त्यैव देव नचिरादभृताः प्रसादम् ।
येनास्य याचनमृते(a)प्यभिरक्षणार्थं
चक्रं भवान् प्रविततार सहस्रधारम् ॥ 33-2
स द्वादशीव्रतमथो भवदर्चनार्थं
वर्षं दधौ मधुवने यमुनोपकण्ठे ।
पत्न्या समं सुमनसा महतीं वितन्वन्
पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥ 33-3
तत्राथ पारणदिने भवदर्चनान्ते
दुर्वाससा(a)स्य मुनिना भवनं प्रपेदे ।
भोक्तुं वृतश्च स नृपेण परार्ति शीलो
मन्दं जगाम यमुनां नियमान्विधास्यन् ॥ 33-4
राज्ञा(a)थ पारणमुहूर्त समाप्ति खेदा-
द्वारैव पारणमकारि भवत्परेण ।
प्राप्तो मुनिस्तदथ दिव्य दृशा विजानन्
क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥ 33-5
Play आउदिओ > डसकम् 33 (1-5)
कृत्यां च तामसिधरां भुवनं दहन्ती-
मग्रे(a)भिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
कृत्यानलं शलभयन् मुनिमन्वधावीत् ॥ 33-6
धावन्नशेष भुवनेषु भिया स पश्यन्
विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् ।
कः कालचक्रमतिलन्घयतीत्यपास्तः
शर्वं ययौ स च भवन्तमवन्दतैव ॥ 33-7
भूयो भवन्निलयमेत्य मुनिं नमन्तं
प्रोचे भवानहमृषे ननु भक्तदासः ।
ज्ञानं तपश्च विनयान्वितमेव मान्यं
याह्यम्बरीष पदमेव भजेति भूमन् ॥ 33-8
तावत्समेत्य मुनिना स गृहीतपादो
राजा(a)पसृत्य भवदस्त्रमसावनौषीत् ।
चक्रे गते मुनिरदादखिलाशिषो(a)स्मै
त्वद्भक्तिमागसि कृते(a)पि कृपां च शम्सन् ॥ 33-9
raajaa pratiikshya munimekasamaa-manaashvaan
सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् ।
भुक्त्वा स्वयं त्वयि ततो(a)पि दृढं रतो(a)भूत्सायुज्यमाप
च स मां पवनेश पायाः ॥ 33-10
Play Audio > Dasakam 33 (6-10)
Dasakam: 34 — Incarnation as Sri Rama – 1
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृन्गे
पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।
तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्न नाम्ना ॥ 34-1
कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो
यातो(a)भूस्तातवाचा मुनिकथित मनुद्वन्द्वशान्ताध्व खेदः ।
नॄणां त्राणाय बाणैर्मुनि वचनबलात् ताटकां पाटयित्वा
लब्ध्वा(a)स्मादस्त्र जालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥ 34-2
मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षाम्सि निघ्नन्
कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् ।
भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा
राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैस्सदारैः ॥ 34-3
आरुन्धाने रुषान्धे भृगुकुलतिलके सन्क्रमय्य स्वतेजो
याते यातो(a)स्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते ।
शत्रुघ्नेनैकदा(a)थो गतवति भरते मातुलस्याधि वासं
तातारब्धो(a)भिषेकस्तव किल विहतः केकयाधीश पुत्र्या ॥ 34-4
तातोक्त्या यातुकामो वनमनुज वधूसन्युतश्चापधारः
पौरानारुध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी ।
naavaa santiirya gangaamadhi padavi punastam bharadvaajamaaraannatvaa giriindre || 34-5
Play Audio > Dasakam 34 (1-5)
श्रुत्वापुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्ग यातं स्वतातं
तप्तो दत्वा(a)म्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च ।
अत्रिं नत्वा(a)थ गत्वा वनमति विपुलं दण्डकं चण्डकायं
हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभन्गीम् ॥ 34-6
नत्वा(a)गस्त्यं समस्ताशरनिकर सपत्राकृतिं तापसेभ्यः
प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।
ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं वीक्ष्य भूयो जटायुं
मोदाद् गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥ 34-7
प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा
तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लून नासाम् ।
दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दूषणं च त्रिमूर्धं
व्याहिम्सीराशरानप्ययुत समधिकां स्तत्क्षणादक्षतोष्मा ॥ 34-8
सोदर्या प्रोक्तवार्ताविवश दशमुखादिष्ट मारीचमायासारन्गं
सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् ।
तन्मायाक्रन्द निर्यापित भवदनुजां रावणस्तामहार्षी-
त्तेनार्त्तो(a)पि त्वमन्तः किमपि मुदमधास्तद्वधोपाय लाभात् ॥ 34-9
भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-
त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् ।
गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं
सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ॥ 34-10
Play Audio > Dasakam 34 (6-10)
Dasakam: 35 — Incarnation as Sri Rama – 2
नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुन्दुभेः कायमुच्चैः
क्षिप्त्वान्गुष्ठेन भूयो लुलुविथ युगपत्पत्रिणासप्त सालान् ।
हत्वा सुग्रीव घातोद्यत-मतुलबलं वालिनं व्याजवृत्त्या
वर्षावेलामनैषीर्विरह तरलितस्त्वं मतन्गाश्रमान्ते ॥ 35-1
सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता
मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् ।
सन्देशञ्चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली
मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया सप्रयासैः ॥ 35-2
त्वद्वार्ता कर्णनोद्यद्गरुदुरुजवसम्पाति सम्पातिवाक्य
प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्वान्गुलीयम् ।
प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं
दृष्ट्वा प्लुष्ट्वा च लन्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥ 35-3
त्वं सुग्रीवान्गदादि प्रबल कपिचमू चक्र विक्रान्तभूमी
चक्रो(a)भिक्रम्य पारेजलधि निशिचरेन्द्रानुजा श्रीयमाणः ।
तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्य रोष
praastaagneyaastra tejastrasadudadhigiraa labdhavaan madhyamaargam || 35-4
कीशैराशान्तरोपाहृत गिरि निकरैस्सेतुमाधाप्य यातो
यातून्यामर्द्य दम्ष्ट्रानखशिखरिशिला सालशस्त्रैः स्वसैन्यैः ।
व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा
वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितो(a)भूः ॥ 35-5
Play आउदिओ > डसकम् 35 (1-5)
सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीत शैल-
घ्राणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् ।
मायाक्षोभेषु वैभीषण वचनहृतस्तम्भनः कुम्भकर्णं
सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ 35-6
गृह्णन् जम्भारि सम्प्रेषितरथकवचौ रावणेनाभियुध्यन् ।
ब्रह्मास्त्रेणास्य भिन्दन् गलततिमबलामग्निशुद्धां प्रगृह्णन् ।
देवश्रेणीवरोज्जीवित समरमृतैरक्षतैरृक्षसन्घै
र्लण्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ 35-7
प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरम्सी
र्मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।
शत्रुध्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं
तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥ 35-8
वाल्मीकेस्त्वत्सुतोद्गापित मधुरकृतेराज्ञयायज्ञवाटे
सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितो(a)भूः ।
हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः
साकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठमाद्यम् ॥ 35-9
सो(a)यं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं
विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्माति सक्त्या ।
नो चेत् स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे
स त्वं सत्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥ 35-10
Play Audio > Dasakam 35 (6-10)
Dasakam: 36 — Incarnation as Parasurama
अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
जातः शिष्यनिबन्धतन्द्रितमनाः स्वस्थश्चरन् कान्तया ।
दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरान्
अष्टैश्वर्य मुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ 36-1
सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्ति मात्रानतं
ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे
रामो नाम तदात्मजेष्ववरजः पित्रोरधास्सम्मदम् ॥ 36-2
लब्धाम्नायगणश्चतुर्दशवयाः गन्धर्वराजे मना-
गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरैः सममिमां छित्वा(a)थ शान्तात् पितु-
स्तेषां जीवनयोगमापिथ वरं माता च ते(a)दाद्वरान् ॥ 36-3
पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
प्राप्तो मित्रमथाकृतव्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥ 36-4
आखेटोपगतो(a)र्जुनः सुरगवी सम्प्राप्तसम्पद्गणैः
त्वत्पित्रा परिपूजितः पुरगतो दुर्मनित्र वाचा पुनः ।
गां क्रेतुं सचिवं न्ययुन्क्त कुधिया तेनापि रुन्धन्मुनि-
प्राणक्षेप सरोष गोहत चमूचक्रेण वत्सो हृतः ॥ 36-5
Play आउदिओ > डसकम् 36 (1-5)
शुक्रोज्जीवित तातवाक्य चलित क्रोधो(a)थ सख्या समं
विभ्रद्ध्यात महोदरोपनिहितं चापं कुठारं शरान् ।
आरूढस्सहवाहयन्तृकरथं माहिष्मतीमाविशन्
वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सन्गरम् ॥ 36-6
पुत्राणामयुतेन सप्तदशभिश्चाक्षौहिणीभिर्महा-
सेनानीभिरनेक मित्र निवहैर्व्याजृम्भितायोधनः ।
सद्यस्त्वत्क कुठार बाण विदलन्निश्शेष सैन्योत्करो
भीतिप्रद्रुतनष्टशिष्टतनय स्त्वामापतद् हेहयः ॥ 36-7
लीलावारित नर्मदाजलवलल्लन्केश गर्वापह-
श्रीमद्बाहु सहस्रमुक्त बहुशस्त्रास्त्रं निरुन्धन्नमुम् ।
चक्रे त्वय्यथ वैष्णवे(a)पि विफले बुद्ध्वा हरिं त्वां मुदा
ध्यायन्तं छितसर्वदोषमवधीः सो(a)गात् परं ते पदम् ॥ 36-8
भूयो(a)मर्षित हेहयात्मजगणैस्ताते हते रेणुका-
माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
दिक्चक्रेषु कुठारयन् विशिखयन् निःक्षत्रियां मेदिनीम् ॥ 36-9
तातोज्जीवनकृन्नृपालककुलं त्रिस्सप्तकृत्वो जयन्
सन्तर्प्याथ समन्तपञ्चक महारक्तह्रदौघे पितॄन् ।
यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः
कृष्णो(a)मुं निहनिष्यतीति शमितो युद्बात्कुमारैर्भवान् ॥ 36-10
न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां
गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।
ध्यातेष्वासधृतानलास्त्र चकितं सिन्धुं स्रुवक्षेपणा-
दुत्सार्योद्धृतकेरलो भृगुपते वातेश सन्रक्ष माम् ॥ 36-11
Play Audio > Dasakam 36 (6-11)
Dasakam: 37 — Krishna Incarnation: Prelude
सान्द्रानन्दतनो हरे ननु पुरा दैवासुरे सन्गरे
त्वत्कृत्ता अपि कर्मशेष वशतो ये ते न याता गतिम् ।
तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिता
भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ 37-1
हा हा दुर्जन भूरिभारमथितां पाथो निधौ पातुकां
एतां पालय हन्त मे विवशतां सम्पृच्छ देवानिमान् ।
इत्यादि प्रचुर प्रलाप विवशामालोक्य धाता महीं
देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥ 37-2
ऊचे चाम्बुज भूरमूनयि सुराः सत्यं धरित्र्या वचो
नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
सर्वे शर्वपुरस्सरा वयमितो गत्वा पयो वारिधिं
नत्वा तं स्तुमहे जवादिति ययुस्साकं तवाकेतनम् ॥ 37-3
ते मुग्धानिलशालि दुग्धजलधेस्तीरं गताः सन्गताः
यावत्त्वत्पदचिन्तनैक मनसस्तावत्स पाथोजभूः ।
त्वद्वाचं हृदये निशम्य सकलान् आनन्दयन्नूचिवान्
आख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ 37-4
जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै-
स्तत्क्षेपायभवामि यादवकुले सो(a)हं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवान्गनाश्चावनौ
मत्सेवार्थमिति त्वदीय वचनं पाथोजभूरूचिवान् ॥ 37-5
Play आउदिओ > डसकम् 37 (1-5)
श्रुत्वा कर्णरसायनं तव वचस्सर्वेषु निर्वापित-
स्वान्तेष्वीश गतेषु तावककृपा पीयूषतृप्तात्मसु ।
विख्याते मधुरापुरेकिल भवत्सान्निध्य पुण्योत्तरे
धन्यां देवकनन्दनामुदवहद्राजा स शूरात्मजः ॥ 37-6
उद्वाहावसितौतदीय सहजः कम्सो(a)थ सम्मानयन्
एतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा ।
अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
सन्त्रासात्स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ 37-7
गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनै-
र्नो मुञ्चन् पुनरात्मजार्पणगिरा प्रीतो(a)थ यातो गृहान् ।
आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ
दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥ 37-8
तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो ।
मायावी स हरिर्भवद्वधकृतेभावी सुरप्रार्थना-
दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ 37-9
प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
नीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः ।
देवक्या जठरं विवेशिथ विभो सम्स्तूयमानः सुरैः
स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥ 37-10
Play Audio > Dasakam 37 (6-10)
Dasakam: 38 — Krishna Incarnation
aananda ruupa bhagavannayi te(a)vataare
प्राप्ते प्रदीप्त भवदन्गनिरीयमाणैः ।
कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-
मावृण्वती विरुरुचे किल वर्षवेला ॥ 38-1
आशासु शीतलतरासु पयोद तोयै-
राशासिताप्ति विवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां
क्लेशापहसित्रजगतां त्वमिहाविरासीः ॥ 38-2
बाल्यस्पृशा(a)पि वपुषा दधुषा विभूती
रुद्यत्किरीट कटकान्गद हारभासा ।
shankhaarivaarijagadaa paribhaasitena
meghaasitena parilesitha suutigehe || 38-3
वक्षःस्थली सुखनिलीन विलासि लक्ष्मी-
मन्दाक्ष लक्षित कटाक्ष विमोक्ष भेदैः ।
तन्मन्दिरस्य खल कम्सकृतामलक्ष्मी
मुन्मार्जयन्निव विरेजिथ वासुदेव ॥ 38-4
शौरिस्तु धीरमुनिमण्डल चेतसो(a)पि
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ।
आनन्दबाष्प पुलकोद्गमगद्गदार्द्र-
स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ 38-5
Play आउदिओ > डसकम् 38 (1-5)
देव प्रसीद परपूरुष ताप वल्ली-
निर्लूनदात्र समनेत्र कलाविलासिन् ।
खेदानपाकुरु कृपागुरुभिः कटाक्षै-
रित्यादि तेन मुदितेन चिरं नुतो(a)भूः ॥ 38-6
मात्रा च नेत्र सलिलास्तृत गात्रवल्या
स्तोत्रैरभिष्टुत गुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
मातुर्गिरा दधिथ मानुषबालवेषम् ॥ 38-7
tvatpreritastadanu nanda tanuujayaa te
व्यत्यासमारचयितुं स हि शूरसूनुः ।
त्वां हस्तयोरधृत चित्तविधार्यमार्यै-
रम्भोरुहस्थकलहम्स किशोर रम्यम् ॥ 38-8
जाता तदा पशुपसद्मनि योगनिद्रा
निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात्किमिव चित्रमचेतनैर्यद्-
द्वारैः स्वयं व्यघटि सन्घटितैस्सुगाढम् ॥ 38-9
शेषेण भूरिफणवारित वारिणा(a)थ
स्वैरं प्रदर्शितपथो मणिदीपितेन ।
त्वां धारयन् स खलु धन्यतमः प्रतस्थे
सो(a)यं त्वमीश मम नाशय रोगवेगान् ॥ 38-10
Play Audio > Dasakam 38 (6-10)
Dasakam: 39 — Celebrating Krishna’s Birth
भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्
ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।
अहो सलिलसञ्चयस्स पुनरैन्द्रजालोदितो
जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥ 39-1
प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-
मपावृतकवाटिकां पशुपवाटिकामाविशन् ।
भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा
द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ 39-2
ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्-
भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।
विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा-
डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ 39-3
ध्रुवं कपट शालिनो मधुहरस्य माया भवेदसाविति
किशोरिकां भगिनिकाकरालिन्गिताम् ।
द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप
न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ 39-4
ततो भवदुपासको झटिति मृत्युपाशादिव
प्रमुच्य तरसैव सा समधिरूढरूपान्तरा ।
अधस्तलमजग्मुषी विकसदष्टबाहुस्फुर
न्महायुधमहो गता किल विहायसा दिद्युते ॥ 39-5
Play आउदिओ > डसकम् 39 (1-5)
नृशम्सतर कम्स ते किमु मया विनिष्पिष्टया
बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् ।
इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी
मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ 39-6
प्रगेपुनरगात्मजावचनमीरिता भूभुजा
प्रलम्ब बक पूतना प्रमुख दानवा मानिनः ।
भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः
कुमारक विमारकाः किमिव दुष्करं निष्कृपैः ॥ 39-7
ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया-
प्रसूति शयने शये रुदति किञ्चिदञ्चत्पदे ।
विबुध्य वनिताजनै स्तनयसम्भवे घोषिते
मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ 39-8
अहो खलु यशोदया नवकलाय चेतोहरं
भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।
पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ 39-9
भवत्कुशल काम्यया स खलु नन्दगोपस्तदा
प्रमोदभरसन्कुलो द्विजकुलाय किन्नाददात् ।
तथैव पशुपालकाः किमु न मन्गलं तेनिरे
jagat tritayamangala tvamiha paahi maamaamayaat || 39-10
Play Audio > Dasakam 39 (6-10)
Dasakam: 40 — Salvation of Putana
तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् ।
समवलोक्य जगाद भवत्पिता विदितकम्ससहायजनोद्यमः । 40-1
अयि सखे तव बालक जन्म मां सुखयते(a)द्य निजात्मज जन्मवत् ।
इति भवत्पितृतां व्रजनायके समधिरोप्य शशम्स तमादरात् ॥ 40-2
इह च सन्त्यनिमित्त शतानि ते कटकसीम्नि ततो लघु गम्यताम् ।
इति च तद्वचसा व्रजनायको भवदपायभिया द्रुत माययौ ॥ 40-3
अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरन्गना ।
तरलषट्पद लालित कुन्तला कपटपोतक ते निकटं गता ॥ 40-4
सपदि सा हृतबालक चेतना निशिचरान्वयजा किल पूतना ।
व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ 40-5
Play आउदिओ > डसकम् 40 (1-5)
ललित भावविलासहृतात्मभि-र्युवतिभिः प्रतिरोद्धुमपारिता ।
स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ 40-6
समधिरुह्य तदन्कमशन्कितस्त्वमथ बालकलोपन रोषितः ।
महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ 40-7
असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपम निस्वना ।
निरपतद् भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ 40-8
भयदघोषणभीषण विग्रह श्रवणदर्शन मोहित वल्लवे ।
व्रजपदे तदुरःस्थनखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ 40-9
भुवन मन्गल नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः ।
tvamayi vaataniketananaatha maamagadayan kuru taavaka sevakam || 40-10
Play Audio > Dasakam 40 (6-10)
Dasakam: 41 — Cremation of Putana
व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्ट निश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ 41-1
निशम्य गोपीवचनादुदन्तं सर्वे(a)पि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाच देहं देहुर्विदूरे(a)थ कुठारकृत्तम् ॥ 41-2
त्वत्पीत पूतस्तन तच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः ।
शन्कामधादागरवः किमेषः किं चान्दनो गौल्गुलवो(a)थवेति ॥ 41-3
मदन्गसन्गस्य फलं न दूरे क्षणेन तावद् भवतामपि स्यात् ।
इत्युल्लपन्वल्लवतल्लजेभ्य-स्त्वं पूतनामातनुथास्सुगन्धिम् ॥ 41-4
चित्रं पिशाच्या न हतः कुमार-श्चित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशम्सन् किल गोपलोको भवन्मुखालोकरसे न्यमान्क्षीत् ॥ 41-5
Play Audio > Dasakam 41 (1-5)
dine dine(a)tha प्रतिवृद्धलक्ष्मी-रक्षीण मान्गल्य शतो व्रजोयम् ।
भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥ 41-6
गृहेषु ते कोमलरूपहास-मिथः कथा सन्कुलिताःकमन्यः ।
वृत्तेषु कृत्येषु भवन्निरीक्षा समागताः प्रत्यहमत्यनन्दन् ॥ 41-7
अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्त्युपसार्य पाणी त्वयीश किं किं न कृतं वधूभिः ॥ 41-8
भवद्वपुस्पर्शन कौतुकेन करात्करं गोपवधूजनेन ।
नीतस्त्वमाताम्र सरोजमाला व्यालम्बिलोलम्बतुलामलासीः ॥ 41-9
निपाययन्ती स्तनमन्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे गदान्माम् ॥ 41-10
Play Audio > Dasakam 41 (6-10)
Dasakam: 42 — Slaying of Sakatasura
कदा(a)पि जन्मर्क्षदिने तव प्रभो निमनित्रतज्ञाति वधू महीसुरा ।
महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ 42-1
ततो भवत्त्राण नियुक्त बालक प्रभीति सन्क्रन्दन सन्कुलारवैः ।
विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारु चटच्चटारवः ॥ 42-2
ततस्तदाकर्णन सम्भ्रम श्रम प्रकम्पि वक्षोजभरा व्रजान्गनाः ।
भवन्तमन्तर्ददृशुस्समन्ततो विनिष्पतद्दारुण दारुमध्यगम् ॥ 42-3
शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः ।
भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रु जलार्द्र लोचनाः ॥ 42-4
कस्को नु कौतस्कुत एष विस्मयो विशन्कटं यच्छकटं विपाटितम् ।
न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्त करास्वदीक्षकाः ॥ 42-5
Play आउदिओ > डसकम् 42 (1-5)
कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश ते पालक बालका जगुः ॥ 42-6
भिया तदा किन्चिदजानतामिदं कुमारकाणां अतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशन्क्यत दृष्टपूतनैः ॥ 42-7
प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
इति प्रसर्पत्करुणातरन्गिता स्त्वदन्गमापस्पृशुरन्गनाजनाः ॥ 42-8
अये सुतं देहि जगत्पतेः कृपा तरन्गपातात्परिपातमद्य मे ।
इति स्म सन्गृह्य पिता त्वदन्गकं मुहुर्मुहुः श्लिष्यति जातकण्टकः ॥ 42-9
अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिम्सितः ।
रजो(a)पि नो दृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥ 42-10
प्रपूजितैस्तत्र ततो द्विजातिभिः विशेषतो लम्भित मन्गलाशिषः ।
व्रजं निजैः बाल्यरसैः विमोहयन् मरुत्पुराधीश रुजां जहीहि मे ॥ 42-11
Play Audio > Dasakam 42 (6-11)
Dasakam: 43 — Slaying of Trinavarta
त्वामेकदा गुरुमरुत्पुरनाथ वोढुं
गाढाधिरूढ गरिमाणमपारयन्ती ।
माता निधाय शयने किमिदं बतेति
ध्यायन्त्यचेष्टत गृहेषु निविष्टशन्का ॥ 43-1
तावद्विदूरमुपकर्णित घोर घोष
व्याजृम्भि पाम्सुपटली परिपूरिताशः ।
वात्यावपुः स किल दैत्यवरसित्रणावर्ताख्यए
जहार जनमानसहारिणं त्वाम् ॥ 43-2
उद्दामपाम्सु तिमिराहत दृष्टिपाते
द्रष्टुं किमप्यकुशले पशुपाल लोके ।
haa baalakasya kimiti tvadupaantamaaptaa
माता भवन्तमविलोक्य भृशं रुरोद ॥ 43-3
तावत्स दानववरो(a)पि च दीनमूर्तिर्भावत्क-
भार परिधारणलून वेगः ।
सन्कोचमाप तदनु क्षतपाम्सुघोषे
घोषे व्यतायत भवज्जननी निनादः ॥ 43-4
रोदोपकर्णन वशादुपगम्य गेहं
क्रन्दत्सु नन्दमुख गोप कुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु-
स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥ 43-5
Play आउदिओ > डसकम् 43 (1-5)
रोदाकुलास्तदनु गोपगणा बहिष्ठ-
पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।
प्रैक्षन्त हन्त निपतन्तममुष्य वक्ष-
स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ 43-6
ग्रावप्रपात परिपिष्ट गरिष्ठदेह-
भ्रष्टासु दुष्टदनुजोपरि धृष्टहासम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य
गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ 43-7
एकैकमाशु परिगृह्य निकामनन्द-
न्नन्दादि गोप परिरब्ध विचुम्बितान्गम् ।
आदातुकाम परिशन्कित गोपनारी-
हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ 43-8
भूयो(a)पि किं नु कृणुमः प्रणतार्तिहारी
गोविन्द एव परिपालयतात् सुतं नः ।
इत्यादि मातरपितृ प्रमुखैस्तदानीं
सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥ 43-9
वातात्मकं दनुजमेवमयि प्रधून्वन्
वातोद्भवान्मम गदान् किमु नो धुनोषि ।
किं वा करोमि पुनरप्यनिलालयेश
निश्शेष रोगशमनं मुहुरर्थये त्वाम् ॥ 43-10
Play Audio > Dasakam 43 (6-10)
Dasakam: 44 — Naming Ceremony
गूढं वसुदेव गिरा कर्तुं ते निष्क्रियस्य सम्स्कारान् ।
हृद्गतहोरा तत्त्वो गर्गमुनिस्त्वद् गृहं विभो गतवान् ॥ 44-1
नन्दो(a)थ नन्दितात्मा बृन्दिष्टं मानयन्नमुं यमिनाम् ।
मन्दस्मितार्द्रमूचे त्वत्सम्स्कारान् विधातुमुत्सुकधीः ॥ 44-2
यदुवम्शाचार्यत्वात्सुनिभृतमिदमार्य कार्यमिति कथयन् ।
गर्गो निर्गत पुलकश्चक्रे तव साग्रजस्य नामानि ॥ 44-3
कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥ 44-4
कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगदघकर्षित्वं वा कथयदृषिः कृष्ण नाम ते व्यतनोत् ॥ 44-5
Play Audio > Dasakam 44 (1-5)
anyaashcha naamabhedaan vyaakurvannagraje cha raamaadiin |
अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन् पित्रे ॥ 44-6
स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकैः पुनः शोकैः ।
द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ 44-7
जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकं अमलपदम् ।
श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिं ऋषिरूचे ॥ 44-8
अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् ।
हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ 44-9
garge(a)tha nirgate(a)sminnandita nandaadi nandyamaanastvam |
मद्गतमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥ 44-10
Play Audio > Dasakam 44 (6-10)
Dasakam: 45 — Krishna’s Childhood Pranks
अयि सबल मुरारे पाणिजानु प्रचारैः
किमपि भवनभागान् भूषयन्तौ भवन्तौ ।
चलित चरणकञ्जौ मञ्जुमञ्जीर शिञ्जा
श्रवण कुतुक भाजौ चेरतुश्चारु वेगात् ॥ 45-1
मृदु मृदु विहसन्तौ उन्मिषद्दन्तवन्तौ
वदन पतित केशौ दृश्य पादाब्ज देशौ ।
भुज गलित करान्त व्यालगत् कन्कणान्कौ
मतिमहरतमुच्चैः पश्यतां विश्वनॄणाम् ॥ 45-2
anusarati janaughe kautuka vyaakulaakshe
किमपि कृत निनादं व्याहसन्तौ द्रवन्तौ ।
वलित वदनपद्मं पृष्ठतो दत्तदृष्टी
किमिव न विदधाथे कौतुकं वासुदेव ॥ 45-3
द्रुतगतिषु पतन्तौ उत्थितौ लिप्तपन्कौ
दिवि मुनिभिरपन्कैः सस्मितं वन्द्यमानौ ।
द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥ 45-4
स्नुत कुचभरमन्के धारयन्ती भवन्तं
तरलमति यशोदा स्तन्यदा धन्यधन्या ।
कपटपशुप मध्ये मुग्धहासान्कुरं ते
दशनमुकुल हृद्यं वीक्ष्य वक्त्रं जहर्ष ॥ 45-5
Play आउदिओ > डसकम् 45 (1-5)
तदनु चरणचारी दारकैः साकमारात्
निलयततिषु खेलन् बालचापल्यशाली ।
भवन शुक बिडालान् वत्सकाम्श्चानुधावन्
कथमपि कृतहासैः गोपकैः वारितो(a)भूः ॥ 45-6
हलधर सहितस्त्वं यत्र यत्रोपयातो
विवश पतित नेत्राः तत्र तत्रैव गोप्यः ।
विगलित गृहकृत्या विस्मृतापत्य भृत्याः
मुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥ 45-7
प्रतिनव नवनीतं गोपिकादत्तमिच्छन्
कलपदमुपगायन् कोमलं क्वापि नृत्यन् ।
सदययुवति लोकैरर्पितं सर्पिरश्नन्
क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् ॥ 45-8
मम खलु बलिगेहे याचनं जातमास्ताम्
इह पुनरबलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव सन्त्यज्य याच्ञां
दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ 45-9
तव दधिघृतमोषे घोषयोषाजनानाम्
अभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
स मम शमय रोगान् वातगेहाधिनाथ ॥ 45-10
शाखागेर(a)थ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः
सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि ।
चित्रं देव शशी स ते करमगात्किं ब्रूमहे सम्पत-
ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥ 45-11
किं किं बतेदमिति सम्भ्रमभाजमेनं
ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् ।
मायां पुनस्तनयमोहमयीं वितन्व-
न्नानन्दचिन्मय जगन्मय पाहि रोगात् ॥ 45-12
Play Audio > Dasakam 45 (6-12)
Dasakam: 46 — Revelation of Cosmic Form
ayi deva puraa kila tvayi svayamuttaanashaye stanandhaye |
परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ 46-1
पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते ।
फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥ 46-2
अयि ते प्रलयावधौ विभो क्षिति तोयादि समस्त भक्षिणः ।
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ 46-3
अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता ।
इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥ 46-4
अयिते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् ।
इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ 46-5
Play आउदिओ > डसकम् 46 (1-5)
अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ 46-6
कुहचिद्वनमम्बुधिः क्वचित्क्वचिदभ्रं कुहचिद्रसातलम् ।
मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥ 46-7
कलशाम्बुधि शायिनं पुनः परवैकुण्ठ पदाधिवासिनम् ।
स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ 46-8
विकसद् भुवने मुखोदरे ननु भूयो(a)पि तथा विधाननः ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ 46-9
धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
stanamamba dishetyupaasajan bhagavannadbhutabaala paahi maam || 46-10
Play Audio > Dasakam 46 (6-10)
Dasakam: 47 — Tying Krishna to the Mortar
एकदा दधिविमाथ कारिणीं मातरं समुपसेदिवान् भवान् ।
स्तन्य लोलुपतया निवारयन्नन्कमेत्य पपिवान् पयोधरौ ॥ 47-1
अर्धपीत कुचकुड्मले त्वयि स्निग्धहास मधुराननाम्बुजे ।
दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥ 47-2
सामिपीत रसभन्ग सन्गत क्रोधभार परिभूत चेतसा ।
मन्थ दण्डमुपगृह्य पाटितं हन्त देव दधि भाजनं त्वया ॥ 47-3
uchchalad dhvanitamuchchakaistadaa sannishamya jananii samaadrutaa |
त्वद्यशो विसरवद्ददर्शसा सद्य एव दधि विस्तृतं क्षितौ ॥ 47-4
वेदमार्ग परिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
सन्ददर्श सुकृतिन्युलूखले दीयमान नवनीतमोतवे ॥ 47-5
Play आउदिओ > डसकम् 47 (1-5)
त्वां प्रगृह्य बत भीति भावना भासुरानन सरोजमाशु सा।
रोष रूषित मुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ 47-6
बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती ।
सा नियुज्य रशनागुणान् बहून् द्व्यन्गुलोनमखिलं किलैक्षत ॥ 47-7
विस्मितोतिस्मत सखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् ।
नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपया(a)न्वमन्यथाः ॥ 47-8
स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
प्रागुलूखलबिलान्तरे तदा सर्पिरर्पित मदन्नवास्थिथाः ॥ 47-9
यद्यपाश सुगमो विभो भवान् सन्यतः किमु सपाशया(a)नया ।
एवमादि दिविजइ-रभिष्टुतो वातनाथ परिपाहि माम् गदात् ॥ 47-10
Play Audio > Dasakam 47 (6-10)
Dasakam: 48 — Nalakubara and Manigriva
मुदा सुरौघैस्त्वमुदार सम्मदैः उदीर्य दामोदर इत्यभिष्टुतः ।
मृदूदरः स्वैरमुलूखले लगन्नदूरतोद्वौ ककुभावुदैक्षथाः । 48-1
कुबेर सूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगत श्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ 48-2
सुरापगायां किल तौ मदोत्कटौ सुरापगायद् बहुयौवता वृतौ ।
विवाससौ केलिपरौ स नारदो भवत्पदैक प्रवणो निरैक्षत ॥ 48-3
भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्ध चेतसौ ।
इमौ भवद्भक्त्युपशान्ति सिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥ 48-4
युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ 48-5
Play आउदिओ > डसकम् 48 (1-5)
अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ 48-6
अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा ।
महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवैः ॥ 48-7
इहान्य भक्तो(a)पि समेष्यति क्रमाद् भवन्तमेतौ खलु रुद्रसेवकौ ।
मुनि प्रसादाद् भवदन्घ्रि मागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥ 48-8
ततस्तरूद्दारण दारुणारव प्रकम्पि सम्पातिनि गोपमण्डले ।
विलज्जित त्वज्जननी मुखेक्षिणाव्यमोक्षि नन्देन भवान् विमोक्षदः ॥ 48-9
महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतो(a)धुना ।
इति ब्रुवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर पाहि माम् गदात् ॥ 48-10
Play Audio > Dasakam 48 (6-10)
Dasakam: 49 — Journey to Brindavan
भवत्प्रभावाविदुरा हि गोपाः तरुप्रपातादिकमत्र गोष्ठे ।
अहेतुमुत्पातगणं विशन्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ 49-1
तत्रोपनन्दाभिध गोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ 49-2
बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वित त्वज्जननी निविष्ट गरिष्ठ यानानुगता विचेलुः ॥ 49-3
अनो मनोज्ञध्वनि धेनुपाली खुरप्रणादान्तरतो वधूभिः ।
भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्ग दैर्घ्यम् ॥ 49-4
निरीक्ष्य बृन्दावनमीश नन्दत्प्रसून कुन्द प्रमुखद्रुमौघम्।
अमोदथाः शाद्वल सान्द्र लक्ष्म्या हरिन्मणी कुट्टिमपुष्ट शोभम् ॥ 49-5
Play आउदिओ > डसकम् 49 (1-5)
नवाक निर्व्यूढ निवास भेदेष्वशेष गोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपाली विमिश्रितः पर्यगलोकथास्त्वम् ॥ 49-6
अरालमार्गागत निर्मलापां मरालकूजाकृत नर्मलापाम् ।
निरन्तरस्मेर सरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ 49-7
मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चशृण्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ 49-8
समं ततो गोपकुमारकैस्त्वम् समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कुटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ 49-9
तथा विधे(a)स्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन् सरामो(a)थ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥ 49-10
Play Audio > Dasakam 49 (6-10)
Dasakam: 50 — Vatsasura and Bakasura Slain
तरल मधुकृद् बृन्दे बृन्दावने(a)थ मनोहरे
पशुप शिशुभिः साकं वत्सानुपालन लोलुपः ।
हलधरसखो देव श्रीमन् विचेरिथ धारयन्
गवल मुरली वेत्रं नेत्राभिराम तनु द्युतिः ॥ 50-1
विहित जगती रक्षं लक्ष्मीकराम्बुज लालितं
ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने ।
किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी
सलिल धरणी गोत्र क्षेत्रादिकं कमलापते ॥ 50-2
विलसदुलपे कान्तारान्ते समीरण शीतले
विपुल यमुनातीरे गोवर्धनाचल मूर्धसु ।
ललितमुरलीनादः सन्चारयन् खलु वात्सकं
क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ 50-3
रभस विलसत्पुच्छन्विच्छायतो(a)स्य विलोकयन्
किमपि वलितस्कन्धं रन्ध्रप्रतीक्ष मुदीक्षितम् ।
तमथ चरणे विभ्रद्विभ्रामयन् मुहुरुच्चकैः
कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ 50-4
निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
निपतनजवक्षुण्ण क्षोणीरुह क्षत कानने ।
दिवि परिमिलद् बृन्दा बृन्दारकाः कुसुमोत्करैः
शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥ 50-5
Play आउदिओ > डसकम् 50 (1-5)
सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
निपतति तवेत्युक्तो बालैः सहेल मुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
कुसुमनिकरः सो(a)यं नूनं समेति शनैरिति ॥ 50-6
क्वचन दिवसे भूयो भूयस्तरे परुषातपे
तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
क्षितिधर गरुच्छेदे कैलास शैलमिवापरम् ॥ 50-7
पिबति सलिलं गोपव्राते भवन्तमभिद्रुतः
स किल निगिलन्नग्नि प्रख्यं पुनर्द्रुतमुद्वमन् ।
दलयितुमगात्त्रोट्याः कोट्या तदा(a)(a)शुभवान् विभो
खलजन भिदा चुन्चुश्चन्चू प्रगृह्य ददार तम् ॥ 50-8
सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-
manujamaghamapyagre gatvaa pratiikshitumeva vaa |
शमन निलयं याते तस्मिन् बके सुमनो गणे
किरति सुमनोबृन्दं बृन्दावनाद् गृहमैयथाः ॥ 50-9
ललित मुरलीनादं दूरान्निशम्य वधूजनैः
त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
जनितजननीनन्दानन्दः समीरणमन्दिरप्रथितवसते
शौरे दूरीकुरुष्व ममामयान् ॥ 50-10
Play Audio > Dasakam 50 (6-10)
Dasakam: 51 –Slaying of Aghasura
कदाचन व्रजशिशुभिः समं भवान्
वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतर वत्समण्डलैः
सतेमनैर्निरगम दीशजेमनैः ॥ 51-1
विनिर्यतस्तव चरणाम्बुज द्वयात्
उदञ्चितं त्रिभुवन पावनं रजः ।
महर्षयः पुलकधरैः कलेवरैः
उदूहिरे धृतभवदीक्षणोत्सवाः ॥ 51-2
प्रचारयत्यविरल शाद्वले तले
पशून् विभो भवति समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनीं
भयानकः सपदि शयानकाकृतिः ॥ 51-3
महाचल प्रतिमतनोर्गुहानिभ
prasaarita prathita mukhasya kaanane |
मुखोदरं विहरण कौतुकाद्गताः
कुमारकाः किमपि विदूरगे त्वयि ॥ 51-4
प्रमादतः प्रविशति पन्नगोदरं
क्वथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो
सुहृज्जनं विशरणमाशु रक्षितुम् ॥ 51-5
Play आउदिओ > डसकम् 51 (1-5)
गलोदरे विपुलित वर्ष्मणा त्वया
महोरगे लुठति निरुद्ध मारुते ।
द्रुतं भवान् विदलित कण्ठ मण्डलो
विमोचयन् पशुप पशून्विनिर्ययौ ॥ 51-6
क्षणं दिवि त्वदुपगमार्थमास्थितं
महासुरप्रभव महो महो महत् ।
विनिर्गते त्वयि तु निलीनमञ्जसा
नभः स्थले ननृतुरथो जगुः सुराः ॥ 51-7
स विस्मयैः कमल भवादिभिः सुरैः
अनुद्रुतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुण दशामुपेयुषी
स्वकैर्भवानतनुत भोजनोत्सवम् ॥ 51-8
विषाणिकामपि मुरलीं नितम्बके
निवेशयन् कबलधरः कराम्बुजे ।
प्रहासयन् कलवचनैः कुमारकान्
बुभोजित त्रिदशगणैर्मुदा नुतः ॥ 51-9
सुखाशनं त्विह तव गोपमण्डले
मखाशनात् प्रियमिव देवमण्डले ।
iti stuta sitradashavarairjagatpate
marutpuriinilaya gadaatprapaahi maam || 51-10
Play Audio > Dasakam 51 (6-10)
Dasakam: 52 –Taming Brahma’s Pride
अन्यावतारनिकरेष्वनिरीक्षितं ते
भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
ब्रह्मा परीक्षितुमनाः स परोक्षभावं
निन्ये(a)थ वत्सकगणान् प्रवितत्य मायाम् ॥ 52-1
वत्सानवीक्ष्य विवशे पशुपोत्करेतान्
आनेतुकाम इव धातृमतानुवर्ती ।
त्वं सामिभुक्त कबलो गतवाम्स्तदानीं
भुक्ताम्स्तिरोधित सरोजभवः कुमारान् ॥ 52-2
वत्सायित स्तदनु गोपगणायितस्त्वं
शिक्यादि भाण्ड मुरली गवलादिरूपः ।
प्राग्वद्विहृत्य विपिनेषु चिराय सायं
त्वं मायया(a)थ बहुधा व्रजमाययाथ ॥ 52-3
त्वामेव शिक्य गवलादिमयं दधानो
भूयस्त्वमेव पशुवत्सक बालरूपः ।
गोरूपिणीभिरपि गोपवधूमयीभिः
आसादितो(a)सि जननीभिरतिप्रहर्षात् ॥ 52-4
जीवं हि कञ्चिदभिमान वशात्स्वकीयं
मत्वा तनूज इति रागभरं वहन्त्यः ।
आत्मानमेव तु भवन्तमवाप्य सूनुं
प्रीतिं ययुर्नकियतीं वनिताश्च गावः ॥ 52-5
Play आउदिओ > डसकम् 52 (1-5)
एवं प्रतिक्षण विजृम्भित हर्षभार
निःशेष गोपगण लालित भूरि मूर्तिम् ।
त्वामग्रजो(a)पि बुबुधे किल वत्सरान्ते
ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥ 52-6
वर्षावधौ नव पुरातन वत्स पालान्
दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे ।
प्रादीदृशः प्रतिनवान् मकुटान्गदादि
भूषाम्श्चतुर्भुज युजः सजलाम्बुदाभान् ॥ 52-7
प्रत्येकमेव कमला परिलालितान्गान्
भोगीन्द्र भोगशयनान् नयनाभिरामान् ।
लीला निमीलितदृशः सनकादि योगि
व्यासेवितान् कमलभूर्भवतो ददर्श ॥ 52-8
नारायणाकृतिं असन्ख्यतमां निरीक्ष्य
sarvatra sevakamapi svamavekshya dhaataa |
माया निमग्न हृदयो विमुमोह यावत्
एको बभूविथ तदा कबलार्धपाणिः ॥ 52-9
नश्यन्मदे तदनु विश्वपतिम्मुहुस्त्वां
natvaa cha nuutavati dhaatari dhaama yaate |
पोतैः समं प्रमुदितैः प्रविशन्निकेतं
वातालयाधिप विभो परिपाहि रोगात् ॥ 52-10
Play Audio > Dasakam 52 (6-10)
Dasakam: 53 — Slaying of Dhenukasura
अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।
उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ 53-1
उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः ।
गोत्रापरित्राणकृते(a)वतीर्णः तदेव देवा(a)(a)रभथास्तदा यत् ॥ 53-2
कदा(a)पि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन ।
श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ 53-3
उत्तालतालीनिवहे त्वदुक्त्या बलेन धूते(a)थबलेन दोर्भ्याम् ।
मृदुः खरश्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुक दानवो(a)पि ॥ 53-4
समुद्यतो धैनुकपालने(a)हं कथं वधं धैनुकमद्य कुर्वे ।
इतीव मत्वा ध्रुवमग्रजेन सुरौघ योद्धारमजीघनस्त्वम् ॥ 53-5
Play आउदिओ > डसकम् 53 (1-5)
तदीय भृत्यानपि जम्बुकत्वेनोपागता नग्रजसन्युतस्त्वम् ।
जम्बूफलानीव तदा निरास्थस्तालेषुखेलन् भगवन्निरास्थः ॥ 53-6
विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम्।
भयाकुलो जम्बुकनामधेयं श्रुति प्रसिद्धं व्यधितेति मन्ये ॥ 53-7
तवावतारस्य फलं मुरारे सन्जातमद्येति सुरैर्नुतस्त्वम् ।
सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुन्क्थाः ॥ 53-8
मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥ 53-9
हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्वर पाहि रोगात् ॥ 53-10
Play Audio > Dasakam 53 (6-10)
Dasakam: 54 — Kaliya comes to Yamuna
त्वत्सेवोत्कः सौभरिर्नाम पूर्वं
कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।
मीनव्राते स्नेहवान् भोगलोले
तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ 54-1
त्वद्वाहं तं सक्षुधं तृक्षसूनुं
मीनं कञ्चिज्जक्षतं लक्षयन् सः ।
तप्तश्चित्ते शप्तवानत्र चेत्त्वं
जन्तून् भोक्ता जीवितं चापि मोक्ता ॥ 54-2
तस्मिन् काले कालियः क्ष्वेलदर्पात्
सर्पारातेः कल्पितं भागमश्नन् ।
तेन क्रोधात् त्वत्पदाम्भोजभाजा
पक्षक्षिप्तः तद्दुरापं पयो(a)गात् ॥ 54-3
घोरे तस्मिन् सूरजानीरवासे
तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
पक्षिव्राताः पेतुरभ्रे पतन्तः
कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ 54-4
काले तस्मिन्नेकदा सीरपाणिं
मुक्त्वायाते यामुनं काननान्तम् ।
त्वय्युद्दाम ग्रीष्म भीष्मोष्मतप्ता
गो गोपाला व्यापिबन् क्ष्वेलतोयम् ॥ 54-5
Play Audio > Dasakam 54 (1-5)
nashyajjiivaan vichyutaan kshmaatale taan
विश्वान् पश्यन्नच्युत त्वं दयार्द्रः ।
प्राप्योपान्तं जीवयामासिथ द्राक्
पीयूषाम्भो वर्षिभिः श्रीकटाक्षैः ॥ 54-6
किं किं जातो हर्षवर्षातिरेकः
सर्वान्गेष्वित्युत्थिता गोपसन्घाः ।
दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तः
त्वामालिन्गन् दृष्टनाना प्रभावाः ॥ 54-7
गावश्चैवं लब्धजीवाः क्षणेन
स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् ।
द्रागावव्रुः सर्वतो हर्षबाष्पं
व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ 54-8
रोमाञ्चो(a)यं सर्वतो नः शरीरे
भूयस्यन्तः काचिदानन्दमूर्च्छा ।
आश्चर्यो(a)यं क्ष्वेलवेगो मुकुन्देत्युक्तो
गोपैः नन्दितो वन्दितो(a)भूः ॥ 54-9
एवं भक्तान्मुक्तजीवानपि त्वं
मुग्धापान्गैः अस्तरोगाम्स्तनोषि ।
तादृग्भूत स्फीत कारुण्य भूमा
रोगात्पाया वायुगेहाधिनाथ ॥ 54-10
Play Audio > Dasakam 54 (6-10)
Dasakam: 55 — Krishna’s Dance on Kaliya
अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् ।
द्रुतमारिथ तीरग नीपतरुं विषमारुतशोषित पर्णचयम् ॥ 55-1
अधिरुह्य पदाम्बुरुहेण च तं नवपल्लव तुल्य मनोज्ञरुचा ।
ह्रदवारिणि दूरतरं न्यपतः परिघूर्णित घोरतरन्गगणे ॥ 55-2
भुवनत्रय भार भृतो भवतो गुरुभारविकम्पि विजृम्भिजला ।
परिमज्जयति स्म धनुश्शतकं तटिनी झटिति स्फुटघोषवती ॥ 55-3
अथ दिक्षुविदिक्षु परिक्षुभित भ्रमितोदर वारि निनादभरैः ।
उदकादुदगादुरगाधिपति-स्त्वदुपान्तमशान्तरुषा(a)न्धमनाः 55-4
फणशृन्गसहस्रविनिस्सृमर ज्वलदग्निकणोग्रविषाम्बुधरम् ।
पुरतः फणिनं समलोकयथा बहुशृन्गिणमन्जन शैलमिव ॥ 55-5
Play आउदिओ > डसकम् 55 (1-5)
ज्वलदक्षि परिक्षर दुग्रविषः श्वसनोष्मभरः स महाभुजगः ।
परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥ 55-6
अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
व्रजगेहतले(a)प्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ 55-7
अखिलेषु विभो भवदीयदशां अवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य जवात् उदगम्यत हासजुषा भवता ॥ 55-8
अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा ।
kalashi~njita nuupura manjumilat karakankaNa sankula sankvaNitam || 55-9
जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्त गदात् ॥ 55-10
Play Audio > Dasakam 55 (6-10)
Dasakam: 56 — Blessing Kaliya
रुचिरकम्पित कुण्डलमण्डलः सुचिरमीश ननर्तिथ पन्नगे ।
अमरताडित दुन्दुभिसुन्दरम् वियति गायति दैवतयौवते ॥ 56-1
नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।
परिमथन् पदपन्करुहा चिरं व्यहरथाः करताल मनोहरम् ॥ 56-2
त्वदवभग्न विभुग्न फणागणे गलितशोणित शोणितपाथसि ।
फणिपताववसीदति सन्नताः तदबलास्तव माधव पादयोः ॥ 56-3
अयि पुरैव चिराय परिश्रुत त्वदनुभाव विलीन हृदो हि ताः ।
मुनिभिरप्यनवाप्यपथैः स्तवैः नुनुवुरीश भवन्त-मयनित्रतम् ॥ 56-4
फणिवधूजन भक्तिविलोकन प्रविकसत् करुणाकुल चेतसा ।
फणिपति-र्भवता(a)च्युत जीवितः त्वयि समर्पित मूर्ति रवानमत् ॥ 56-5
Play आउदिओ > डसकम् 56 (1-5)
रमणकं व्रज वारिधि मध्यगं फणिरिपुर्न करोति विरोधिताम् ।
इति भवद्वचनान्यति मानयन् फणिपति र्निरगा दुरगैः समम् ॥ 56-6
फणिवधूजन दत्तमणि व्रज ज्वलितहार दुकूल विभूषितः ।
तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनै-र्दिवसावधौ ॥ 56-7
निशिपुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
स्वपिति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ 56-8
prabudhitaanatha paalaya paalayetyudayadaarta ravaan pashupaalakaan |
अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ 56-9
शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाप्यसौ ।
इति नुतः पशुपै-र्मुदितै-र्विभो हर हरे दुरितैः सह मे गदान् ॥ 56-10
Play Audio > Dasakam 56 (6-10)
Dasakam: 57 — Slaying of Pralambasura
रामसख क्वापि दिने कामद भगवन् गतो भवान् विपिनम् ।
सूनुभिरपि गोपानां धेनुभिरभिसन्वृतो लसद्वेषः ॥ 57-1
सन्दर्शयन् बलाय स्वैरं बृन्दावनश्रियं विमलाम् ।
काण्डीरैः सह बालै-र्भाण्डीरकमागमो वटं क्रीडन् ॥ 57-2
तावत्तावक निधनस्पृहयालुः गोपमूर्तिरदयालुः ।
दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ 57-3
जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः ।
वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ 57-4
गोपान् विभज्य तन्वन् सन्घं बलभद्रकं भवत्कमपि ।
त्वद् बलभीतं दैत्यं त्वद्बलगत मन्वमन्यथा भगवन् ॥ 57-5
Play आउदिओ > डसकम् 57 (1-5)
कल्पित विजेतृवहने समरे परयूथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ 57-6
एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ 57-7
त्वद्दूरं गमयन्तं तन्दृष्ट्वा हलिनि विहित गरिमभरे ।
दैत्यः स्वरूपमागाद्यद्रूपात् स हि बलो(a)पि चकितो(a)भूत् ॥ 57-8
उच्चतया दैत्यतनोस्त्वन्मुखं आलोक्य दूरतो रामः ।
विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ 57-9
हत्वा दानववीरं प्राप्तं बलमालिलिन्गिथ पेरम्णा ।
तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ 57-10
आलम्बो भुवनानां प्रालम्बं निधनमेवं आरचयन् ।
कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् ॥ 57-11
Play Audio > Dasakam 57 (6-11)
Dasakam: 58 — Rescue from Fire
त्वयि विहरणलोले बाल जालैः प्रलम्ब
प्रमथनसविलम्बे धेनवः स्वैरचाराः ।
तृण कुतुक निविष्टा दूर दूरं चरन्त्यः
किमपि विपिनमैषीकाख्यमीषां बभूवुः ॥ 58-1
अनधिगत निदाघ क्रौर्य बृन्दावनान्तात्
बहिरिदमुपयाताः काननं धेनवस्ताः ।
तव विरह विषण्णा ऊष्मलग्रीष्मताप
प्रसरविसरदम्भस्याकुला स्तम्भमापुः ॥ 58-2
तदनु सह सहायैर्दूरमन्विष्य शौरे
गलित सरणि मुञ्जारण्य सञ्जात खेदम् ।
पशुकुलमभिवीक्ष्य क्षिप्रमानेतु मारात्
त्वयि गतवति ही ही सर्वतो(a)ग्निर्जजृम्भे ॥ 58-3
सकलहरिति दीप्ते घोरभान्कारभीमे
शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
अहह भुवनबन्धो पाहि पाहीति सर्वे
शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ 58-4
अलमलमतिभीत्या सर्वतो मीलयध्वं
दृशमिति तव वाचा मीलिताक्षेषु तेषु ।
क्वनु दवदहनो(a)सौ कुत्र मुञ्जाटवी सा
सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥ 58-5
Play आउदिओ > डसकम् 58 (1-5)
जय जय तव माया केयमीशेति तेषां
नुतिभिरुदित हासो बद्धनाना विलासः ।
पुनरपि विपिनान्ते प्राचरः पाटलादि
prasava nikara maatra graahyagharmaanubhaave || 58-6
त्वयि विमुखमिवोच्चैः ताप भारं वहन्तं
तव भजनवदन्तः पन्कमुच्छोषयन्तम् ।
तव भुजवदुदञ्चद् भूरितेजः प्रवाहं
तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ 58-7
तदनु जलद जालैः त्वद्वपुस्तुल्य भाभिः
विकसदमल विद्युत् पीतवासो विलासैः ।
सकलभुवन भाजां हर्षदां वर्षवेलां
क्षितिधर कुहरेषु स्वैरवासी व्यनैषीः ॥ 58-8
कुहरतल निविष्टं त्वां गरिष्ठं गिरीन्द्रः
शिखिकुल नव केका काकुभिः स्तोत्रकारी ।
स्फुटकुटज कदम्बस्तोम पुष्पाञ्जलिं च
प्रविदधदनुभेजे देव गोवर्धनो(a)सौ ॥ 58-9
अथ शरदमुपेतां तां भवद्भक्त चेतो
विमल सलिल पूरां मानयन् काननेषु ।
तृणममल वनान्ते चारु सञ्चारयन् गाः
पवनपुरपते त्वं देहि मे देहसौख्यम् ॥ 58-10
Play Audio > Dasakam 58 (6-10)
Dasakam: 59 — Krishna Playing the Flute
त्वद्वपुर्नव कलाय कोमलं प्रेमदोहन मशेषमोहनम् ।
ब्रह्मतत्त्व परचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं सित्रयः ॥ 59-1
मन्मथोन्मथित मानसाः क्रमात्त्वद्विलोकनरता स्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे काननोपगति मप्यहर्मुखे ॥ 59-2
निर्गते भवति दत्तदृष्टयः त्वद्गतेनमनसा मृगेक्षणाः ।
वेणुनाद-मुपकर्ण्य दूरतः त्वद्विलास कथया(a)भिरेमिरे ॥ 59-3
काननान्त-मितवान् भवानपि स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलित पादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ 59-4
मारबाणधुत खेचरीकुलं निर्विकार पशुपक्षि मण्डलम् ।
द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥ 59-5
Play आउदिओ > डसकम् 59 (1-5)
वेणुरन्ध्र तरलान्गुलीदलं तालसन्चलित पादपल्लवम् ।
ततिस्थतं तव परोक्षमप्यहो सन्विचिन्त्य मुमुहुर्व्रजान्गनाः ॥ 59-6
निर्विशन्क भवदन्ग दर्शिनीः खेचरीः खगमृगान् पशूनपि ।
त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥ 59-7
आपिबेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशये-त्याकुला मुहुरिमाः समामुहन् ॥ 59-8
प्रत्यहन्च पुनरित्थमन्गनाः चित्तयोनि जनिता दनुग्रहात् ।
बद्धरागविवशाः त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥ 59-9
रागस्तावज्जायते हि स्वभावान्
मोक्षोपायो यत्नतः स्यान्नवास्यात् ।
तासान्त्वेकं तद्द्वयं लब्धमासीद्भाग्यं
भाग्यं पाहि वातालयेश ॥ 59-10
Play Audio > Dasakam 59 (6-10)
Dasakam: 60 — Stealing the Clothes
मदनातुर चेतसो(a)न्वहं भवदन्घ्रिद्वयदास्य काम्यया ।
यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥ 60-1
तव नाम कथारताः समं सुदृशः प्रातरुपागता नदीम् ।
उपहार शतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ 60-2
इति मासमुपाहित व्रताः तरलाक्षी रभिवीक्ष्य ता भवान् ।
करुणा मृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥ 60-3
नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
यमुनाजल खेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ 60-4
त्रपया नमिताननास्वथो वनितास्वम्बर जालमन्तिके ।
निहितं परिगृह्य भूरुहो विटपं त्वं तरसा(a)धिरूढवान् ॥ 60-5
Play आउदिओ > डसकम् 60 (1-5)
इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् ।
इति नर्म मृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥ 60-6
अयि जीव चिरं किशोर नस्तव दासी रवशीकरोषि किम् ।
प्रदिशाम्बर-मम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥ 60-7
अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीः निरीक्ष्य ताः ।
वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ 60-8
विदितं ननु वो मनीषितं वदितारसित्वह योग्यमुत्तरम् ।
यमुना पुलिने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥ 60-9
उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।
प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैगृहं गताः ॥ 60-10
इति नन्वनुगृह्य वल्लवीः विपिनान्तेषु पुरेव सन्चरन् ।
करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥ 60-11
Play Audio > Dasakam 60 (6-11)
Dasakam: 61 — Blessing the wives…
ततश्च बृन्दावनतो(a)तिदूरतो
वनं गतस्त्वं खलु गोपगोकुलैः ।
हृदन्तरे भक्ततर द्विजान्गना
कदम्बकानुग्रहणाग्रहं वहन् ॥ 61-1
ततो निरीक्ष्याशरणे वनान्तरे
किशोरलोकं क्षुधितं तृषाकुलम् ।
अदूरतो यज्ञपरान् द्विजान् प्रति
व्यसर्जयो दीदिवियाचनाय तान् ॥ 61-2
गतेष्वथो तेष्वभिधाय ते(a)भिधां
कुमारकेष्वोदन याचिषु प्रभो ।
श्रुतिस्थिरा अप्यभिनिन्युः अश्रुतिं
न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ 61-3
अनादरात् खिन्नधियो हि बालकाः
समाययु-र्युक्तमिदं हि यज्वसु ।
चिरादभक्ताः खलु ते महीसुराः
कथं हि भक्तं त्वयि तैः समर्प्यते ॥ 61-4
निवेदयध्वं गृहिणीजनाय मां
दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मितार्द्रं भवतेरिता गतास्तेदारका
दारजनं ययाचिरे ॥ 61-5
Play आउदिओ > डसकम् 61 (1-5)
गृहीतनाम्नि त्वयि सम्भ्रमाकुलाः
चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
चिरं धृत त्वत्प्रविलोकनाग्रहाः
स्वकैर्निरुद्धा(a)पि तूर्णमाययुः ॥ 61-6
विलोलपिन्च्छं चिकुरे कपोलयोः
समुल्लसत्कुण्डल मार्द्रमीक्षिते ।
निधाय बाहुं सुहृदं ससीमनि
स्थितं भवन्तं समलोकयन्त ताः ॥ 61-7
तदा च काचित् त्वदुपागमोद्यता
गृहीत हस्ता दयितेन यज्वना ।
तदैव सन्चिन्त्य भवन्तमन्जसा
विवेश कैवल्य महो कृतिन्यसौ ॥ 61-8
आदाय भोज्यान्यनुगृह्य ताः पुनः
त्वदन्ग सन्गस्पृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन् इमाश्चकर्थ
भर्तॄनपि तास्वगर्हणान् ॥ 61-9
निरूप्य दोषं निजमन्गना जने
विलोक्य भक्तिं च पुनर्विचारिभिः ।
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैः
marutpuraadhiisha nirundhi me gadaan || 61-10
Play Audio > Dasakam 61 (6-10)
Dasakam: 62 — Sacrifice to Govardhana
कदाचिद्गोपालान् विहित मखसम्भार विभवान्
निरीक्ष्य त्वं शौरे मघवमद मुध्द्वम्सितुमनाः ।
विजानन्नप्येतान् विनय मृदु नन्दादि पशुपान्
अपृच्छः को वा(a)यं जनक भवतामुद्यम इति ॥ 62-1
बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतो
मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।
नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ 62-2
इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां
महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ 62-3
इदं तावत्सत्यं यदिह पशवो नः कुलधनं
तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः ।
सुरेभ्यो(a)प्युत्कृष्टा ननु धरणि देवाः क्षितितले
ततस्ते(a)प्याराध्या इति जगदिथ त्वं निजजनान् ॥ 62-4
भवद्वाचम् श्रुत्वा बहुमतियुतास्ते(a)पि पशुपाः
द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते ।
व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता-
स्त्वमादश्शैलात्मा बलिमखिलमाभीरपुरतः ॥ 62-5
Play आउदिओ > डसकम् 62 (1-5)
अवोचश्चैवं तान् किमिह वितथं मे निगदितं
गिरीन्द्रो नन्वेष स्वबलिमुपभुन्क्ते स्ववपुषा ।
अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ 62-6
परिप्रीता याताः खलु भवदुपेता व्रजजुषो
व्रजं यावत्तावन्निज मखविभन्गं निशमयन् ।
भवन्तं जानन्नप्यधिक रजसा(a)(a)क्रान्तहृदयो
न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ 62-7
मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं
विधत्ते चेन्नष्टसित्रदशसदसां को(a)पि महिमा ।
ततश्च ध्वम्सिष्ये पशुपहतकस्य श्रियमिति
प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ 62-8
त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
प्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः ।
प्रतस्थे(a)न्यैरन्तर्दहन मरुदाद्यैर्विहसितो
भवन्माया नैव त्रिभुवनपते मोहयतिकम् ॥ 62-9
सुरेन्द्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपया(a)-
प्यनातन्को(a)स्माकं नियत इति विश्वास्य पशुपान् ।
अहो किन्नायातो गिरिभिदिति सन्चिन्त्य निवसन्
मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥ 62-10
Play Audio > Dasakam 62 (6-10)
Dasakam: 63 — Holding up Govardhana
ददृशिरे किल तत्क्षणमक्षत
स्तनित जृम्भित कम्पित दिक्तटाः ।
सुषमया भवदन्गतुलां गता
व्रजपदोपरि वारिधरास्त्वया ॥ 63-1
विपुलकरकमिश्रैस्तोय धारा निपातैः
दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपित हरि कृतान्नः पाहि पाहीति तेषां
वचनमजित शृण्वन् मा बिभीतेत्यभाणीः ॥ 63-2
कुल इह खलु गोत्रो दैवतं गोत्रशत्रोः
विहतिमिह स रुन्ध्यात् को नु वः सम्शयो(a)स्मिन् ।
इति सहसित वादी देव गोवर्धनाद्रिं
त्वरितमुदमुमूलो मूलतो बालदोर्भ्याम् ॥ 63-3
तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकर परिमिश्रान् धेनुगोपानधस्तात्
उपनिदधदधत्था हस्तपद्मेन शैलम् ॥ 63-4
भवति विधृतशैले बालिकाभिर्वयस्यैः
अपि विहित विलासं केलि लापादि लोले ।
सविध मिलित धेनूरेकहस्तेन कण्डू –
यति सति पशुपालास्तोषमैषन्त सर्वे ॥ 63-5
Play आउदिओ > डसकम् 63 (1-5)
अति महान् गिरिरेष तु वामके करसरोरुहि तं धरतेचिरम् ।
किमिदमद्भुत मद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥ 63-6
अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथित बाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ 63-7
अचलति त्वयि देव पदात्पदं गलित सर्वजले च घनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशन्कितधीः समुपाद्रवत् ॥ 63-8
शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो समुपाहित भूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ 63-9
धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतसित्रदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥ 63-10
Play Audio > Dasakam 63 (6-10)
Dasakam: 64 — Crowning as Govinda
आलोक्य शैलोद्धरणादि रूपं प्रभावमुच्चैस्तव गोपलोकाः ।
विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् ॥ 64-1
गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावद्वहुमान भारः ॥ 64-2
ततो(a)वमानोदित तत्त्वबोधः सुराधिराजः सह दिव्यगव्या ।
उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणि मौलिना ते ॥ 64-3
स्नेहस्नुतैस्त्वां सुरभिः पयोभिः गोविन्द नामान्कितमभ्यषिञ्चत् ।
ऐरावतोपाहृत दिव्य गन्गा पाथोभिरिन्द्रो(a)पि च जातहर्षः ॥ 64-4
जगत्त्रयेशे त्वयि गोकुलेशे तथा(a)भिषिक्ते सति गोपवाटः ।
नाके(a)पि वैकुण्ठ पदे(a)प्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ 64-5
Play आउदिओ > डसकम् 64 (1-5)
कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण ।
नीतस्तमानेतु मगाः पुरीन्त्वं तां वारुणीं कारण मर्त्यरूपः ॥ 64-6
ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।
उपागतस्तत्क्षणमात्मगेहं पिता(a)वदत्तच्चरितं निजेभ्यः ॥ 64-7
हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकन बद्धतृष्णान् ।
निरीक्ष्य विष्णो परमं पदं तद् दुरापमन्यैस्त्वमदीदृशस्तान् ॥ 64-8
स्फुरत्परानन्द रसप्रवाह प्रपूर्ण कैवल्य महापयोधौ ।
चिरं निमग्नाः खलु गोपसन्घाः त्वयैव भूमन् पुनरुद्धृतास्ते ॥ 64-9
करबदरवदेवं देव कुत्रावतारे
निजपदमनवाप्यं दर्शितं भक्तिभाजाम् ।
तदिह पशुपरूपी त्वं हि साक्षात् परात्मा
पवन पुरनिवासिन् पाहि मामामयेभ्यः ॥ 64-10
Play Audio > Dasakam 64 (6-10)
Dasakam: 65 — Gopikas come to Krishna
गोपी जनाय कथितं नियमावसाने
मारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
प्रापूरयो मुरलिकां यमुनावनान्ते ॥ 65-1
सम्मूर्च्छनाभिरुदित स्वरमण्डलाभिः
सम्मूर्च्छयन्तमखिलं भुवनान्तरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो तरुण्यः
तत्तादृशं कमपि चित्तविमोहमापुः ॥ 65-2
ता गेह कृत्य निरतास्तनय प्रसक्ताः
कान्तोपसेवन पराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरव मोहितास्ते
कान्तारदेशमयि कान्ततनो समेताः ॥ 65-3
काश्चिन्निजान्ग परिभूषण मादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्यः
ता एव सन्रुरुचिरे तव लोचनाय ॥ 65-4
हारं नितम्बभुवि काचन धारयन्ती
काञ्चीञ्च कण्ठभुवि देव समागता त्वाम् ।
हारित्वमात्म जघनस्य मुकुन्द तुभ्यं
व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥ 65-5
Play आउदिओ > डसकम् 65 (1-5)
काचित्कुचे पुनरसज्जित कञ्चुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपम प्रणयातिभार
राज्याभिषेक विधये कलशीधरेव ॥ 65-6
काश्चिद् गृहात् किल निरेतुमपारयन्त्यः
त्वामेव देव हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
त्वामाविशन् परमिमा ननु धन्यधन्याः ॥ 65-7
जारात्मना न परमात्मतया स्मरन्त्यो
नार्यो गताः परमहम्सगतिं क्षणेन ।
तं त्वां प्रकाश परमात्मतनुं कथञ्चित्
चित्ते वहन्नमृत-मश्रम मश्नुवीय ॥ 65-8
अभ्यागताभिरभितो व्रजसुन्दरीभिः
मुग्धस्मितार्द्र वदनः करुणावलोकी ।
निस्सीम कान्ति जलधिस्त्वमवेक्ष्यमाणो
विश्वैकहृद्य हर मे परमेश रोगान् ॥ 65-9
Play Audio > Dasakam 65 (6-9)
Dasakam: 66 — Delighting the Gopikas
उपयातानां सुदृशां कुसुमायुध बाणपात विवशानाम् ।
अभिवानिच्छतं विधातुं कृतमतिरपिता जगाथ वाममिव ॥ 66-1
गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधू धर्मम् ।
धर्म्यं खलु ते वचनं कर्मतु नो निर्मलस्य विश्वास्यम् ॥ 66-2
आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परन्दीनाः ।
मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ 66-3
तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ 66-4
चन्द्रकरस्यन्द लसत्सुन्दर यमुना तटान्त वीथीषु ।
गोपी जनोत्तरीयैरापादित सम्स्तरो न्यषीदस्त्वम् ॥ 66-5
Play आउदिओ > डसकम् 66 (1-5)
सुमधुर नर्मालपनैः करसन्ग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिन्गन सन्गैस्त्वमन्गनालोक माकुली चकृषे ॥ 66-6
वासोहरणदिने यद्वासो हरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामददाः ॥ 66-7
कन्दलित घर्मलेशं कुन्द मृदुस्मेर वक्त्रपाथोजम् ।
नन्दसुत त्वां त्रिजगत् सुन्दरमुपगूह्य नन्दिता बालाः ॥ 66-8
विरहेष्वन्गारमयः शृन्गारमयश्च सन्गमे हि त्वम् ।
नितरामन्गारमयस्तत्र पुनः सन्गमे(a)पि चित्रमिदम् ॥ 66-9
राधा तुन्ग पयोधर साधु परीरम्भ लोलुपात्मानम् ।
आराधये भवन्तं पवन पुराधीश शमय सकलगदान् ॥ 66-10
Play Audio > Dasakam 66 (6-10)
Dasakam: 67 — Disappearance of the Lord
स्फुरत्परानन्द रसात्मकेन त्वया समासादित भोगलीलाः ।
असीममानन्दभरं प्रपन्ना महान्त मापुर्मदमम्बुजाक्ष्यः ॥ 67-1
निलीयते(a)सौ मयि मय्यमायं रमापतिर्विश्व मनो(a)भिरामः ।
इतिस्म सर्वाः कलिताभिमानाः निरीक्ष्य गोविन्द तिरोहितो(a)भूः ॥ 67-2
राधाभिधां तावदजातगर्वाम् अतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहार कारी ॥ 67-3
तिरोहिते(a)थत्वयि जाततापाः समम्समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयन्त्यो विषादमापुः भगवन्नपारम् ॥ 67-4
हाचूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः ।
किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ 67-5
Play आउदिओ > डसकम् 67 (1-5)
निरीक्षितो(a)यं सखि पन्कजाक्षः पुरो ममेत्याकुल मालपन्ती ।
त्वां भावना चक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥ 67-6
त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयो(a)पि तथैवमानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥ 67-7
ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुना तटान्ते भृशं विलेपुश्च जगुर्गुणाम्स्ते ॥ 67-8
तथा व्यथा सन्कुल मानसानां व्रजान्गनानां करुणैकसिन्धो ।
जगत् त्रयीमोहन मोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ 67-9
सन्दिग्ध सन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात्पालय मारुतेश ॥ 67-10
Play Audio > Dasakam 67 (6-10)
Dasakam: 68 — Delighting the Gopikas
तवविलोकनाद्गोपिकाजनाः प्रमदसन्कुलाः पन्कजेक्षण ।
अमृतधारया सम्प्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ 68-1
तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशन्कितम् ।
घनपयोधरे सन्विधाय सा पुलकसन्वृता तस्थुषी चिरम् ॥ 68-2
तव विभो(a)परा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमारुतं प्रति निरुन्धतीवा(a)ति हर्षुला ॥ 68-3
apagatatrapaa kaa(a)pi kaaminii tava mukhaambujaatpuugacharvitam |
प्रतिगृहय्य तद्वक्त्रपन्कजे निदधती गता पूर्णकामताम् ॥ 68-4
विकरुणो वने सन्विहाय माम् अपगतो(a)सि का त्वामिह स्पृशेत् ।
इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥ 68-5