Sriman Narayaneeyam Recitation and Meaning

Guruvayurappan

Sriman Narayaneeyam Recitation by Smt. Vasantha Seshadhri (Parasakthi Family Member)

Sriman Narayaneeyam

 

Sriman Narayaneeyam Introduction – Play Audio

 

Sriman Narayaneeyam – Dhyana Sloka Play Audio

 

Dasakam: 1 — Glory of the Lord
 
सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वं
तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ 1-1
 
एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् ।
एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै
निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ 1-2
 
सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत्
भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् ।
तत् स्वच्छत्वाद्यदच्छादित परसुखचिद्गर्भनिर्भासरूपं
tasmin dhanyaa ramante shrutimatimadhure sugrahe vigrahe te || 1-3
 
निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे
निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
कस्मान्नोनिष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ 1-4
 

 

Play आउदिओ > डसकम्: 1  (1 – 4)
 
निर्व्यापारो(a)पि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां
तेनैवोदेति लीना प्रकृतिरसतिकल्पा(a)पि कल्पादिकाले ।
तस्याः सम्शुद्धमम्शं कमपि तमतिरोधायकं सत्वरूपं
स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपम् ॥ 1-5
 
तत्ते प्रत्यग्रधाराधर ललित कलायावली केलिकारं
लावण्यस्यैकसारं सुकृतिजनदृशां पूर्ण पुण्यावतारम् ।
लक्ष्मी निश्शन्क लीला निलयनममृतस्यन्द सन्दोहमन्तः
सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥ 1-6
 
कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं
पूर्वमालोचितमजित मया नैवमद्याभिजाने ।
नोचेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥ 1-7
 
नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितानप्यर्थान्
कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च ।
इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं
क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजो(a)यम् ॥ 1-8
 
कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
दैश्वर्यादीशते(a)न्ये जगति परजने स्वात्मनो(a)पीश्वरस्त्वम् ।
त्वैय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं
चात्माराम एवेत्यतुलगुणगणाधार शौरे नमस्ते ॥ 1-9
 
ऐश्वर्यं शन्करादीश्वरविनियमनं विश्वतेजोहराणां
तेजस्सन्हारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् ।
angaasangaa sadaa shriirakhilavidasi na kvaapi tee sangavaartaa
तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयो(a)सि ॥ 1-10
 

 

Play Audio > Dasakam: 1  (5 – 10)

 
Dasakam: 2 — Form of the Lord
 
सूर्यस्पर्धिकिरीटमूर्ध्वतिलक प्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्र हसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभ कुण्डलयुगं कण्ठोज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्यहारपटल श्रीवत्सदीप्रं भजे ॥ 2-1
 
केयूरान्गद कन्कणोत्तम महारत्नान्गुलीयान्कितश्रीमद्बाहु
चतुष्क सन्गत गदा शन्खारि पन्केरुहाम् ।
काञ्चित् काञ्चन काञ्चिलान्छित लसत्पीताम्बरालम्बिनीम्
आलम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ 2-2
 
यत्त्त्रैलोक्यमहीयसो(a)पि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतो(a)पि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतो(a)पि सुन्दरतरं त्वद्रूपमाश्चर्यतो(a)-
प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ 2-3
 
तत्तादृङ् मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी
सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञकणरयनीयम्
प्रेमस्थैर्यमयादचापल बलात् चापल्य वार्तोदभूत् ॥ 2-4
 
लक्ष्मीस्तावक-रामणीयक-हृतैवेयं परेष्वस्थिरेत्यस्मिन्नन्यदपि
प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।
ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जनास्तेष्वेषा
vasati sthiraiva dayitaprastaavadattaadaraa || 2-5
 

 

Play Audio > Dasakam: 2  (1 – 5)

 

एवं भूत मनोज्ञता नवसुधा निष्यन्द सन्दोहनं
त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।
सद्यः पेररयते मतिं मदयते रोमाञ्चयत्यन्गकं
व्यासिञ्चत्यपि शीतबाष्प विसरैरानन्दमूर्छोद्भवैः ॥ 2-6

 

एवम्भूततया हि भक्त्यभिहितो योगस्स योगद्वयात्
कर्मज्ञानमयात् भृशोत्तमतरो योगीश्वरैर्गीयते ।
सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥ 2-7

 

निष्कामं नियतस्वधर्मचरणं यत् कर्मयोगाभिधं
तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।
तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो
त्वत्प्रेमात्मकभक्तिरेव सततं स्वादीयसी श्रेयसी ॥ 2-8

 

अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः
बोधे भक्तिपथे(a)थवा(a)प्युचिततामायान्ति किं तावता ।
क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश्चित्तार्द्रत्वमृ^
इते विचिन्त्य बहुभिस्सिद्ध्यन्ति जन्मान्तरैः ॥ 2-9

 

त्वद्भक्तिस्तु कथारसामृतझरीनिर्मज्जनेन स्वयं
सिद्ध्यन्ती विमलप्रबोधपदवीमक्लेशतस्तन्वती ।
सद्यस्सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पदप्रेमप्रौढिरसार्द्रता
द्रुततरं वातालयाधीश्वर ॥ 2-10

 

Play Audio > Dasakam: 2  (6 – 10)
 
 

 

Dasakam: 3 — The Perfect devotee
 
पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः ।
चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममूनहं
धन्यान् मन्ये समधिगतसर्वाभिलषितान् ॥ 3-1

 
गदक्लिष्टं कष्टं तव चरणसेवारसभरे(a)-
प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् ।
भवत्पादाम्भोजस्मरणरसिको नामनिवहानहं
गायं गायं कुहचन विवत्स्यामि विजने ॥ 3-2

 
कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां
मदीयक्लेशौघप्रशमनदशा नाम कियती ।
न के के लोके(a)स्मिन्ननिशमयि शोकाभिरहिताः
भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ 3-3

 
मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः ।
चरन्तीश स्वैरं सततपरिनिर्भातपरचि
त्सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ 3-4

 
भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ 3-5

 
भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात्
किमप्यारूढा चेदखिलपरितापप्रशमनी ।
पुनश्चान्ते स्वान्ते विमलपरिबोधोदयमिल
न्महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ 3-6
Play आउदिओ डसकम्: 3  (1 – 6)

 
विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं
bhavatkshetrapraaptau karamapi cha te puujanavidhau |
भवन्मूर्त्यालोके नयनमथ ते पादतुलसीपरिघ्राणे
घ्राणं श्रवणमपि ते चारुचरिते ॥ 3-7

 
प्रभूताधिव्याधिप्रसभचलिते मामकहृदि
त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो
यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ 3-8

 
मरुद्गेहाधीश त्वयि खलु पराञ्चो(a)पि सुखिनो
भवत्स्नेही सो(a)हं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन्
भवद्भक्तोत्तम्सं झटिति कुरु मां कम्सदमन ॥ 3-9

 
किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया
दहं तावद्देव प्रहितविविधार्तप्रलपितः ।
पुरः कॢप्ते पादे वरद तव नेष्यामि दिवसा
न्यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ 3-10
Play Audio Dasakam: 3  (7 – 10)

 

Dasakam: 4 — Yoga and its Attainment

कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।
स्पष्टमष्टविधयोगचर्यया पुष्टया(a)(a)शु तव तुष्टिमाप्नुयाम् ॥ 4-1

 
ब्रह्मचर्य दृढतादिभिर्यमैराप्लवादि नियमैश्च पाविताः ।
कुर्महे दृढममी सुखासनं पन्कजाद्यमपि वा भवत्पराः ॥ 4-2

 
तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः ।
इन्द्रियाणि विषयादथापहृत्या(a)(a)स्महे भवदुपासनोन्मुखाः ॥ 4-3

 
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः ।
तेन भक्तिरसमन्तरार्द्रतामुद्वहेम भवदन्घ्रिचिन्तकाः ॥ 4-4

विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् ।
अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ 4-5

 
ध्यायतां सकल मूर्तिमीदृशीं उन्मिषन्मधुरता हृतात्मनाम् ।
सान्द्रमोद रस रूपमान्तरं ब्रह्मरूपमयि ते(a)वभासते ॥ 4-6

 
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक ।
आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणादिकम् ॥ 4-7
Play आउदिओ डसकम्: 4  (1 – 7)

इत्थमभ्यसन निर्भरोल्लसत् त्वत्परात्मसुख कल्पितोत्सवाः ।
मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ 4-8

 
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा ।
योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥ 4-9

 
लिन्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।
ऊर्ध्वलोककुतुकी तु मूर्धतः सार्धमेव करणैर्निरीयते ॥ 4-10

अग्निवासरवलर्क्षपक्षगैर् उत्तरायणजुषा च दैवतैः ।
प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ 4-11

 
आस्थितो(a)थ महरालये यदा शेषवक्त्रदहनोष्मणार्द्यते ।
ईयते भवदुपाश्रयस्तदा वेदसः पदमतः पुरैव वा ॥ 4-12

 
तत्र वा तव पदे(a)थवा वसन् प्राकृतप्रलय एति मुक्तताम् ।
स्वेच्छया खलु पुरा विमुच्यते सन्विभिद्य जगदण्डमोजसा ॥ 4-13

 
तस्य च क्षितिपयो महो(a)निलद्योमहत्प्रकृति सप्तकावृतीः ।
तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥ 4-14

 
अर्चिरादिगतिमीदृशीं व्रजन् विच्युतिं न भजते जगत्पते ।
सच्चिदात्मक भवद्गुणोदयानुच्चरन्तमनिलेश पाहि माम् ॥ 4-15
Play Audio Dasakam: 4  (8 – 15)

Dasakam: 5 — Cosmic Evolution

 
व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये
मायायाम् गुणसाम्यरुद्धविकृतौ त्वय्यागतायां लयम् ।
नो मृत्युश्च तदा(a)मृतं च समभून्नाह्नो न रात्रेः स्थितिस्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ 5-1

 
कालः कर्म गुणाश्च जीवनिवहा विश्वं च कार्यं विभो
चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः ।
तेषां नैव वदन्त्यसत्त्वमयि भोःशक्त्यात्मना तिष्ठतां
नो चेत् किं गगनप्रसूनसदृशां भूयो भवेत्सम्भवः ॥ 5-2

 
एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां
बिभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम् ।
मायातः खलु कालशक्तिरखिलादृष्टं स्वभावो(a)पि च
प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्सहायक्रियाम् ॥ 5-3

 
मायासन्निहितो(a)प्रविष्टवपुषा साक्षीति गीतो भवान्
भेदैस्तां प्रतिबिम्बतो विविशिवान् जीवो(a)पि नैवापरः ।
कालादिप्रतिबोधिता(a)थ भवता सन्चोदिता च स्वयं
माया सा खलु बुद्धितत्त्वमसृजद्यो(a)सौ महानुच्यते ॥ 5-4

 
तत्रासौ त्रिगुणात्मको(a)पि च महान् सत्त्वप्रधानः स्वयं
जीवे(a)स्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः ।
चक्रेस्मिन् सविकल्पबोधकमहन्तत्त्वं महान् खल्वसौ
सम्पुष्टं त्रिगुणैस्तमो(a)तिबहुलं विष्णो भवत्प्रेरणात् ॥ 5-5
Play आउदिओ डसकम्: 5  (1 – 5)
सो(a)हं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको
भूयस्तैजसतामसाविति भवन्नाद्येन सत्त्वात्मना ।
देवानिन्द्रियमानिनो(a)कृत दिशावातार्कपाश्यश्विनो
वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ 5-6

 

भूमन् मानस बुद्ध्यहन्कृति मिलच्चित्ताख्य वृत्त्यन्वितं
तच्चान्तः करणं विभो तव बलात् सत्त्वाम्श एवासृजत् ।
जातस्तैजसतो दशेन्द्रियगणस्तत्तामसाम्शात्पुनस्तन्मात्रं
नभसो मरुत्पुरपते शब्दो(a)जनि त्वद्बलात् ॥ 5-7

 

शब्दाद्व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं
तस्माद्रूपमतो महो(a)थ च रसं तोयं च गन्धं महीम् ।
एवं माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं
भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥ 5-8

 

एते भूतगणास्तथेन्द्रियगणा देवाश्च जाताः पृथक्
नो शेकुर्भुवनाण्ड निर्मितिविधौ देवैरमीभिस्तदा ।
त्वं नानाविध सूक्तिभिर्नुतगुणस्तत्त्वान्यमून्याविशन्श्चेष्ठा
शक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥ 5-9

 

अण्डं तत्खलु पूर्वसृष्टसलिले(a)तिष्ठत् सहस्रं समाः
निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम् ।
साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको
निर्भातो(a)सि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥ 5-10

 

Play Audio > Dasakam: 5 (6 – 10)

Dasakam: 6 — Cosmic Form of the Lord

 

एवं चतुर्दशजगन्मयतां गतस्य
पातालमीश तव पादतलं वदन्ति ।
पादोर्ध्वदेशमपि देव रसातलं ते
गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥ 6-1

 

जन्घे तलातलमथो सुतलं च जानू
किञ्चोरुभागयुगलं वितलातले द्वे ।
क्षोणीतलं जघनमम्बरमन्ग नाभिर्वक्षश्च
शक्रनिलयस्तव चक्रपाणे ॥ 6-2

 

ग्रीवा महस्तव मुखं च जनस्तपस्तु
फालं शिरस्तव समस्तमयस्य सत्यम् ।
एवं जगन्मयतनो जगदाश्रितैरप्यन्यैर्निबद्धवपुषे
bhagavannamaste || 6-3

 

tvadbrahmarandhrapadamiishvara vishvakanda
छन्दाम्सि केशव घनास्तव केशपाशाः ।
उल्लासिचिल्लियुगलं द्रुहिणस्य गेहं
पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥ 6-4

 

निश्शेषविश्वरचना च कटाक्षमोक्षः
कर्णौ दिशो(a)श्वियुगलं तव नासिके द्वे ।
लोभत्रपे च भगवन्नधरोत्तरोष्ठौ
तारागणाश्च रदनाःशमनश्च दम्ष्ट्रा ॥ 6-5

 

Play आउदिओ > डसकम्:6 (1-5)
माया विलासहसितं श्वसितं समीरो
जिह्वा जलं वचनमीश शकुन्तपन्क्तिः ।
सिद्धादयः स्वरगणा मुखरन्ध्रमग्निर्देवा
भुजाः स्तनयुगं तव धर्मदेवः ॥ 6-6

 

पृष्ठं त्वधर्म इह देव मनः सुधाम्शुरव्यक्तमेव
हृदयाम्बुजमम्बुजाक्ष ।
कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये
शेफः प्रजापतिरसौ वृषणौ च मित्रः ॥ 6-7

 

श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः ।
विप्रादिवर्णभवनं वदनाब्जबाहुचारूरुयुग्मचरणं
करुणाम्बुधे ते ॥ 6-8

 

सम्सारचक्रमयि चक्रधर क्रियास्ते
वीर्यं महासुरगणो(a)स्थिकुलानि शैलाः ।
नाड्यस्सरित्समुदयस्तरवश्च रोम
जीयादिदं वपुरनिर्वचनीयमीश ॥ 6-9

 

ईदृग्जगन्मयवपुस्तव कर्मभाजां
कर्मावसानसमये स्मरणीयमाहुः ।
तस्यान्तरात्मवपुषे विमलात्मने ते
वातालयाधिप नमो(a)स्तु निरुन्धि रोगान् ॥ 6-10

 

Play Audio > Dasakam:6 (6 -10 )
Dasakam: 7 — Birth of Hiranyagarbha

 

एवं देव चतुर्दशात्मक जगद्रूपेण जातः पुनः
तस्योर्ध्वं खलु सत्यलोकनिलये जातो(a)सि धाता स्वयम् ।
यं शम्सन्ति हिरण्यगर्भमखिल त्रैलोक्य जीवात्मकं
यो(a)भूत् स्फीतरजो विकार विकसन्नाना सिसृक्षारसः ॥ 7-1

 

सो(a)यं विश्वविसर्ग दत्तहृदयः सम्पश्यमानः स्वयं
बोधं खल्वनवाप्य विश्वविषयं चिन्ताकुलस्तस्थिवान् ।
तावत्त्वं जगतां पते तप तपेत्येवं हि वैहायसीं
वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वम्स्तपः प्रेरणाम् ॥ 7-2

 

को(a)सौ मामवदत् पुमानिति जलापूर्णे जगन्मण्डले
दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।
दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधितस्तस्मै
दर्शितवानसि स्वनिलयं वैकुण्ठमेका(a)द्भुतम् ॥ 7-3

 

माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहिः
शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः ।
सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके
तत्ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥ 7-4

 

यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो
नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः ।
भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जनास्तत्ते
धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ 7-5

 

 
Play आउदिओ > डसकम्:7 (1 – 5 )
नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया
विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा ।
त्वत्पादाम्बुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
यस्मिन् विस्मयनीयदिव्यविभवा तत्ते पदं देहि मे ॥ 7-6

 

तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं
भास्वत्कोटि लसत्किरीट कटकाद्याकल्प दीप्राकृति ।
श्रीवत्सान्कितमात्त कौस्तुभमणिच्छायारुणं कारणं
विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥ 7-7

 

कालाम्भोद कलायकोमल रुचीचक्रेण चक्रं दिशाम्
आवृण्वानमुदार मन्दहसित स्यन्द प्रसन्नाननम् ।
राजत्कम्बु गदारि पन्कजधर श्रीमद् भुजामण्डलं
स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥ 7-8

 

दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे
हर्षावेशवशन्वदो निपतितः प्रीत्या कृतार्थीभवन् ।
जानास्येव मनीषितं मम विभो ज्ञानं तदापादय
द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ 7-9

 

आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
बोधस्ते भविता न सर्गविधिभिर्बन्धो(a)पि सञ्जायते ।
इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तगूढः स्वयं
सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥ 7-10

 

Play Audio > Dasakam:7 (6 -10 )

Dasakam: 8 — The Deluge

 

एवं तावत्प्राकृत प्रक्षयान्ते
braahme kalpe hyaadime labdhajanmaa |
brahmaa bhuuyastvatta evaapya vedaan
सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ 8-1

 

सो(a)यं चतुर्युग सहस्रमितान्यहानि
तावन्मिताश्च रजनीर्बहुशो निनाय ।
निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै –
र्नैमित्तिकप्रलयमाहुरतो(a)स्य रात्रिम् ॥ 8-2

 

अस्मादृशां पुनरहर्मुख कृत्य तुल्यां
सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
प्राग्ब्राह्मकल्प जनुषां च परायुषां तु
सुप्त प्रबोधन समा(a)स्ति तदा(a)पि सृष्टिः ॥ 8-3

 

पञ्चाशदब्दमधुना स्ववयो(a)र्धरूपं
एकं परार्धमतिवृत्य हि वर्तते(a)सौ ।
tatraantyaraatri janitaan kathayaami bhuuman
पश्चाद्दिनावतरणे च भवद्विलासान् ॥ 8-4

 

दिनावसाने(a)थ सरोज योनिः
सुषुप्ति कामस्त्वयि सन्निलिल्ये ।
जगन्ति च त्वज्जठरं समीयु-
स्तदेदमेकार्णवमास विश्वम् ॥ 8-5

 

तवैव वेषे फणिराजि शेषे
जलैकशेषे भुवने स्म शेषे
आनन्द सान्द्रानुभव स्वरूपः
स्वयोगनिद्रा परिमुद्रितात्मा ॥ 8-6

 

कालाख्य शक्तिं प्रलयावसाने
प्रबोधयेत्यादिशता किलादौ ।
त्वया प्रसुप्तं परिसुप्तशक्ति
vrajena tatraakhila jiivadhaamnaa || 8-7

 

Play Audio > Dasakam:8 (1 -7 )

चतुर्युगाणां च सहस्रमेवं
त्वयि प्रसुप्ते पुनरद्वितीये ।
कालाख्य शक्तिः प्रथम प्रबुद्धा
प्राबोधयत्त्वां किल विश्वनाथ ॥ 8-8

 

विबुध्य च त्वं जलगर्भशायिन्
विलोक्य लोकानखिलान् प्रलीनान् ।
तेष्वेव सूक्ष्मात्मतया निजान्तः
स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ 8-9

 

ततस्त्वदीयादयि नाभिरन्ध्रादुद~
न्चितं किन्चन दिव्यपद्मम् ।
निलीन निश्शेष पदार्थ माला
सन्क्षेपरूपं मुकुलायमानम् ॥ 8-10

 

तदेतदम्भोरुह कुड्मलं ते
कलेबरात्तोयपथे प्ररूढम् ।
बहिर्निरीतं परितः स्फुरद्भिः
स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ 8-11

 

सम्फुल्ल पत्रे नितरां विचित्रे
तस्मिन् भवद्वीर्यधृते सरोजे ।
स पद्मजन्मा विधिराविरासीत्
स्वयं प्रबुद्धाखिल वेदराशिः ॥ 8-12

 

asmin paraatman nanu paadmakalpe
त्वमित्थमुत्थापित पद्मयोनिः ।
अनन्तभूमा मम रोगराशिं
निरुन्धि वातालयवास विष्णो ॥ 8-13

 

Play Audio > Dasakam:8 (8- 13)

Dasakam: 9 — Creation of the Universe

 

स्थितस्स कमलोद्भवस्तव हि नाभिपन्केरुहे
कुतः स्विदिदमम्बुधावुदितमित्यनालोकयन् ।
तदीक्षण कुतूहलात् प्रतिदिशं विवृत्तानन-
श्चतुर्वदनतामगाद् विकसदष्टदृष्ट्यम्बुजाम् ॥ 9-1

 

महार्णवविघूर्णितं कमलमेव तत्केवलं
विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ 9-2

 

अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद्
इति स्म कृतनिश्चयः स खलु नालरन्ध्राध्वना ।
स्वयोगबलविद्यया समवरूढवान् प्रौढधी-
स्त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥ 9-3

 

ततः सकलनालिका विवरमार्गगो मार्गयन्
प्रयस्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
समाधि बलमादधे भवदनुग्रहैकाग्रही ॥ 9-4

 

शतेन परिवत्सरैः दृढ समाधि बन्धोल्लसत्-
प्रबोधविशदीकृतः स खलु पद्मिनी सम्भवः ।
अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
व्यचष्ट परितुष्टधीः भुजगभोग भागाश्रयम् ॥ 9-5

 

Play आउदिओ > डसकम्:9 ( 1-5 )
किरीट मकुटोल्लसत्कटकहारकेयूरयुग्
मणिस्फुरितमेखलं सुपरिवीत पीताम्बरम् ।
कलाय कुसुमप्रभं गलतलोल्लसत्कौस्तुभं
vapustadayi bhaavaye kamalajanmane darshitam || 9-6

 

shrutiprakaradarshita prachuravaibhava shriipate
हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः ।
कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठां
इति द्रुहिणवर्णित स्वगुणबन्हिमा पाहि माम् ॥ 9-7

 

लभस्व भुवनत्रयीरचनदक्षतामक्षतां
गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ।
भवत्वखिल साधनी मयि च भक्तिरत्युत्कटे
त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ 9-8

 

शतं कृत तपास्ततः स खलु दिव्य सन्वत्सरान्
अवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् ।
उदीक्ष्य किल कम्पितं पयसि पन्कजं वायुना
भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥ 9-9

 

तवैव कृपया पुनस्सरसिजेन तेनैव सः
प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
तथा विध कृपाभरो गुरुमरुत्पुराधीश्वर
त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ 9-10

 

Play Audio > Dasakam 9 ( 6 – 10)

Dasakam: 10 — Variety of Creation

 

वैकुण्ठ वर्धित बलो(a)थ भवत्प्रसादादम्भोजयोनिरसृ^
इजत् किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरश्चां
जातीर्मनुष्य निवहानपि देव भेदान् ॥ 10-1

 

मिथ्याग्रहास्मिमति राग विकोप भीतिरज्~
नान वृत्तिमिति पञ्चविधां स सृष्ट्वा ।
uddaama taamasa padaartha vidhaanaduunastene
त्वदीय चरणस्मरणं विशुद्ध्यै ॥ 10-2

 

तावत् ससर्ज मनसा सनकं सनन्दं
भूयः सनातन मुनिं च सनत्कुमारम् ।
ते सृष्टि कर्मणि तु तेन नियुज्यमानास्त्वत्पाद
भक्ति रसिका जगृहुर्न वाणीम् ॥ 10-3

 

तावत् प्रकोपमुदितं प्रतिरुन्धतो(a)स्य
भ्रूमध्यतो(a)जनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिञ्चे
त्यादौ रुरोद किल तेन स रुद्रनामा ॥ 10-4

 

एकादशाह्वयतया च विभिन्नरूपं
रुद्रं विधाय दयिता वनिताश्च दत्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
प्राह प्रजाविरचनाय च सादरं तम् ॥ 10-5

 

Play आउदिओ > डसकम् 10 ( 1-5 )
रुद्राभिसृष्ट भयदाकृति रुद्रसन्घ
सम्पूर्यमाण भुवनत्रय भीतचेताः ।
मा मा प्रजाः सृज तपश्चर मन्गलायेत्याचष्ट
तं कमलभूर्भवदीरितात्मा ॥ 10-6

 

तस्याथ सर्गरसिकस्य मरीचिरत्रिस्तत्रान्गिराः
क्रतुमुनिः पुलहः पुलस्त्यः ।
अन्गादजायत भृगुश्च वसिष्ठदक्षौ
श्रीनारदश्च भगवन् भवदन्घ्रिदासः ॥ 10-7

 

धर्मादिकानभिसृजन्नथ कर्दमं च
वाणीं विधाय विधिरन्गज सन्कुलो(a)भूत् ।
त्वद्बोधितैस्सनकदक्षमुखैस्तनूजैरुद्बोधितश्च
विरराम तमो विमुञ्चन् ॥ 10-8

 

वेदान् पुराण निवहानपि सर्वविद्याः
कुर्वन्निजानन गणाच्चतुराननो(a)सौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम्
अप्राप्नुवम्स्तव पदाम्बुजमाश्रितो(a)भूत् ॥ 10-9

 

जानन्नुपायमथ देहमजो विभज्य
स्त्रीपुम्स भावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयम्स्त्वं
गोविन्द मारुतपुराधिप रुन्धि रोगान् ॥ 10-10

 

Play Audio > Dasakam 10 ( 6-10 )

Dasakam: 11 — Sanaka Enters Vaikuntha

 

क्रमेण सर्गे परिवर्धमाने
कदापि दिव्याः सनकादयस्ते ।
भवद्विलोकाय विकुण्ठलोकं
प्रपेदिरे मारुतमन्दिरेश ॥ 11-1

 

मनोज्ञनैश्रेयसकाननाद्यै-
रनेकवापीमणिमन्दिरैश्च।
अनोपमं तं भवतो निकेतं
मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ 11-2

 

भवद्दिदृक्षून्भवनं विविक्षून्
द्वाःस्थौ जयस्तान् विजयो(a)प्यरुन्धाम् ।
तेषां च चित्ते पदमाप कोपः
सर्वं भवत्प्रेरणयैव भूमन् ॥ 11-3

 

वैकुण्ठलोकानुचितप्रचेष्टौ
कष्टौ युवां दैत्यगतिं भजेतम् ।
iti prashaptau bhavadaashritau tau
हरिस्मृतिर्नो(a)सित्वति नेमतुस्तान् ॥ 11-4

 

तदेतदाज्ञाय भवानवाप्तः
sahaiva lakshmyaa bahirambujaaksha |
khageshvaraamsaarpitachaarubaahu-
raanandayamstaanabhiraamamuurtyaa|| 11-5
 
Play Audio > Dasakam 11 ( 1-5 )
प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्रा-
ननन्यनाथावथ पार्षदौ तौ ।
सन्रम्भयोगेन भवैसित्रभिर्मा-
मुपेतमित्यात्तकृपं न्यगादीः ॥ 11-6

 

त्वदीयभृत्यावथ कश्यपात्तौ
सुरारिवीरावुदितौ दितौ द्वौ ।
सन्ध्यासमुत्पादनकष्टचेष्टौ
यमौ च लोकस्य यमाविवान्यौ ॥ 11-7

 

हिरण्यपूर्वः कशिपुः किलैकः
परो हिरण्याक्ष इति प्रतीतः ।
उभौ भवन्नाथमशेषलोकं
रुषा न्यरुन्धां निजवासनान्धौ ॥ 11-8

 

तयोर्हिरण्याक्षमहासुरेन्द्रो
रणाय धावन्ननवाप्तवैरी ।
भवत्प्रियां क्ष्मां सलिले निमज्य
चचार गर्वाद्विनदन् गदावान् ॥ 11-9

 

ततो जलेशात् सदृशं भवन्तं
निशम्य बभ्राम गवेषयम्स्त्वाम् ।
भक्तैकदृश्यः स कृपानिधे त्वं
निरुन्धि रोगान् मरुदालयेश ॥ 11-10
 
Play Audio > Dasakam 11 (6-10)

Dasakam: 12 — The Boar Incarnation

 

स्वायम्भुवो मनुरथो जनसर्गशीलो
दृष्ट्वा महीमसमये सलिले निमग्नाम् ।
स्रष्टारमाप शरणं भवदन्घ्रिसेवा-
तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ 12-1

 

कष्टं प्रजाः सृजति मय्यवनीनिमग्ना
स्थानं सरोजभव कल्पय तत् प्रजानाम् ।
इत्येवमेष कथितो मनुना स्वयम्भू-
रम्भोरुहाक्षतव पादयुगं व्यचिन्तीत् ॥ 12-2

 

हा हा विभो जलमहं न्यपिबं पुरस्तादद्यापि
मज्जति मही किमहं करोमि ।
इत्थं त्वदन्घ्रियुगलं शरणं यतो(a)स्य
नासापुटात् समभवः शिशुकोलरूपी ॥ 12-3

 

अन्गुष्ठमात्रवपुरुत्पतितः पुरस्तात्
भूयो(a)थ कुम्भिसदृशः समजृम्भथास्त्वम् ।
अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चै
र्विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥ 12-4

 

को(a)सावचिन्त्यमहिमा किटिरुत्थितो मे
नासापुटात् किमु भवेदजितस्य माया ।
इत्थं विचिन्तयति धातरि शैलमात्रः
सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥ 12-5

 

Play आउदिओ > डसकम् 12 (1-5)
तं ते निनादमुपकर्ण्य जनस्तपःस्थाः
सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् ।
तत्स्तोत्रहर्षुलमनाः परिणद्य भूय-
स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ 12-6

 

ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा
प्रोत्क्षिप्तवालधिर् अवाङ्मुखघोरघोणः ।
तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
स्तोतॄन् मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥ 12-7

 

अन्तर्जलं तदनुसन्कुलनक्रचक्रं
भ्राम्यत्तिमिन्गिलकुलं कलुषोर्मिमालम् ।
आविश्य भीषणरवेण रसातलस्था-
नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥ 12-8

 

दृष्ट्वा(a)थ दैत्यहतकेन रसातलान्ते
सन्वेशितां झटिति कूटकिटिर्विभो त्वम् ।
आपातुकानविगणय्य सुरारिखेटान्
दम्ष्ट्रान्कुरेण वसुधामदधाः सलीलम् ॥ 12-9

 

अभ्युद्धरन्नथ धरां दशनाग्रलग्न-
मुस्तान्कुरान्कित इवाधिकपीवरात्मा ।
उद्धूतघोरसलिलाज्जलधेरुदञ्चन्
क्रीडावराहवपुरीश्वर पाहि रोगात् ॥ 12-10

 

Play Audio > Dasakam 12 (6-10)

Dasakam: 13 — Slaying of Hiranyaaksha

 

हिरण्याक्षं तावद्वरद भवदन्वेषणपरं
चरन्तं सान्वर्ते पयसि निजजन्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
shanairuuche nandan danujamapi nindamstava balam || 13-1

 

स मायावी विष्णुर्हरति भवदीयां वसुमतीं
प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथो
भवन्तं सम्प्रापद्धरणिधरम् उद्यन्तमुदकात् ॥ 13-2

 

अहो आरण्यो(a)यं मृग इति हसन्तं बहुतरै
र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ।
महीं दृष्ट्वा दम्ष्ट्राशिरसि चकितां स्वेन महसा
पयोधावाधाय प्रसभमुदयुन्क्था मृधविधौ ॥ 13-3

 

गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
नियुद्धेन क्रीडन् घटघटरवोद्घुष्टवियता ।
रणालोकौत्सुक्यान्मिलति सुरसन्घे द्रुतममुं
निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ 13-4

 

गदोन्मर्दे तस्मिम्स्तव खलु गदायां दितिभुवो
गदाघाताद् भूमौ झटिति पतितायाम् अहह भोः ।
मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ 13-5

 

Play आउदिओ > डसकम् 13 (1-5)
ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् ।
समारुष्टो मुष्ट्या स खलु वितुदम्स्त्वां समतनोत्
गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ 13-6

 

भवच्चक्र ज्योतिष्कण लवनिपातेन विधुते
ततो मायाचक्रे विततघन रोषान्ध मनसम् ।
गरिष्ठाभिर्मुष्टिप्रहृतिभिः अभिघ्नन्तमसुरं
स्वपादान्गुष्ठेन श्रवणपदमूले निरवधीः ॥ 13-7

 

महाकाय सो(a)यं तव चरणपातप्रमथितो
गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
तदा त्वामुद्दामप्रमदभरविद्योतिहृदयाः
मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥ 13-8

 

त्वचि छन्दो रोमस्वपिकुशगणश्चक्षुषि घृतं
चतुर्होतारो(a)ङ्घ्रौ स्रुगपि वदने चोदर इडा ।
ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसाः
विभो सोमो वीर्यं वरद गलदेशे(a)प्युपसदः ॥ 13-9

 

मुनीन्द्रैरित्यादिस्तवनमुखरैर् मोदितमनाः
mahiiyasyaa muurtyaa vimalatarakiirtyaa cha vilasan |
स्वधिष्ण्यं सम्प्राप्तः सुखरसविहारी मधुरिपो
निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥ 13-10
 
Play Audio > Dasakam 13 (6-10)

Dasakam: 14 — The Kapila Incarnation

समनुस्मृततावकान्घ्रियुग्मः
स मनुः पन्कजसम्भवान्गजन्मा ।
निजमन्तरमन्तरायहीनं
चरितं ते कथयन् सुखं निनाय ॥ 14-1

 

समये खलु तत्र कर्दमाख्यो
द्रुहिणच्छायभवस्तदीयवाचा ।
धृतसर्गरसो निसर्गरम्यं
भगवम्स्त्वामयुतं समाः सिषेवे ॥ 14-2

 

गरुडोपरि कालमेघकम्रं
विलसत्केलिसरोजपाणिपद्मम् ।
हसितोल्लसिताननं विभो त्वं
वपुराविष्कुरुषे स्म कर्दमाय ॥ 14-3

 

स्तुवते पुलकावृताय तस्मै
मनुपुत्रीं दयितां नवापि पुत्रीः ।
कपिलं च सुतं स्वमेव पश्चात्
स्वगतिं चाप्यनुगृह्य निर्गतो(a)भूः ॥ 14-4

 

स मनुः शतरूपया महिष्या
गुणवत्या सुतया च देवहूत्या ।
भवदीरितनारदोपदिष्टः
samagaat kardamamaagatipratiiksham || 14-5
 
Play Audio > Dasakam 14 (1-5)
मनुनोपहृतां च देवहूतिं
तरुणीरत्नमवाप्य कर्दमो(a)सौ ।
भवदर्चननिर्वृतो(a)पि तस्यां
दृढशुश्रूषणया दधौ प्रसादम् ॥ 14-6

 

स पुनस्त्वदुपासनप्रभावा
द्दयिताकामकृते कृते विमाने ।
वनिताकुलसन्कुलो नवात्मा
व्यहरद्देवपथेषु देवहूत्या ॥ 14-7

 

शतवर्षमथ व्यतीत्य सो(a)यं
नव कन्याः समवाप्य धन्यरूपाः ।
वनयानसमुद्यतो(a)पि कान्ताहितकृ^
इत्त्वज्जननोत्सुको न्यवात्सीत् ॥ 14-8

 

निजभर्तृगिरा भवन्निषेवा
निरतायामथ देव देवहूत्याम् ।
कपिलस्त्वमजायथा जनानां
प्रथयिष्यन् परमात्मतत्त्वविद्याम् ॥ 14-9

 

वनमेयुषि कर्दमे प्रसन्ने
matasarvasvamupaadishan jananyai |
kapilaatmaka vaayumandiresha
त्वरितं त्वं परिपाहि मां गदौघात् ॥ 14-10
 
Play Audio > Dasakam 14 (6-10)

Dasakam: 15 — Kapila’s Teachings

 

मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता
त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् ।
महदनुगमलभ्या भक्तिरेवात्र साध्या
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-1

 

प्रकृतिमहदहन्काराश्च मात्राश्च भूतान्यपि
हृदपि दशाक्षी पूरुषः पञ्चविम्शः ।
इति विदितविभागो मुच्यते(a)सौ प्रकृत्या
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-2

 

प्रकृतिगतगुणौघैर्नाज्यते पूरुषो(a)यं
यदि तु सजति तस्यां तद्गुणास्तं भजेरन् ।
मदनुभजनतत्त्वालोचनैः सा(a)प्यपेयात्
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-3

 

विमलमतिरुपात्तैरासनाद्यैर्मदन्गं
गरुडसमधिरूढं दिव्यभूषायुधान्कम् ।
रुचितुलिततमालं शीलयेतानुवेलं
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-4

 

मम गुणगणलीलाकर्णनैः कीर्तनाद्यैर्मयि
सुरसरिदोघप्रख्यचित्तानुवृत्तिः ।
भवति परमभक्तिः सा हि मृत्योर्विजेत्री
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-5
 
Play आउदिओ > डसकम् 15 (1-5)
अहह बहुलहिम्सासञ्चितार्थैः कुटुम्बं
प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली ।
विशति हि गृहसक्तो यातनां मय्यभक्तः
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-6

 

युवतिजठरखिन्नो जातबोधो(a)प्यकाण्डे
प्रसवगलितबोधः पीडयोल्लन्घ्य बाल्यम् ।
पुनरपि बत मुह्यत्येव तारुण्यकाले
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-7

 

पितृसुरगणयाजी धार्मिको यो गृहस्थः
स च निपतति काले दक्षिणाध्वोपगामी ।
मयि निहितमकामं कर्म तूदक्पथार्थं
कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15-8

 

इति सुविदितवेद्यां देव हे देवहूतिं
कृतनुतिमनुगृह्य त्वं गतो योगिसन्घैः ।
विमलमतिरथा(a)सौ भक्तियोगेन मुक्ता
त्वमपि जनहितार्थं वर्तसे प्रागुदीच्याम् ॥ 15-9

 

परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं
सकलभयविनेत्रीं सर्वकामोपनेत्रीम् ।
वदसि खलु दृढं त्वं तद्विधूयामयान् मे
gurupavanapuresha tvayyupaadhatsva bhaktim || 15-10
 
Play Audio > Dasakam 15 (6-10)

Dasakam: 16 — Incarnation as Narayana

 

दक्षो विरिञ्चतनयो(a)थ मनोस्तनूजां
लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।
धर्मे त्रयोदश ददौ पितृषु स्वधां च
स्वाहां हविर्भुजि सतीं गिरिशे त्वदम्शे ॥ 16-1

 

मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं
नारायणं नरसखं महितानुभावम् ।
यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः
पुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौघाः ॥ 16-2

 

दैत्यं सहस्रकवचं कवचैः परीतं
साहस्रवत्सरतपस्समराभिलव्यैः ।
पर्यायनिर्मिततपस्समरौ भवन्तौ
शिष्टैककन्कटममुं न्यहतां सलीलम् ॥ 16-3

 

अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं
त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः ।
शक्रो(a)थ ते शमतपोबलनिस्सहात्मा
दिव्यान्गनापरिवृतं प्रजिघाय मारम् ॥ 16-4

 

कामोवसन्तमलयानिलबन्धुशाली
कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।
विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां
भीतस्त्वया(a)थ जगदे मृदुहासभाजा ॥ 16-5
 
Play Audio > Dasakam 16 (1-5)
bhiityaalamangaja vasanta suraanganaa vO
मन्मानसं त्विह जुषध्वमिति ब्रुवाणः ।
त्वं विस्मयेन परितः स्तुवतामथैषां
प्रादर्शयः स्वपरिचारककातराक्षीः ॥ 16-6

 

सम्मोहनाय मिलिता मदनादयस्ते
त्वद्दासिकापरिमलैः किल मोहमापुः ।
दत्तां त्वया च जगृहुस्त्रपयैव सर्व-
स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥ 16-7

 

दृष्ट्वोर्वशीं तव कथां च निशम्य शक्रः
पर्याकुलो(a)जनि भवन्महिमावमर्शात् ।
एवं प्रशान्तरमणीयतरावतारा-
त्त्वत्तो(a)धिको वरद कृष्णतनुस्त्वमेव ॥ 16-8

 

दक्षस्तु धातुरतिलालनया रजो(a)न्धो
नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।
येन व्यरुन्ध स भवत्तनुमेव शर्वं
यज्ञे च वैरपिशुने स्वसुतां व्यमानीत् ॥ 16-9

 

क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो
देवप्रसादितहरादथ लब्धजीवः ।
त्वत्पूरितक्रतुवरः पुनराप शान्तिं
स त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥ 16-10
 
Play Audio > Dasakam 16 (6-10)

Dasakam: 17 — The Dhruva Episode

 

उत्तानपाद नृपतेर्मनुनन्दनस्य
जाया बभूव सुरुचिर्नितरामभीष्टा ।
अन्या सुनीतिरिति भर्तुरनादृता सा
त्वामेव नित्यमगतिः शरणं गता(a)भूत् ॥ 17-1

 

अन्के पितुः सुरुचिपुत्रकमुत्तमं तं
दृष्ट्वा ध्रुवः किल सुनीतिसुतो(a)धिरोक्ष्यन् ।
आचिक्षिपे किल शिशुः सुतरां सुरुच्या
दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ 17-2

 

त्वन्मोहिते पितरि पश्यति दारवश्ये
दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् ।
सा(a)पि स्वकर्मगतिसन्तरणाय पुम्सां
त्वत्पादमेव शरणं शिशवे शशम्स ॥ 17-3

 

आकर्ण्य सो(a)पि भवदर्चननिश्चितात्मा
मानी निरेत्य नगरात् किल पञ्चवर्षः ।
सन्दृष्टनारदनिवेदितमन्त्रमार्ग
स्त्वामारराध तपसा मधुकाननान्ते ॥ 17-4

 

ताते विषण्णहृदये नगरीं गतेन
श्रीनारदेन परिसानित्वतचित्तवृत्तौ ।
बालस्त्वदर्पितमनाः क्रमवर्धितेन
निन्ये कठोरतपसा किल पञ्चमासान् ॥ 17-5
 
Play आउदिओ > डसकम् 17 (1-5)
तावत्तपोबलनिरुच्छ्वसिते दिगन्ते
देवार्थितस्त्वमुदयत्करुणार्द्रचेताः ।
त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता-
दाविर्बभूविथ विभो गरुडाधिरूढः ॥ 17-6

 

त्वद्दर्शनप्रमदभारतरन्गितं तं
दृग्भ्यां निमग्नमिव रूपरसायने ते ।
तुष्टूषमाणमवगम्य कपोलदेशे
सम्स्पृष्टवानसि दरेण तथा(a)दरेण ॥ 17-7

 

तावद्विबोधविमलं प्रणुवन्तमेन-
माभाषथास्त्वमवगम्य तदीयभावम् ।
राज्यं चिरं समनुभूय भजस्व भूयः
सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥ 17-8

 

इत्यूचिषि त्वयि गते नृपनन्दनो(a)सा-
वानन्दिताखिलजनो नगरीमुपेतः ।
रेमे चिरं भवदनुग्रहपूर्णकाम-
स्ताते गते च वनमादृतराज्यभारः ॥ 17-9

 

यक्षेण देव निहते पुनरुत्तमे(a)स्मिन्
यक्षैः स युद्धनिरतो विरतो मनूक्त्या ।
शान्त्या प्रसन्नहृदयाद्धनदादुपेता-
त्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ 17-10
 
Play Audio > Dasakam 17 (6-10)

Dasakam: 18 — The Prthu Episode

 

jaatasya dhruvakula eva tungakiirte-
रन्गस्य व्यजनि सुतः स वेननामा ।
तद्दोषव्यथितमतिः स राजवर्य-
स्त्वत्पादे निहितमना वनं गतो(a)भूत् ॥ 18-1

 

पापो(a)पि क्षितितलपालनाय वेनः
पौरार्द्यैरुपनिहितः कठोरवीर्यः ।
सर्वेभ्यो निजबलमेव सम्प्रशम्सन्
भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ 18-2

 

सम्प्राप्ते हितकथनाय तापसौघे
मत्तो(a)न्यो भुवनपतिर्न कश्चनेति ।
त्वन्निन्दावचनपरो मुनीश्वरैस्तैः
शापाग्नौ शलभदशामनायि वेनः ॥ 18-3

 

तन्नाशात् खलजनभीरुकैर्मुनीन्द्रैः-
स्तन्मात्रा चिरपरिरक्षिते तदन्गे ।
त्यक्ताघे परिमथितादथोरुदण्डा
द्दोर्दण्डे परिमथिते त्वमाविरासीः ॥ 18-4

 

विख्यातः पृथुरिति तापसोपदिष्टैः
सूताद्यैः परिणुतभाविभूरिवीर्यः ।
वेनार्त्या कबलितसम्पदं धरित्री-
माक्रान्तां निजधनुषा समामकार्षीः ॥ 18-5
 
Play आउदिओ > डसकम् 18 (1-5)
भूयस्तां निजकुलमुख्यवत्सयुक्तै-
र्देवाद्यैः समुचितचारुभाजनेषु ।
अन्नादीन्यभिलषितानि यानि तानि
स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ 18-6

 

आत्मानं यजति मखैस्त्वयि त्रिधाम-
न्नारब्धे शततमवाजिमेधयागे ।
स्पर्धालुः शतमख एत्य नीचवेषो
हृत्वा(a)श्वं तव तनयात् पराजितो(a)भूत् ॥ 18-7

 

देवेन्द्रं मुहुरिति वाजिनं हरन्तं
वह्नौ तं मुनिवरमण्डले जुहूषौ ।
रुन्धाने कमलभवे क्रतोः समाप्तौ
साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ 18-8

 

तद्दत्तं वरमुपलभ्य भक्तिमेकां
गन्गान्ते विहितपदः कदापि देव ।
सत्रस्थं मुनिनिवहं हितानि शम्स-
न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ 18-9

 

विज्ञानं सनकमुखोदितं दधानः
स्वात्मानं स्वयमगमो वनान्तसेवी ।
तत्तादृक्पृथुवपुरीश सत्वरं मे
रोगौघं प्रशमय वातगेहवासिन् ॥ 18-10
 
Play Audio > Dasakam 18 (6-10)

Dasakam: 19 — Daksha’s Birth

 

पृथोस्तु नप्ता पृथुधर्मकर्मठः
प्राचीनबर्हिर्युवतौ शतद्रुतौ ।
प्रचेतसो नाम सुचेतसः सुता-
नजीजनत्त्वत्करुणान्कुरानिव ॥ 19-1

 

पितुः सिसृक्षानिरतस्य शासनाद्-
भवत्तपस्यानिरता दशापि ते ।
पयोनिधिं पश्चिममेत्य तत्तटे
सरोवरं सन्ददृशुर्मनोहरम् ॥ 19-2

 

तदा भवत्तीर्थमिदं समागतो
भवो भवत्सेवकदर्शनादृतः ।
प्रकाशमासाद्य पुरः प्रचेतसा-
मुपादिशत् भक्ततमस्तव स्तवम् ॥ 19-3

 

स्तवं जपन्तस्तममी जलान्तरे
भवन्तमासेविषतायुतं समाः ।
भवत्सुखास्वादरसादमीष्वियान्
बभूव कालो ध्रुववन्न शीघ्रता ॥ 19-4

 

तपोभिरेषामतिमात्रवर्धिभिः
स यज्ञहिम्सानिरतो(a)पि पावितः ।
पिता(a)पि तेषां गृहयातनारद-
प्रदर्शितात्मा भवदात्मतां ययौ ॥ 19-5
 
Play आउदिओ > डसकम् 19 (1-5)
कृपाबलेनैव पुरः प्रचेतसां
प्रकाशमागाः पतगेन्द्रवाहनः ।
विराजि चक्रादिवरायुधाम्शुभि-
र्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ 19-6

 

प्रचेतसां तावदयाचतामपि
त्वमेव कारुण्यभराद्वरानदाः ।
भवद्विचिन्ता(a)पि शिवाय देहिनां
भवत्वसौ रुद्रनुतिश्च कामदा ॥ 19-7

 

अवाप्य कान्तां तनयां महीरुहां
तया रमध्वं दशलक्षवत्सरीम् ।
सुतो(a)स्तु दक्षो ननु तत्क्षणाच्च मां
प्रयास्यथेति न्यगदो मुदैव तान् ॥ 19-8

 

ततश्च ते भूतलरोधिनस्तरून्
क्रुधा दहन्तो द्रुहिणेन वारिताः ।
द्रुमैश्च दत्तां तनयामवाप्य तां
त्वदुक्तकालं सुखिनो(a)भिरेमिरे ॥ 19-9

 

अवाप्य दक्षं च सुतं कृताध्वराः
प्रचेतसो नारदलब्धया धिया ।
अवापुरानन्दपदं तथाविध-
stvamiisha vaataalayanaatha paahi maam || 19-10
 
Play Audio > Dasakam 19 (6-10)

Dasakam: 20 — Rishabhayogiswara Episode

 

प्रियव्रतस्य प्रियपुत्रभूता दाग्नीध्रराजा-दुदितो हि नाभिः ।
त्वां दृष्टवा-निष्टदमिष्टि-मध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ 20-1

 

अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञः स्वतुल्यं सुतमर्थ्यमानः ।
स्वयं जनिष्ये(a)हमिति ब्रुवाण-स्तिरोदधा बहिर्षि विश्वमूर्ते ॥ 20-2

 

नाभिप्रियायामथ मेरुदेव्यां त्वमम्शतो(a)भूरॄषभाभिधानः ।
अलोकसामान्य-गुण-प्रभाव प्रभाविताशेष जनप्रमोदः ॥ 20-3

 

त्वयि त्रिलोकीभृति राज्यभारं निधाय नाभिः सह मेरुदेव्या ।
तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ 20-4

 

इन्द्रस्त्वदुत्कर्ष-कृतादमर्षा द्ववर्ष नास्मिन्नजनाभवर्षे ।
यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद् व्यदधास्सुवर्षम् ॥ 20-5
 
Play आउदिओ > डसकम् 20 (1-5)

 

जितेन्द्र दत्तां कमनीं जयन्ती मथोद्वहन्नात्मरताशयो(a)पि ।
अजीजनस्तत्र शतं तनूजा-नेषां क्षितीशो भरतो(a)ग्रजन्मा ॥ 20-6

 

नवाभवन् योगिवरा नवान्ये त्वपालयन् भारतवर्षखण्डान् ।
सैका त्वशीतिस्तव शेषपुत्र-स्तपोबलात् भूसुरभूयमीयुः ॥ 20-7

 

उक्त्वा सुतेभ्यो(a)थ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।
स्वयं गतः पारमहम्स्यवृत्ति-मधा जडोन्मत्त पिशाचचर्याम् ॥ 20-8

 

परात्मभूतो(a)पि परोपदेशं कुर्वन् भवान् सर्वनिरस्यमानः ।
विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ 20-9

 

शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् ।
दवाहृतान्गः कुटकाचले त्वं तापान् ममापाकुरु वातनाथ ॥ 20-10

 

Play Audio > Dasakam 20 (6-10)

 

Dasakam: 21 — Modes of Worship of the Lord

 

मध्योद्भवे भुव इलावृत-नाम्नि वर्षे
गौरीप्रधान-वनिताजनमात्र-भाजि ।
शर्वेण मन्त्रनुतिभिस्समुपास्यमानं
सन्कर्षणात्मक-मधीश्वरसम्श्रये त्वाम् ॥ 21-1

 

भद्राश्वनामक इलावृतपूर्ववर्षे
भद्रश्रवोभिरॄषिभिः परिणूयमानम् ।
कल्पान्तगूढ निगमोद्धरण प्रवीणं
ध्यायामि देव हयशीर्षतनुं भवन्तम् ॥ 21-2

 

ध्यायामि दक्षिणगते हरिवर्षवर्षे
प्रह्लादमुख्यपुरुषैः परिषेव्यमाणम् ।
उत्तुन्ग शान्त धवलाकृति-मेकशुद्ध-
ज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥ 21-3

 

वर्षे प्रतीचि ललितात्मनि केतुमाले
लीलाविशेष-ललित-स्मित-शोभनान्गम् ।
लक्ष्म्या-प्रजापतिसुतैश्च निषेव्यमाणं
तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ 21-4

 

रम्ये(a)प्युदीचि खलु रम्यकनाम्नि वर्षे
तद्वर्षनाथ मनुवर्य सपर्यमाणम् ।
भक्तैकवत्सलममत्सरहृत्सु भान्तं
मत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥ 21-5
 
Play आउदिओ > डसकम् 21 (1-5)

 

वर्षं हिरण्मय समाह्वयमउत्तराहमासीनमद्रि
धृति कर्मठकामठान्गम् ।
सम्सेवते पितृगणप्रवरो(a)र्यमा यं
तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥ 21-6

 

किं चोत्तरेषु कुरुषु प्रियया धरण्या
सम्सेवितोमहितमन्त्रनुति प्रभेदैः ।
दन्ष्ट्राग्रघृष्टघनपृष्ठ गरिष्ठवर्ष्मा
त्वं पाहि विज्ञनुत यज्ञवराहमूर्ते ॥ 21-7

 

याम्यां दिशं भजति किम्पुरुषाख्यवर्षे
सम्सेवितो हनुमता दृढभक्तिभाजा ।
सीताभिरामपरमाद्भुतरूपशाली
रामात्मकः परिलसन् परिपाहि विष्णो ॥ 21-8

 

श्रीनारदेन सह भारतखण्डमुख्यै-
स्त्वं सान्ख्ययोगनुतिभिः समुपास्यमानः ।
आकल्पकालमिह साधुजनाभिरक्षी
नारायणो नरसखः परिपाहि भूमन् ॥ 21-9

 

प्लाक्षे(a)र्करूपमयि शाल्मल इन्दुरूपं
dviipe bhajanti kushanaamani vahniruupam |
क्रौञ्चे(a)म्बुरूपमथ वायुमयं च शाके
त्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः ॥ 21-10

 

सर्वै-ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च
पुच्छादि केष्ववयवेष्वभि कल्प्यमानैः ।
त्वं शिम्शुमारवपुषा महतामुपास्यः
सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् ॥ 21-11

 

पातालमूलभुवि शेषतनुं भवन्तं
लोलैक कुण्डल विराजि सहस्रशीर्षम् ।
नीलाम्बरं धृतहलं भुजगान्गनाभि-
र्जुष्टं भजे हर गदान् गुरुगेहनाथ ॥ 21-12

 

Play Audio > Dasakam 21 (6-12)

 

Dasakam: 22 — Salvation of Ajaamila

 

अजामिलो नाम महीसुरः पुरा
चरन् विभो धर्मपथान् गृहाश्रमी ।
गुरोर्गिरा काननमेत्य दृष्टवान्
सुधृष्टशीलां कुलटां मदाकुलाम् ॥ 22-1

 

स्वतः प्रशान्तो(a)पि तदाहृताशयः
स्वधर्ममुत्सृज्य तया समारमन् ।
adharmakaarii dashamii bhavan punardadhau
bhavannaamayute sute ratim || 22-2

 

स मृत्युकाले यमराजकिन्करान्
भयन्कराम्स्त्रीनभिलक्षयन् भिया ।
पुरा मनाक्त्वत्स्मृति वासनाबलात्
जुहाव नारायणनामकं सुतम् ॥ 22-3

 

duraashayasyaapi tadaatvanirgata-
tvadi iyanaamaaksharamaatravaibhavaat|
पुरो(a)भिपेतुर्भवदीयपार्षदाः
चतुर्भुजाः पीतपटा मनोहराः ॥ 22-4

 

अमुं च सम्पाश्य विकर्षतो भटान्
विमुञ्चते-त्यारुरुधु-र्बलादमी ।
निवारितास्ते च भवज्जनैस्तदा
तदीय पापं निखिलं न्यवेदयन् ॥ 22-5
 
Play आउदिओ > डसकम् 22 (1-5)
भवन्तु पापानि कथं तु निष्कृते
कृते(a)पि भो दण्डनमस्ति पण्डिताः ।
न निष्कृतिः किं विदिता भवादृशा
मिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22-6

 

श्रुतिस्मृतिभ्यान्विहिता व्रतादयः
पुनन्ति पापं न लुनन्ति वासनाम् ।
अनन्तसेवा तु निकृन्तति द्वयी-
मिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22-7

 

अनेन भो जन्मसहस्रकोटिभिः
कृतेषु पापेष्वपि निष्कृतिः कृता ।
यदग्रहीन्नाम भयाकुलो हरे-
रिति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22-8

 

नृणामबुद्ध्या(a)पि मुकुन्द कीर्तनं
दहत्यघौघान् महिमास्य तादृशः ।
यथाग्निरेधाम्सि यथौषधं गदा-
निति प्रभो त्वत्पुरुषा बभाषिरे ॥ 22-9

 

इतीरितैर्याम्यभटैरपासृते
भवद्भटानां च गणे तिरोहिते ।
भवत्स्मृतिं कञ्चन कालमाचरन्
भवत्पदं प्रापि भवद्भटैरसौ ॥ 22-10

 

स्वकिन्करावेदन शन्कितो यम-
स्त्वदन्घ्रि भक्तेषु न गम्यतामिति ।
स्वकीय भृत्यानशिशिक्षदुच्चकैः
sa deva vaataalayanaatha paahi maam || 22-11
Play Audio > Dasakam 22 (6-11)

 

Dasakam: 23 — Daksha and Chitraketu Episodes

प्राचेतसस्तु भगवन्नपरो हि दक्ष-
स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः ।
आविर्बभूविथ तदा लसदष्टबाहु-
स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥ 23-1

 

तस्यात्मजास्त्वयुतमीश पुनस्सहस्रं
श्रीनारदस्य वचसा तव मार्गमापुः ।
नैकत्रवासमृषये स मुमोच शापं
भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥ 23-2

 

षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्
दौहित्रसूनुरथ तस्य स विश्वरूपः ।
त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ
देव त्वदीयमहिमा खलु सर्वजैत्रः ॥ 23-3

 

प्राक्षूरसेनविषये किल चित्रकेतुः
पुत्राग्रही नृपतिरन्गिरसः प्रभावात् ।
labdhvaikaputramatha tatra hate sapatnii
sanghairamuhyadavashastava maayayaasau || 23-4

 

तं नारदस्तु सममन्गिरसा दयालुः
सम्प्राप्यतावदुपदर्श्य सुतस्य जीवम् ।
कस्यास्मि पुत्र इति तस्य गिरा विमोहं
त्यक्त्वात्वदर्चनविधौ नृपतिं न्ययुन्क्त ॥ 23-5
 
Play आउदिओ > डसकम् 23 (1-5)
स्तोत्रं च मन्त्रमपि नारदतो(a)थ लब्ध्वा
तोषाय शेषवपुषो ननु ते तपस्यन् ।
विद्याधराधिपतितां स हि सप्तरात्रे
लब्ध्वा(a)प्यकुण्ठमतिः अन्वभजद्भवन्तम् ॥ 23-6

 

तस्मै मृणालधवलेन सहस्रशीर्ष्णा
रूपेण बद्धनुतिसिद्ध गणावृतेन ।
प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो
दत्वा(a)(a)त्मतत्त्वमनुगृह्य तिरोदधाथ ॥ 23-7

 

त्वद्भक्तमौलिरथ सो(a)पि च लक्षलक्षं
वर्षाणि हर्षुलमना भुवनेषु कामम् ।
सन्गापयन् गुणगणं तव सुन्दरीभिः
सन्गातिरेकरहितो ललितं चचार ॥ 23-8

 

अत्यन्त सन्ग विलयाय भवत्प्रणुन्नो
नूनं स रूप्यगिरिमाप्य महत्समाजे ।
निश्शन्कमन्ककृतवल्लभमन्गजारिं
तं शन्करं परिहसन्नुमया(a)भिशेपे ॥ 23-9

 

निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो
वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी ।
भक्त्या(a)(a)त्मतत्त्वकथनैस्समरे विचित्रं
शत्रोरपि भ्रममपास्य गतः पदं ते ॥ 23-10

 

त्वत्सेवनेन दितिरिन्द्र वधोद्यता(a)पि
तान्प्रत्युतेन्द्र सुहृदो मरुतो(a)भिलेभे ।
दुष्टाशये(a)पि शुभदैव भवन्निषेवा
तत्तादृशस्त्वमव मां पवनालयेश ॥ 23-11

 

Play Audio > Dasakam 23 (6-11)

 

Dasakam: 24 — The Prahlaada Episode

 

हिरण्याक्षे पोत्रिप्रवरवपुषा देव भवता
हते शोक क्रोध ग्लपित धृतिरेतस्य सहजः ।
हिरण्य प्रारम्भः कशिपुरमराराति सदसि
प्रतिज्ञामातेने तव किल वधार्थं मधुरिपो ॥ 24-1

 

विधातारं घोरं स खलु तपसित्वा नचिरतः
पुरः साक्षात्कुर्वन् सुरनर मृगाद्यैरनिधनम् ।
वरं लब्ध्वा दृप्तो जगदिहभवन्नायकमिदं
परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ 24-2

 

निहन्तुन्त्वां भूयस्तव पदमवाप्तस्य च रिपोः
बहिर्दृष्टेरन्तर्दधित हृदये सूक्ष्मवपुषा ।
नदन्नुच्चै स्तत्राप्यखिल भुवनान्ते च मृगयन्
भिया यातं मत्वा स खलु जितकाशी निववृते ॥ 24-3

 

ततो(a)स्य प्रह्लादः समजनि सुतो गर्भवसतौ
मुनेर्वीणापाणेः अधिगत भवद् भक्तिमहिमा ।
स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं
गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥ 24-4

 

सुरारीणां हास्यं तव चरणदास्यं निजसुते
स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् ।
गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमिति
अपाकुर्वन् सर्वं तव चरण भक्त्यइअइव ववृधे ॥ 24-5

 

Play आउदिओ > डसकम् 24 (1-5)
अधीतेषु श्रेष्ठं किमिति परिपृष्ठे(a)थ तनये
भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः ।
गुरुभ्योरोषित्वा सहजमतिरस्येत्यभिविदन्
वधोपायानस्मिन् व्यतनुत भवत्पाद शरणे ॥ 24-6

 

स शूलैराविद्धः सुवहु मथितो दिग्गजगणैः
महासर्पैर्दष्टोप्यनशन गराहार विधुतः ।
गिरीन्द्रावक्षिप्तो(a)प्यहह परमात्मन्नयि विभो
त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ 24-7

 

ततः शन्काविष्टः स पुनरति दुष्टो(a)स्य जनकः
गुरूक्त्या तद्गेहे किल वरुणपाशैस्तमरुणत् ।
गुरोश्चासान्निध्ये स पुनरनुगान् दैत्यतनयान्
भवद्भक्तेस्तत्त्वं परममपि विज्ञानमशिषत् ॥ 24-8

 

पिता शृण्वन् बाल प्रकरमखिलं त्वत्स्तुतिपरं
रुषा(a)न्धः प्राहैनं कुलहतक कस्ते बलमिति ।
बलं मे वैकुण्ठस्तव च जगतां चापि स बलं
स एव त्रैलोक्यं सकलमिति धीरो(a)यमगदीत् ॥ 24-9

 

are kvaasau kvaasau sakalajagadaatmaa haririti
प्रभिन्तेस्म स्तम्भं चलित करवालो दिति सुतः ।
अतः पश्चाद्विष्णो न हि वदितुमीशो(a)स्मि सहसा
कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥ 24-10

 

Play Audio > Dasakam 24 (6-10)

 

Dasakam: 25 — The Narasimha Incarnation

 

स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णयन्
आघूर्णज्जगदण्डकुण्ड कुहरो घोरस्तवाभूद्रवः ।
श्रुत्वा यं किल दैत्यराज हृदये पूर्वं कदा(a)प्यश्रुतं
कम्पः कश्चन सम्पपात चलितो(a)प्यम्भोजभूर्विष्टरात् ॥ 25-1

 

दैत्ये दिक्षु विसृष्टचक्षुषि महासन्रम्भिणि स्तम्भतः
सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ।
किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्ते(a)सुरे
विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ 25-2

 

तप्तस्वर्ण सवर्ण घूर्णदतिरूक्षाक्षं सटाकेसर
प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः ।
व्यात्त व्याप्त महादरीसखमुखं खड्गोग्रवल्गन्महाजिह्वानिर्गम
दृश्यमान सुमहादन्ष्ट्रायुगोड्डामरम् ॥ 25-3

 

उत्सर्पद्वलिभन्ग भीषणहनुं ह्रस्वस्थवीयस्तर
ग्रीवम्पीवरदोश्शतोद्गत नखक्रूराम्शुदूरोल्बणम् ।
व्योमोल्लन्घि घनाघनोपमघन प्रध्वान निर्धावित
स्पर्द्धालुप्रकरं नमामि भवतस्तं नारसिन्हं वपुः ॥ 25-4

 

नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् ।
वीरो निर्गलितो(a)थ खड्गफलकेगृह्णन् विचित्र श्रमान्
व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ 25-5

 

Play आउदिओ > डसकम् 25 (1-5)
भ्राम्यन्तं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवात्
द्वारे(a)थोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि ।
निर्भिन्दन्नधिगर्भ निर्भरगलद्रक्ताम्बु बद्धोत्सवं
पायं पायमुदैरयो बहुजगत्सन्हारि सिन्हारवान् ॥ 25-6
 
त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
प्रत्युत्पत्य समस्त दैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ 25-7

 

तावन्माम्स वपाकरालवपुषं घोरान्त्र मालाधरं
त्वां मध्ये सभमिद्धकोपमुषितं दुर्वार गुर्वारवम् ।
अभ्येतुं न शशाक को(a)पि भुवने दूरे स्थिता भीरवः
सर्वे शर्वविरिञ्च वासव मुखाः प्रत्येकमस्तोषत ॥ 25-8

 

भूयो(a)प्यक्षत रोषधाम्नि भवति ब्रह्माज्ञया बालके
प्रह्लादे पदयोर्नमत्यपभये कारुण्य भाराकुलः ।
शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्गायतः
तस्याकामधियो(a)पि तेनिथ वरं लोकाय चानुग्रहम् ॥ 25-9

 

एवं नाटित रौद्रचेष्टित विभो श्रीतापनीयाभिध
श्रुत्यन्तस्फुटगीत सर्वमहिमन्नत्यन्त शुद्धाकृते ।
तत्तादृण् निखिलोत्तरं पुनरहो कस्त्वां परोलन्घयेत्
prahlaada priya he marutpurapate sarvaamayaatpaahi maam || 25-10

 

Play Audio > Dasakam 25 (6-10)

 

Dasakam: 26 — Liberation of Gajendra

 

इन्द्रद्युम्नः पाण्ड्यखण्डाधिराजः त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् ।
त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ 26-1

 

कुम्भोद्भूतिः सम्भृतक्रोधभारः
स्तब्धात्मा त्वं हस्ति भूयं भजेति ।
शप्त्वा(a)थैनं प्रत्यगात्सो(a)पि लेभे
हस्तीन्द्रत्वं त्वत्स्मृति व्यक्ति धन्यम् ॥ 26-2

 

दुग्धाम्भोधेः मध्यभाजि त्रिकूटे क्रीडन् शैले यूथपो(a)यं वशाभिः ।
सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ 26-3

 

स्वेन स्थेम्ना दिव्यदेशत्व शक्त्या सो(a)यं खेदानप्रजानन् कदाचित् ।
शैलप्रान्ते घर्मतान्तः सरस्यां यूथैस्सार्धं त्वत्प्रणुन्नो(a)भिरेमे ॥ 26-4

 

जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदो(a)सि
svakaanaam || 26-5

 

Play Audio > Dasakam 26 (1-5)
त्वत्सेवाया वैभवाद्दुर्निरोधं युद्ध्यन्तं तं वत्सराणां सहस्रम् ।
प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्ति वर्यं व्यधास्त्वम् ॥ 26-6

 

आर्तिव्यक्त प्राक्तन ज्ञानभक्तिः शुण्डोत्क्षिप्तैः पुण्डरीकैस्समर्चन् ।
पूर्वाभ्यस्तन्निर्विशेषात्मनिष्ठं स्तोत्र श्रेष्ठं सो(a)न्वगादीत्परात्मन् ॥ 26-7

 

श्रृत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते ।
सर्वात्मा त्वं भूरि कारुण्य वेगात् तार्क्ष्यारूढः प्रेक्षितोभूः पुरस्तात् ॥ 26-8

 

हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः ।
गन्धर्वे(a)स्मिन् मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ 26-9

 

एतद् वृत्तं त्वां च मां च प्रगेयो गायेत्सो(a)यं भूयसे श्रेयसे स्यात् ।
इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥ 26-10

 

Play Audio > Dasakam 26 (6-10)

 

Dasakam: 27 — The Tortoise Incarnation

 

दुर्वासास्सुरवनिताप्त दिव्यमाल्यं
शक्राय स्वयमुपदाय तत्र भूयः ।
नागेन्द्र प्रतिमृदिते शशाप शक्रं
kaa kshaantistvaditara devataamsha jaanaam || 27-1

 

shaapena prathitajare(a)tha nirjarendre
देवेष्वप्यसुरजितेषु निष्प्रभेषु ।
शर्वाद्याः कमलजमेत्य सर्वदेवा
निर्वाणप्रभव समं भवन्तमापुः ॥ 27-2

 

ब्रह्माद्यैः स्तुत महिमा चिरं तदानीं
प्रादुष्षन् वरद पुरः परेण धाम्ना ।
हे देवा दितिज कुलैर्विधाय सन्धिं
पीयूषं परिमथतेति पर्यशास्त्वम् ॥ 27-3

 

सन्धानं कृतवति दानवैः सुरौघे
मन्थानं नयति मदेन मन्दराद्रिम् ।
भ्रष्टे(a)स्मिन् बदरमिवोद्वहन् खगेन्द्रे
सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥ 27-4

 

आधाय द्रुतमथ वासुकिं वरत्रां
पाथोधौ विनिहित सर्व बीजजाले ।
प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं
भुजगमुखे(a)करोस्सुरारीन् ॥ 27-5

 

Play आउदिओ > डसकम् 27 (1-5)
क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं
दुग्धाब्धौ गुरुतरभारतो निमग्ने ।
देवेषु व्यथिततमेषु तत्प्रियैषी
प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ 27-6

 

वज्रातिस्थिरतर कर्परेण विष्णो
विस्तारात्परिगत लक्षयोजनेन ।
अम्भोधेः कुहरगतेन वर्ष्मणा त्वं
निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ 27-7

 

उन्मग्ने झटिति तदा धराधरेन्द्रे
निर्मेथुर्दृढमिहसम्मदेन सर्वे ।
आविश्य द्वितयगणे(a)पि सर्पराजे
वैवश्यं परिशमयन्नवीवृधस्तान् ॥ 27-8

 

उद्दाम भ्रमण जवोन्नमद्गिरीन्द्र-
न्यस्तैकस्थिरतर हस्तपन्कजं त्वाम् ।
अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता
नुनुवुरुपात्त पुष्पवर्षाः ॥ 27-9

 

दैत्यौघे भुजगमुखानिलेन तप्ते
तेनैव त्रिदशकुले(a)पि किञ्चिदार्ते ।
कारुण्यात्तव किल देव वारिवाहाः
प्रावर्षन्नमरगणान्नदैत्यसन्घान् ॥ 27-10

 

udbhraamyad bahu timi nakra chakravaale
tatraabdhau chiramathite(a)pi nirvikaare |
एकस्त्वं करयुगकृष्ट सर्पराजः
सन्राजन् पवनपुरेश पाहि रोगात् ॥ 27-11

 

Play Audio > Dasakam 27 (6-11)

 

Dasakam: 28 — Lakshmi Swayamvaram

 

गरलं तरलानलं पुरस्ता ज्जलधेरुद्विजगाल कालकूटम् ।
अमरस्तुतिवाद मोद निघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ 28-1

 

विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधासित्रधामन् ।
हयरत्नमभूदथेभरत्नं द्युतरु श्चाप्सरसः सुरेषु तानि ॥ 28-2

 

जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी ।
अमलामवलोक्य यां विलोलः सकलो(a)पि स्पृहयाम्बभूव लोकः ॥ 28-3

 

त्वयि दत्तहृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् ।
सकलोपहृताभिषेचनीयै-रॄषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥ 28-4

 

अभिषेक जलानुपाति मुग्ध त्वदपाङ्गै रवभूषितान्गवल्लीम् ।
मणिकुण्डल पीत चेल हार प्रमुखैस्ताममरादयो(a)न्वभूषन् ॥ 28-5

 

Play आउदिओ > डसकम् 28 (1-5)
वरण स्रजमात्त भृन्ग नादां दधती सा कुचकुम्भ मन्दयाना ।
पदशिञ्जितमञ्जुनूपुरा त्वां कलितव्रील विलासमाससाद ॥ 28-6

 

गिरिशद्रुहिणादि सर्वदेवान् गुणभाजो(a)प्यविमुक्त दोषलेशान् ।
अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनया(a)पि दिव्यमाला ॥ 28-7

 

उरसा तरसा ममानिथैनां भुवनानां जननीमनन्य भावाम् ।
त्वदुरो विलसत्तदीक्षण श्री परिवृष्ट्या परिपुष्टमास विश्वम् ॥ 28-8

 

अति मोहन विभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् ।
तमसः पदवीमदास्त्वमेना-मतिसम्माननया महासुरेभ्यः ॥ 28-9

 

तरुणाम्बुद सुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितो(a)म्बुराशेः ।
अमृतं कलशे वहन् कराभ्यामखिलार्तिन् हर मारुतालयेश ॥ 28-10

 

Play Audio > Dasakam 28 (6-10)

 

Dasakam: 29 — Incarnation as Mohini

 

उद्गच्छतस्तव करादमृतं हरत्सु
दैत्येषु तानशरणाननुनीय देवान् ।
सद्यस्तिरोदधिथ देव भवत्प्रभावात्
उद्यत्स्वयूथ्य कलहा दितिजा बभूवुः ॥ 29-1

 

श्यामां रुचा(a)पि वयसा(a)पि तनुं तदानीं
प्राप्तो(a)सि तुन्गकुचमण्डल भन्गुरां त्वम् ।
पीयूष कुम्भकलहं परिमुच्य सर्वे
तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ 29-2

 

का त्वं मृगाक्षि इभजस्व सुधामिमामि-
त्यारूढरागविवशानभियाचतो(a)मून् ।
विश्वस्यते मयि कथं कुलटा(a)स्मि दैत्याः
इत्यालपन्नपि सुविश्वसितानतानीः ॥ 29-3

 

मोदात् सुधाकलश-मेषु ददत्सु सा त्वं
दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा ।
pankti prabheda viniveshita deva daityaa
लीलाविलास गतिभिस्समदास्सुधां ताम् ॥ 29-4

 

अस्मास्वियं प्रणयिनीत्यसुरेषु तेषु
जोषं स्थितेष्वथ समाप्य सुधां सुरेषु ।
त्वं भक्तलोकवशगो निजरूपमेत्य
स्वर्भानुमर्धपरिपीत सुधं व्यलावीः ॥ 29-5

 

Play आउदिओ > डसकम् 29 (1-5)
त्वत्तः सुधाहरणयोग्यफलं परेषु
दत्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् ।
घोरे(a)थ मूर्च्छति रणे बलिदैत्यमाया-
व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ 29-6

 

त्वं कालनेमिमथ मालिमुखान्जघन्थ
शक्रो जघान बलिजम्भवलान् सपाकान् ।
शुष्कार्द्र दुष्करवधे नमुचौ च लूने
फेनेन नारदगिरा न्यरुणो रणं त्वम् ॥ 29-7

 

योषा वपुर्दनुजमोहनमाहितं ते
श्रुत्वा विलोकन कुतूहलवान् महेशः ।
भूतैस्समं गिरिजया च गतः पदं ते
स्तुत्वा(a)ब्रवीदभिमतं त्वमथो तिरोधाः ॥ 29-8

 

आरामसीमनि च कन्दुकघातलीला-
लोलायमान नयनां कमनीं मनोज्ञाम् ।
त्वामेष वीक्ष्य विगलद्वसनां मनोभू-
वेगादनन्गरिपुरन्ग समालिलिन्ग ॥ 29-9

 

भूयो(a)पि विद्रुतवतीमुपधाव्य देवो
वीर्य प्रमोक्ष विकसत्परमार्थबोधः ।
त्वन्मानितस्तव महत्वमुवाच देव्यै
तत्तादृशस्त्वमव वातनिकेतनाथ ॥ 29-10

 

Play Audio > Dasakam 29 (6-10)

 

Dasakam: 30 — The Vaamana Incarnation

 

शक्रेण सन्यति हतो(a)पि बलिर्महात्मा
शुक्रेण जीविततनुः क्रतुवर्धितोष्मा ।
विक्रान्तिमान् भयनिलीन सुरां त्रिलोकीं
चक्रे वशे स तव चक्रमुखादभीतः ॥ 30-1

 

पुत्रार्ति दर्शन वशाददितिर्विषण्णा
तं काश्यपं निजपतिं शरणं प्रपन्ना ।
त्वत्पूजनं तदुदितं हि पयोव्रताख्यं
सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥ 30-2

 

तस्यावधौ त्वयि निलीनमतेरमुष्याः
श्यामश्चतुर्भुजवपुः स्वयमाविरासीः ।
नम्रां च तामिह भवत्तनयो भवेयं
गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ 30-3

 

त्वं काश्यपे तपसि सन्निदधत्तदानीं
प्राप्तो(a)सि गर्भमदितेः प्रणुतो विधात्रा ।
प्रासूत च प्रकट वैष्णवदिव्य रूपं
सा द्वादशी श्रवण पुण्यदिने भवन्तम् ॥ 30-4

 

पुण्याश्रमं तमभिवर्षति पुष्पवर्षै-
र्हर्षाकुले सुरकुले कृततूर्यघोषे ।
बध्वा(a)ञ्जलिं जय जयेति नुतः पितृभ्यां
त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ 30-5

 

Play आउदिओ > डसकम् 30 (1-5)
तावत्प्रजापतिमुखैरुपनीय मौञ्जी-
दण्डाजिनाक्षवलयादिभिरर्च्यमानः ।
देदीप्यमानवपुरीश कृताग्निकार्य-
स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ 30-6

 

गात्रेण भाविमहिमोचितगौरवं प्राग्-
व्यावृण्वतेव धरणीं चलयन्नयासीः ।
छत्रं परोष्मतिरणार्थमिवादधानो
दण्डं च दानवजनेष्विव सन्निधातुम् ॥ 30-7

 

तां नर्मदोत्तरतटे हयमेधशाला-
मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः ।
भास्वान् किमेष दहनो नु सनत्कुमारो
योगी नु को(a)यमिति शुक्रमुखैः शशन्के ॥ 30-8

 

आनीतमाशु भृगुभिर्महसाभिभूतै-
स्त्वां रम्यरूपमसुरः पुलकावृतान्गः ।
भक्त्या समेत्य सुकृती परिणिज्य पादौ
तत्तोयमन्वधृत मूर्धनि तीर्थतीर्थम् ॥ 30-9

 

प्रह्लादवम्शजतया क्रतुभिर्द्विजेषु
विश्वासतो नु तदिदं दितिजो(a)पि लेभे ।
यत्ते पदाम्बु गिरिशस्य शिरो(a)भिलाल्यं
स त्वं विभो गुरुपुरालय पालयेथाः ॥ 30-10

 

Play Audio > Dasakam 30 (6-10)

 

Dasakam: 31 — The Humbling of Bali

 

प्रीत्या दैत्यस्तव तनुमहः प्रेक्षणात् सर्वथा(a)पि
त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद ।
मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं
व्यक्तं भक्तं भवनमवनीं वा(a)पि सर्वं प्रदास्ये ॥ 31-1

 

तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो-
(a)प्यस्योत्सेकं शमयितुमना दैत्यवम्शं प्रशम्सन् ।
भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं
सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ 31-2

 

विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं
सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।
यस्माद्दर्पात् त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्
बन्धं चासावगमदतदर्हो(a)पि गाढोपशान्त्यै ॥ 31-3

 

पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्येदित्युक्ते(
a)स्मिन् वरद भवते दातुकामे(a)थ तोयम् ।
दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं
मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ 31-4

 

याचत्येवं यदि स भगवान् पूर्णकामो(a)स्मि सो(a)हं
दास्याम्येव स्थिरमिति वदन् काव्यशप्तो(a)पि दैत्यः ।
विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं
चित्रं चित्रं सकलमपि सः प्रार्पयत्तोयपूर्वम् ॥ 31-5

 

Play आउदिओ > डसकम् 31 (1-5)
निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तत्
व्यातन्वाने मुमुचुरॄषयः सामराः पुष्पवर्षम् ।
दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा-
मुच्चैरुच्चैरवृ^ इधदवधीकृत्य विश्वाण्डभाण्डम् ॥ 31-6

 

त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवो(a)सौ
कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् ।
हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवे(a)स्मिन्
भेरीन्निघ्नन् भुवनमचरज्जाम्बवान् भक्तिशाली ॥ 31-7

 

तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धाः
देवोपेतैर्भवदनुचरैस्सन्गता भन्गमापन् ।
कालात्मा(a)यं वसति पुरतो यद्वशात् प्राग्जिताः स्मः
किं वो युद्धैरिति बलिगिरा ते(a)थ पातालमापुः ॥ 31-8

 

पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी
स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरो(a)सि ।
पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं
प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥ 31-9

 

दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धो(a)सि पुण्यै-
र्लोकस्ते(a) स्तु त्रिदिवविजयी वासवत्वं च पश्चात् ।
मत्सायुज्यं भज च पुनरित्यन्वगृह्णाबलिं तं
विप्रैस्सन्तानितमखवरः पाहि वातालयेश ॥ 31-10

 

Play Audio > Dasakam 31 (6-10)

 

Dasakam: 32 — The Fish Incarnation

 

पुरा हयग्रीव महासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे ।
निद्रोन्मुख ब्रह्म मुखाद्धृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ 32-1

 

सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् ।
कराञ्जलौ सन्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ 32-2

 

क्षिप्तं जले त्वां चकितं विलोक्य निन्ये(a)म्बु पात्रेण मुनिः स्वगेहम् ।
स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥ 32-3

 

योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् ।
पृष्टो(a)मुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥ 32-4

 

प्राप्ते त्वदुक्ते(a)हनि वारिधारा परिप्लुते भूमितले मुनीन्द्रः ।
सप्तर्षिभिः सार्धमपारवारि ण्युद्घूर्णमानः शरणं ययौत्वाम् ॥ 32-5

 

Play आउदिओ > डसकम् 32 (1-5)
धरान्त्वदादेशकरीमवाप्तां नउरूपिणीमारुरुहुस्तदा ते ।
तत्कम्पकम्प्रेषु च तेषु भूय स्त्वमम्बुधेराविरभूर्महीयान् ॥ 32-6

 

झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तर तेजसं त्वाम् ।
निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या tvattungashR^iR^inge तरणिं बबन्धुः ॥ 32-7

 

आकृष्ट नौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् ।
सम्स्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ 32-8

 

कल्पावधौ सप्तमुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतो(a)भूः ॥ 32-9

 

स्वतुन्गशृन्गक्षत वक्षसं तं निपात्य दैत्यं निगमान् गृहीत्वा ।
विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते प्रपायाः ॥ 32-10

 

Play Audio > Dasakam 32 (6-10)

 

Dasakam: 33 — The Ambarisha Episode

 

vaivasvataakhya manuputra nabhaaga jaata-
नाभागनामक नरेन्द्र सुतो(a)म्बरीषः ।
सप्तार्णवावृत महीदयितो(a)पि रेमे
त्वत्सन्गिषु त्वयि च मग्नमनास्सदैव ॥ 33-1

 

त्वत्प्रीतये सकलमेव वितन्वतो(a)स्य
भक्त्यैव देव नचिरादभृताः प्रसादम् ।
येनास्य याचनमृते(a)प्यभिरक्षणार्थं
चक्रं भवान् प्रविततार सहस्रधारम् ॥ 33-2

 

स द्वादशीव्रतमथो भवदर्चनार्थं
वर्षं दधौ मधुवने यमुनोपकण्ठे ।
पत्न्या समं सुमनसा महतीं वितन्वन्
पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥ 33-3

 

तत्राथ पारणदिने भवदर्चनान्ते
दुर्वाससा(a)स्य मुनिना भवनं प्रपेदे ।
भोक्तुं वृतश्च स नृपेण परार्ति शीलो
मन्दं जगाम यमुनां नियमान्विधास्यन् ॥ 33-4

 

राज्ञा(a)थ पारणमुहूर्त समाप्ति खेदा-
द्वारैव पारणमकारि भवत्परेण ।
प्राप्तो मुनिस्तदथ दिव्य दृशा विजानन्
क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥ 33-5

 

Play आउदिओ > डसकम् 33 (1-5)
कृत्यां च तामसिधरां भुवनं दहन्ती-
मग्रे(a)भिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते
कृत्यानलं शलभयन् मुनिमन्वधावीत् ॥ 33-6

 

धावन्नशेष भुवनेषु भिया स पश्यन्
विश्वत्र चक्रमपि ते गतवान् विरिञ्चम् ।
कः कालचक्रमतिलन्घयतीत्यपास्तः
शर्वं ययौ स च भवन्तमवन्दतैव ॥ 33-7

 

भूयो भवन्निलयमेत्य मुनिं नमन्तं
प्रोचे भवानहमृषे ननु भक्तदासः ।
ज्ञानं तपश्च विनयान्वितमेव मान्यं
याह्यम्बरीष पदमेव भजेति भूमन् ॥ 33-8

 

तावत्समेत्य मुनिना स गृहीतपादो
राजा(a)पसृत्य भवदस्त्रमसावनौषीत् ।
चक्रे गते मुनिरदादखिलाशिषो(a)स्मै
त्वद्भक्तिमागसि कृते(a)पि कृपां च शम्सन् ॥ 33-9

 

raajaa pratiikshya munimekasamaa-manaashvaan
सम्भोज्य साधु तमृषिं विसृजन् प्रसन्नम् ।
भुक्त्वा स्वयं त्वयि ततो(a)पि दृढं रतो(a)भूत्सायुज्यमाप
च स मां पवनेश पायाः ॥ 33-10

 

Play Audio > Dasakam 33 (6-10)

 

Dasakam: 34 — Incarnation as Sri Rama – 1

 

गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेष्वृश्यशृन्गे
पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् ।
तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो
रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्न नाम्ना ॥ 34-1

 

कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो
यातो(a)भूस्तातवाचा मुनिकथित मनुद्वन्द्वशान्ताध्व खेदः ।
नॄणां त्राणाय बाणैर्मुनि वचनबलात् ताटकां पाटयित्वा
लब्ध्वा(a)स्मादस्त्र जालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥ 34-2

 

मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षाम्सि निघ्नन्
कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् ।
भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा
राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैस्सदारैः ॥ 34-3

 

आरुन्धाने रुषान्धे भृगुकुलतिलके सन्क्रमय्य स्वतेजो
याते यातो(a)स्ययोध्यां सुखमिह निवसन् कान्तया कान्तमूर्ते ।
शत्रुघ्नेनैकदा(a)थो गतवति भरते मातुलस्याधि वासं
तातारब्धो(a)भिषेकस्तव किल विहतः केकयाधीश पुत्र्या ॥ 34-4

 

तातोक्त्या यातुकामो वनमनुज वधूसन्युतश्चापधारः
पौरानारुध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी ।
naavaa santiirya gangaamadhi padavi punastam bharadvaajamaaraannatvaa giriindre || 34-5

 

Play Audio > Dasakam 34 (1-5)
श्रुत्वापुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्ग यातं स्वतातं
तप्तो दत्वा(a)म्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च ।
अत्रिं नत्वा(a)थ गत्वा वनमति विपुलं दण्डकं चण्डकायं
हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभन्गीम् ॥ 34-6
 
नत्वा(a)गस्त्यं समस्ताशरनिकर सपत्राकृतिं तापसेभ्यः
प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे ।
ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं वीक्ष्य भूयो जटायुं
मोदाद् गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥ 34-7

 

प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा
तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लून नासाम् ।
दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दूषणं च त्रिमूर्धं
व्याहिम्सीराशरानप्ययुत समधिकां स्तत्क्षणादक्षतोष्मा ॥ 34-8

 

सोदर्या प्रोक्तवार्ताविवश दशमुखादिष्ट मारीचमायासारन्गं
सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् ।
तन्मायाक्रन्द निर्यापित भवदनुजां रावणस्तामहार्षी-
त्तेनार्त्तो(a)पि त्वमन्तः किमपि मुदमधास्तद्वधोपाय लाभात् ॥ 34-9

 

भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने-
त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् ।
गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं
सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ॥ 34-10

 

Play Audio > Dasakam 34 (6-10)

 

Dasakam: 35 — Incarnation as Sri Rama – 2

 

नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुन्दुभेः कायमुच्चैः
क्षिप्त्वान्गुष्ठेन भूयो लुलुविथ युगपत्पत्रिणासप्त सालान् ।
हत्वा सुग्रीव घातोद्यत-मतुलबलं वालिनं व्याजवृत्त्या
वर्षावेलामनैषीर्विरह तरलितस्त्वं मतन्गाश्रमान्ते ॥ 35-1

 

सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता
मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् ।
सन्देशञ्चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली
मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया सप्रयासैः ॥ 35-2

 

त्वद्वार्ता कर्णनोद्यद्गरुदुरुजवसम्पाति सम्पातिवाक्य
प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्वान्गुलीयम् ।
प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं
दृष्ट्वा प्लुष्ट्वा च लन्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥ 35-3

 

त्वं सुग्रीवान्गदादि प्रबल कपिचमू चक्र विक्रान्तभूमी
चक्रो(a)भिक्रम्य पारेजलधि निशिचरेन्द्रानुजा श्रीयमाणः ।
तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्य रोष
praastaagneyaastra tejastrasadudadhigiraa labdhavaan madhyamaargam || 35-4

 

कीशैराशान्तरोपाहृत गिरि निकरैस्सेतुमाधाप्य यातो
यातून्यामर्द्य दम्ष्ट्रानखशिखरिशिला सालशस्त्रैः स्वसैन्यैः ।
व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा
वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितो(a)भूः ॥ 35-5

 

Play आउदिओ > डसकम् 35 (1-5)
सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीत शैल-
घ्राणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् ।
मायाक्षोभेषु वैभीषण वचनहृतस्तम्भनः कुम्भकर्णं
सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ 35-6

 

गृह्णन् जम्भारि सम्प्रेषितरथकवचौ रावणेनाभियुध्यन् ।
ब्रह्मास्त्रेणास्य भिन्दन् गलततिमबलामग्निशुद्धां प्रगृह्णन् ।
देवश्रेणीवरोज्जीवित समरमृतैरक्षतैरृक्षसन्घै
र्लण्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ 35-7

 

प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरम्सी
र्मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः ।
शत्रुध्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं
तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥ 35-8

 

वाल्मीकेस्त्वत्सुतोद्गापित मधुरकृतेराज्ञयायज्ञवाटे
सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितो(a)भूः ।
हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः
साकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठमाद्यम् ॥ 35-9

 

सो(a)यं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं
विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्माति सक्त्या ।
नो चेत् स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे
स त्वं सत्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥ 35-10

 

Play Audio > Dasakam 35 (6-10)

 

Dasakam: 36 — Incarnation as Parasurama

 

अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो
जातः शिष्यनिबन्धतन्द्रितमनाः स्वस्थश्चरन् कान्तया ।
दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरान्
अष्टैश्वर्य मुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ 36-1

 

सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्ति मात्रानतं
ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् ।
सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे
रामो नाम तदात्मजेष्ववरजः पित्रोरधास्सम्मदम् ॥ 36-2

 

लब्धाम्नायगणश्चतुर्दशवयाः गन्धर्वराजे मना-
गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया ।
ताताज्ञातिगसोदरैः सममिमां छित्वा(a)थ शान्तात् पितु-
स्तेषां जीवनयोगमापिथ वरं माता च ते(a)दाद्वरान् ॥ 36-3

 

पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात्
प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् ।
लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं
प्राप्तो मित्रमथाकृतव्रणमुनिं प्राप्यागमः स्वाश्रमम् ॥ 36-4

 

आखेटोपगतो(a)र्जुनः सुरगवी सम्प्राप्तसम्पद्गणैः
त्वत्पित्रा परिपूजितः पुरगतो दुर्मनित्र वाचा पुनः ।
गां क्रेतुं सचिवं न्ययुन्क्त कुधिया तेनापि रुन्धन्मुनि-
प्राणक्षेप सरोष गोहत चमूचक्रेण वत्सो हृतः ॥ 36-5

 

Play आउदिओ > डसकम् 36 (1-5)
शुक्रोज्जीवित तातवाक्य चलित क्रोधो(a)थ सख्या समं
विभ्रद्ध्यात महोदरोपनिहितं चापं कुठारं शरान् ।
आरूढस्सहवाहयन्तृकरथं माहिष्मतीमाविशन्
वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सन्गरम् ॥ 36-6

 

पुत्राणामयुतेन सप्तदशभिश्चाक्षौहिणीभिर्महा-
सेनानीभिरनेक मित्र निवहैर्व्याजृम्भितायोधनः ।
सद्यस्त्वत्क कुठार बाण विदलन्निश्शेष सैन्योत्करो
भीतिप्रद्रुतनष्टशिष्टतनय स्त्वामापतद् हेहयः ॥ 36-7

 

लीलावारित नर्मदाजलवलल्लन्केश गर्वापह-
श्रीमद्बाहु सहस्रमुक्त बहुशस्त्रास्त्रं निरुन्धन्नमुम् ।
चक्रे त्वय्यथ वैष्णवे(a)पि विफले बुद्ध्वा हरिं त्वां मुदा
ध्यायन्तं छितसर्वदोषमवधीः सो(a)गात् परं ते पदम् ॥ 36-8

 

भूयो(a)मर्षित हेहयात्मजगणैस्ताते हते रेणुका-
माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् ।
ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान्
दिक्चक्रेषु कुठारयन् विशिखयन् निःक्षत्रियां मेदिनीम् ॥ 36-9

 

तातोज्जीवनकृन्नृपालककुलं त्रिस्सप्तकृत्वो जयन्
सन्तर्प्याथ समन्तपञ्चक महारक्तह्रदौघे पितॄन् ।
यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः
कृष्णो(a)मुं निहनिष्यतीति शमितो युद्बात्कुमारैर्भवान् ॥ 36-10

 

न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन् पुनर्मज्जितां
गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः ।
ध्यातेष्वासधृतानलास्त्र चकितं सिन्धुं स्रुवक्षेपणा-
दुत्सार्योद्धृतकेरलो भृगुपते वातेश सन्रक्ष माम् ॥ 36-11

 

Play Audio > Dasakam 36 (6-11)

 

Dasakam: 37 — Krishna Incarnation: Prelude

 

सान्द्रानन्दतनो हरे ननु पुरा दैवासुरे सन्गरे
त्वत्कृत्ता अपि कर्मशेष वशतो ये ते न याता गतिम् ।
तेषां भूतलजन्मनां दितिभुवां भारेण दूरार्दिता
भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ 37-1

 

हा हा दुर्जन भूरिभारमथितां पाथो निधौ पातुकां
एतां पालय हन्त मे विवशतां सम्पृच्छ देवानिमान् ।
इत्यादि प्रचुर प्रलाप विवशामालोक्य धाता महीं
देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥ 37-2

 

ऊचे चाम्बुज भूरमूनयि सुराः सत्यं धरित्र्या वचो
नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः ।
सर्वे शर्वपुरस्सरा वयमितो गत्वा पयो वारिधिं
नत्वा तं स्तुमहे जवादिति ययुस्साकं तवाकेतनम् ॥ 37-3

 

ते मुग्धानिलशालि दुग्धजलधेस्तीरं गताः सन्गताः
यावत्त्वत्पदचिन्तनैक मनसस्तावत्स पाथोजभूः ।
त्वद्वाचं हृदये निशम्य सकलान् आनन्दयन्नूचिवान्
आख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ 37-4

 

जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै-
स्तत्क्षेपायभवामि यादवकुले सो(a)हं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवान्गनाश्चावनौ
मत्सेवार्थमिति त्वदीय वचनं पाथोजभूरूचिवान् ॥ 37-5

 

Play आउदिओ > डसकम् 37 (1-5)
श्रुत्वा कर्णरसायनं तव वचस्सर्वेषु निर्वापित-
स्वान्तेष्वीश गतेषु तावककृपा पीयूषतृप्तात्मसु ।
विख्याते मधुरापुरेकिल भवत्सान्निध्य पुण्योत्तरे
धन्यां देवकनन्दनामुदवहद्राजा स शूरात्मजः ॥ 37-6

 

उद्वाहावसितौतदीय सहजः कम्सो(a)थ सम्मानयन्
एतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा ।
अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः
सन्त्रासात्स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ 37-7

 

गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनै-
र्नो मुञ्चन् पुनरात्मजार्पणगिरा प्रीतो(a)थ यातो गृहान् ।
आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ
दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥ 37-8

 

तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं
यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो ।
मायावी स हरिर्भवद्वधकृतेभावी सुरप्रार्थना-
दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ 37-9

 

प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया
नीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः ।
देवक्या जठरं विवेशिथ विभो सम्स्तूयमानः सुरैः
स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥ 37-10

 

Play Audio > Dasakam 37 (6-10)

 

Dasakam: 38 — Krishna Incarnation

aananda ruupa bhagavannayi te(a)vataare
प्राप्ते प्रदीप्त भवदन्गनिरीयमाणैः ।
कान्तिव्रजैरिव घनाघनमण्डलैर्द्या-
मावृण्वती विरुरुचे किल वर्षवेला ॥ 38-1

 

आशासु शीतलतरासु पयोद तोयै-
राशासिताप्ति विवशेषु च सज्जनेषु ।
नैशाकरोदयविधौ निशि मध्यमायां
क्लेशापहसित्रजगतां त्वमिहाविरासीः ॥ 38-2

 

बाल्यस्पृशा(a)पि वपुषा दधुषा विभूती
रुद्यत्किरीट कटकान्गद हारभासा ।
shankhaarivaarijagadaa paribhaasitena
meghaasitena parilesitha suutigehe || 38-3

 

वक्षःस्थली सुखनिलीन विलासि लक्ष्मी-
मन्दाक्ष लक्षित कटाक्ष विमोक्ष भेदैः ।
तन्मन्दिरस्य खल कम्सकृतामलक्ष्मी
मुन्मार्जयन्निव विरेजिथ वासुदेव ॥ 38-4

 

शौरिस्तु धीरमुनिमण्डल चेतसो(a)पि
दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् ।
आनन्दबाष्प पुलकोद्गमगद्गदार्द्र-
स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ 38-5

 

Play आउदिओ > डसकम् 38 (1-5)
देव प्रसीद परपूरुष ताप वल्ली-
निर्लूनदात्र समनेत्र कलाविलासिन् ।
खेदानपाकुरु कृपागुरुभिः कटाक्षै-
रित्यादि तेन मुदितेन चिरं नुतो(a)भूः ॥ 38-6

 

मात्रा च नेत्र सलिलास्तृत गात्रवल्या
स्तोत्रैरभिष्टुत गुणः करुणालयस्त्वम् ।
प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां
मातुर्गिरा दधिथ मानुषबालवेषम् ॥ 38-7

 

tvatpreritastadanu nanda tanuujayaa te
व्यत्यासमारचयितुं स हि शूरसूनुः ।
त्वां हस्तयोरधृत चित्तविधार्यमार्यै-
रम्भोरुहस्थकलहम्स किशोर रम्यम् ॥ 38-8

 

जाता तदा पशुपसद्मनि योगनिद्रा
निद्राविमुद्रितमथाकृत पौरलोकम् ।
त्वत्प्रेरणात्किमिव चित्रमचेतनैर्यद्-
द्वारैः स्वयं व्यघटि सन्घटितैस्सुगाढम् ॥ 38-9

 

शेषेण भूरिफणवारित वारिणा(a)थ
स्वैरं प्रदर्शितपथो मणिदीपितेन ।
त्वां धारयन् स खलु धन्यतमः प्रतस्थे
सो(a)यं त्वमीश मम नाशय रोगवेगान् ॥ 38-10

 

Play Audio > Dasakam 38 (6-10)

 

Dasakam: 39 — Celebrating Krishna’s Birth

 

भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन्
ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् ।
अहो सलिलसञ्चयस्स पुनरैन्द्रजालोदितो
जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥ 39-1

 

प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-
मपावृतकवाटिकां पशुपवाटिकामाविशन् ।
भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा
द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ 39-2

 

ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्-
भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।
विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा-
डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ 39-3

 

ध्रुवं कपट शालिनो मधुहरस्य माया भवेदसाविति
किशोरिकां भगिनिकाकरालिन्गिताम् ।
द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप
न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ 39-4

 

ततो भवदुपासको झटिति मृत्युपाशादिव
प्रमुच्य तरसैव सा समधिरूढरूपान्तरा ।
अधस्तलमजग्मुषी विकसदष्टबाहुस्फुर
न्महायुधमहो गता किल विहायसा दिद्युते ॥ 39-5

 

Play आउदिओ > डसकम् 39 (1-5)
नृशम्सतर कम्स ते किमु मया विनिष्पिष्टया
बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् ।
इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी
मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ 39-6

 

प्रगेपुनरगात्मजावचनमीरिता भूभुजा
प्रलम्ब बक पूतना प्रमुख दानवा मानिनः ।
भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः
कुमारक विमारकाः किमिव दुष्करं निष्कृपैः ॥ 39-7

 

ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया-
प्रसूति शयने शये रुदति किञ्चिदञ्चत्पदे ।
विबुध्य वनिताजनै स्तनयसम्भवे घोषिते
मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ 39-8

 

अहो खलु यशोदया नवकलाय चेतोहरं
भवन्तमलमन्तिके प्रथममापिबन्त्या दृशा ।
पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा
मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ 39-9

 

भवत्कुशल काम्यया स खलु नन्दगोपस्तदा
प्रमोदभरसन्कुलो द्विजकुलाय किन्नाददात् ।
तथैव पशुपालकाः किमु न मन्गलं तेनिरे
jagat tritayamangala tvamiha paahi maamaamayaat || 39-10

 

Play Audio > Dasakam 39 (6-10)

 

Dasakam: 40 — Salvation of Putana

 

तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् ।
समवलोक्य जगाद भवत्पिता विदितकम्ससहायजनोद्यमः । 40-1

 

अयि सखे तव बालक जन्म मां सुखयते(a)द्य निजात्मज जन्मवत् ।
इति भवत्पितृतां व्रजनायके समधिरोप्य शशम्स तमादरात् ॥ 40-2

 

इह च सन्त्यनिमित्त शतानि ते कटकसीम्नि ततो लघु गम्यताम् ।
इति च तद्वचसा व्रजनायको भवदपायभिया द्रुत माययौ ॥ 40-3

 

अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरन्गना ।
तरलषट्पद लालित कुन्तला कपटपोतक ते निकटं गता ॥ 40-4

 

सपदि सा हृतबालक चेतना निशिचरान्वयजा किल पूतना ।
व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ 40-5

 

Play आउदिओ > डसकम् 40 (1-5)
ललित भावविलासहृतात्मभि-र्युवतिभिः प्रतिरोद्धुमपारिता ।
स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ 40-6

 

समधिरुह्य तदन्कमशन्कितस्त्वमथ बालकलोपन रोषितः ।
महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ 40-7

 

असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपम निस्वना ।
निरपतद् भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ 40-8

 

भयदघोषणभीषण विग्रह श्रवणदर्शन मोहित वल्लवे ।
व्रजपदे तदुरःस्थनखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ 40-9

 

भुवन मन्गल नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः ।
tvamayi vaataniketananaatha maamagadayan kuru taavaka sevakam || 40-10

 

Play Audio > Dasakam 40 (6-10)

 

Dasakam: 41 — Cremation of Putana

 

व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः ।
निष्पिष्ट निश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ 41-1

 

निशम्य गोपीवचनादुदन्तं सर्वे(a)पि गोपा भयविस्मयान्धाः ।
त्वत्पातितं घोरपिशाच देहं देहुर्विदूरे(a)थ कुठारकृत्तम् ॥ 41-2

 

त्वत्पीत पूतस्तन तच्छरीरात् समुच्चलन्नुच्चतरो हि धूमः ।
शन्कामधादागरवः किमेषः किं चान्दनो गौल्गुलवो(a)थवेति ॥ 41-3

 

मदन्गसन्गस्य फलं न दूरे क्षणेन तावद् भवतामपि स्यात् ।
इत्युल्लपन्वल्लवतल्लजेभ्य-स्त्वं पूतनामातनुथास्सुगन्धिम् ॥ 41-4

 

चित्रं पिशाच्या न हतः कुमार-श्चित्रं पुरैवाकथि शौरिणेदम् ।
इति प्रशम्सन् किल गोपलोको भवन्मुखालोकरसे न्यमान्क्षीत् ॥ 41-5

 

Play Audio > Dasakam 41 (1-5)
dine dine(a)tha प्रतिवृद्धलक्ष्मी-रक्षीण मान्गल्य शतो व्रजोयम् ।
भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥ 41-6

 

गृहेषु ते कोमलरूपहास-मिथः कथा सन्कुलिताःकमन्यः ।
वृत्तेषु कृत्येषु भवन्निरीक्षा समागताः प्रत्यहमत्यनन्दन् ॥ 41-7

 

अहो कुमारो मयि दत्तदृष्टिः स्मितं कृतं मां प्रति वत्सकेन ।
एह्येहि मामित्त्युपसार्य पाणी त्वयीश किं किं न कृतं वधूभिः ॥ 41-8

 

भवद्वपुस्पर्शन कौतुकेन करात्करं गोपवधूजनेन ।
नीतस्त्वमाताम्र सरोजमाला व्यालम्बिलोलम्बतुलामलासीः ॥ 41-9

 

निपाययन्ती स्तनमन्कगं त्वां विलोकयन्ती वदनं हसन्ती ।
दशां यशोदा कतमां न भेजे स तादृशः पाहि हरे गदान्माम् ॥ 41-10

 

Play Audio > Dasakam 41 (6-10)

 

Dasakam: 42 — Slaying of Sakatasura

 

 

कदा(a)पि जन्मर्क्षदिने तव प्रभो निमनित्रतज्ञाति वधू महीसुरा ।
महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ 42-1

 

ततो भवत्त्राण नियुक्त बालक प्रभीति सन्क्रन्दन सन्कुलारवैः ।
विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारु चटच्चटारवः ॥ 42-2

 

ततस्तदाकर्णन सम्भ्रम श्रम प्रकम्पि वक्षोजभरा व्रजान्गनाः ।
भवन्तमन्तर्ददृशुस्समन्ततो विनिष्पतद्दारुण दारुमध्यगम् ॥ 42-3

 

शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः ।
भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रु जलार्द्र लोचनाः ॥ 42-4

 

कस्को नु कौतस्कुत एष विस्मयो विशन्कटं यच्छकटं विपाटितम् ।
न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्त करास्वदीक्षकाः ॥ 42-5

 

Play आउदिओ > डसकम् 42 (1-5)
कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् ।
मया मया दृष्टमनो विपर्यगादितीश ते पालक बालका जगुः ॥ 42-6

 

भिया तदा किन्चिदजानतामिदं कुमारकाणां अतिदुर्घटं वचः ।
भवत्प्रभावाविदुरैरितीरितं मनागिवाशन्क्यत दृष्टपूतनैः ॥ 42-7

 

प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ ।
इति प्रसर्पत्करुणातरन्गिता स्त्वदन्गमापस्पृशुरन्गनाजनाः ॥ 42-8

 

अये सुतं देहि जगत्पतेः कृपा तरन्गपातात्परिपातमद्य मे ।
इति स्म सन्गृह्य पिता त्वदन्गकं मुहुर्मुहुः श्लिष्यति जातकण्टकः ॥ 42-9

 

अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिम्सितः ।
रजो(a)पि नो दृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान् ध्रुवम् ॥ 42-10

 

प्रपूजितैस्तत्र ततो द्विजातिभिः विशेषतो लम्भित मन्गलाशिषः ।
व्रजं निजैः बाल्यरसैः विमोहयन् मरुत्पुराधीश रुजां जहीहि मे ॥ 42-11

 

Play Audio > Dasakam 42 (6-11)

 

Dasakam: 43 — Slaying of Trinavarta

 

त्वामेकदा गुरुमरुत्पुरनाथ वोढुं
गाढाधिरूढ गरिमाणमपारयन्ती ।
माता निधाय शयने किमिदं बतेति
ध्यायन्त्यचेष्टत गृहेषु निविष्टशन्का ॥ 43-1

 

तावद्विदूरमुपकर्णित घोर घोष
व्याजृम्भि पाम्सुपटली परिपूरिताशः ।
वात्यावपुः स किल दैत्यवरसित्रणावर्ताख्यए
जहार जनमानसहारिणं त्वाम् ॥ 43-2

 

उद्दामपाम्सु तिमिराहत दृष्टिपाते
द्रष्टुं किमप्यकुशले पशुपाल लोके ।
haa baalakasya kimiti tvadupaantamaaptaa
माता भवन्तमविलोक्य भृशं रुरोद ॥ 43-3

 

तावत्स दानववरो(a)पि च दीनमूर्तिर्भावत्क-
भार परिधारणलून वेगः ।
सन्कोचमाप तदनु क्षतपाम्सुघोषे
घोषे व्यतायत भवज्जननी निनादः ॥ 43-4

 

रोदोपकर्णन वशादुपगम्य गेहं
क्रन्दत्सु नन्दमुख गोप कुलेषु दीनः ।
त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु-
स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥ 43-5

 

Play आउदिओ > डसकम् 43 (1-5)
रोदाकुलास्तदनु गोपगणा बहिष्ठ-
पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् ।
प्रैक्षन्त हन्त निपतन्तममुष्य वक्ष-
स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ 43-6

 

ग्रावप्रपात परिपिष्ट गरिष्ठदेह-
भ्रष्टासु दुष्टदनुजोपरि धृष्टहासम् ।
आघ्नानमम्बुजकरेण भवन्तमेत्य
गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ 43-7

 

एकैकमाशु परिगृह्य निकामनन्द-
न्नन्दादि गोप परिरब्ध विचुम्बितान्गम् ।
आदातुकाम परिशन्कित गोपनारी-
हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ 43-8

 

भूयो(a)पि किं नु कृणुमः प्रणतार्तिहारी
गोविन्द एव परिपालयतात् सुतं नः ।
इत्यादि मातरपितृ प्रमुखैस्तदानीं
सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥ 43-9

 

वातात्मकं दनुजमेवमयि प्रधून्वन्
वातोद्भवान्मम गदान् किमु नो धुनोषि ।
किं वा करोमि पुनरप्यनिलालयेश
निश्शेष रोगशमनं मुहुरर्थये त्वाम् ॥ 43-10

 

Play Audio > Dasakam 43 (6-10)

 

Dasakam: 44 — Naming Ceremony

 

गूढं वसुदेव गिरा कर्तुं ते निष्क्रियस्य सम्स्कारान् ।
हृद्गतहोरा तत्त्वो गर्गमुनिस्त्वद् गृहं विभो गतवान् ॥ 44-1

 

नन्दो(a)थ नन्दितात्मा बृन्दिष्टं मानयन्नमुं यमिनाम् ।
मन्दस्मितार्द्रमूचे त्वत्सम्स्कारान् विधातुमुत्सुकधीः ॥ 44-2

 

यदुवम्शाचार्यत्वात्सुनिभृतमिदमार्य कार्यमिति कथयन् ।
गर्गो निर्गत पुलकश्चक्रे तव साग्रजस्य नामानि ॥ 44-3

 

कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा ।
इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥ 44-4

 

कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् ।
जगदघकर्षित्वं वा कथयदृषिः कृष्ण नाम ते व्यतनोत् ॥ 44-5

 

Play Audio > Dasakam 44 (1-5)
anyaashcha naamabhedaan vyaakurvannagraje cha raamaadiin |
अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन् पित्रे ॥ 44-6

 

स्निह्यति यस्तव पुत्रे मुह्यति स न मायिकैः पुनः शोकैः ।
द्रुह्यति यः स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ 44-7

 

जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकं अमलपदम् ।
श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिं ऋषिरूचे ॥ 44-8

 

अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् ।
हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ 44-9

 

garge(a)tha nirgate(a)sminnandita nandaadi nandyamaanastvam |
मद्गतमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥ 44-10

 

Play Audio > Dasakam 44 (6-10)

 

Dasakam: 45 — Krishna’s Childhood Pranks

 

अयि सबल मुरारे पाणिजानु प्रचारैः
किमपि भवनभागान् भूषयन्तौ भवन्तौ ।
चलित चरणकञ्जौ मञ्जुमञ्जीर शिञ्जा
श्रवण कुतुक भाजौ चेरतुश्चारु वेगात् ॥ 45-1

 

मृदु मृदु विहसन्तौ उन्मिषद्दन्तवन्तौ
वदन पतित केशौ दृश्य पादाब्ज देशौ ।
भुज गलित करान्त व्यालगत् कन्कणान्कौ
मतिमहरतमुच्चैः पश्यतां विश्वनॄणाम् ॥ 45-2

 

anusarati janaughe kautuka vyaakulaakshe
किमपि कृत निनादं व्याहसन्तौ द्रवन्तौ ।
वलित वदनपद्मं पृष्ठतो दत्तदृष्टी
किमिव न विदधाथे कौतुकं वासुदेव ॥ 45-3

 

द्रुतगतिषु पतन्तौ उत्थितौ लिप्तपन्कौ
दिवि मुनिभिरपन्कैः सस्मितं वन्द्यमानौ ।
द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ
मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥ 45-4

 

स्नुत कुचभरमन्के धारयन्ती भवन्तं
तरलमति यशोदा स्तन्यदा धन्यधन्या ।
कपटपशुप मध्ये मुग्धहासान्कुरं ते
दशनमुकुल हृद्यं वीक्ष्य वक्त्रं जहर्ष ॥ 45-5

 

Play आउदिओ > डसकम् 45 (1-5)
तदनु चरणचारी दारकैः साकमारात्
निलयततिषु खेलन् बालचापल्यशाली ।
भवन शुक बिडालान् वत्सकाम्श्चानुधावन्
कथमपि कृतहासैः गोपकैः वारितो(a)भूः ॥ 45-6

 

हलधर सहितस्त्वं यत्र यत्रोपयातो
विवश पतित नेत्राः तत्र तत्रैव गोप्यः ।
विगलित गृहकृत्या विस्मृतापत्य भृत्याः
मुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥ 45-7

 

प्रतिनव नवनीतं गोपिकादत्तमिच्छन्
कलपदमुपगायन् कोमलं क्वापि नृत्यन् ।
सदययुवति लोकैरर्पितं सर्पिरश्नन्
क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् ॥ 45-8

 

मम खलु बलिगेहे याचनं जातमास्ताम्
इह पुनरबलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव सन्त्यज्य याच्ञां
दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ 45-9

 

तव दधिघृतमोषे घोषयोषाजनानाम्
अभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं
स मम शमय रोगान् वातगेहाधिनाथ ॥ 45-10

 

शाखागेर(a)थ विधुं विलोक्य फलमित्यम्बां च तातं मुहुः
सम्प्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि ।
चित्रं देव शशी स ते करमगात्किं ब्रूमहे सम्पत-
ज्ज्योतिर्मण्डलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥ 45-11

 

किं किं बतेदमिति सम्भ्रमभाजमेनं
ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् ।
मायां पुनस्तनयमोहमयीं वितन्व-
न्नानन्दचिन्मय जगन्मय पाहि रोगात् ॥ 45-12

 

Play Audio > Dasakam 45 (6-12)

 

Dasakam: 46 — Revelation of Cosmic Form

 

ayi deva puraa kila tvayi svayamuttaanashaye stanandhaye |
परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ 46-1

 

पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते ।
फलसञ्चयवञ्चनक्रुधा तव मृद्भोजनमूचुरर्भकाः ॥ 46-2

 

अयि ते प्रलयावधौ विभो क्षिति तोयादि समस्त भक्षिणः ।
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ 46-3

 

अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता ।
इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥ 46-4

 

अयिते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् ।
इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ 46-5

 

Play आउदिओ > डसकम् 46 (1-5)
अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ 46-6

 

कुहचिद्वनमम्बुधिः क्वचित्क्वचिदभ्रं कुहचिद्रसातलम् ।
मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥ 46-7

 

कलशाम्बुधि शायिनं पुनः परवैकुण्ठ पदाधिवासिनम् ।
स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ 46-8

 

विकसद् भुवने मुखोदरे ननु भूयो(a)पि तथा विधाननः ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ 46-9

 

धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
stanamamba dishetyupaasajan bhagavannadbhutabaala paahi maam || 46-10

 

Play Audio > Dasakam 46 (6-10)

 

Dasakam: 47 — Tying Krishna to the Mortar

 

एकदा दधिविमाथ कारिणीं मातरं समुपसेदिवान् भवान् ।
स्तन्य लोलुपतया निवारयन्नन्कमेत्य पपिवान् पयोधरौ ॥ 47-1

 

अर्धपीत कुचकुड्मले त्वयि स्निग्धहास मधुराननाम्बुजे ।
दुग्धमीश दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥ 47-2

 

सामिपीत रसभन्ग सन्गत क्रोधभार परिभूत चेतसा ।
मन्थ दण्डमुपगृह्य पाटितं हन्त देव दधि भाजनं त्वया ॥ 47-3

 

uchchalad dhvanitamuchchakaistadaa sannishamya jananii samaadrutaa |
त्वद्यशो विसरवद्ददर्शसा सद्य एव दधि विस्तृतं क्षितौ ॥ 47-4

 

वेदमार्ग परिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
सन्ददर्श सुकृतिन्युलूखले दीयमान नवनीतमोतवे ॥ 47-5

 

Play आउदिओ > डसकम् 47 (1-5)
त्वां प्रगृह्य बत भीति भावना भासुरानन सरोजमाशु सा।
रोष रूषित मुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ 47-6

 

बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छती ।
सा नियुज्य रशनागुणान् बहून् द्व्यन्गुलोनमखिलं किलैक्षत ॥ 47-7

 

विस्मितोतिस्मत सखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् ।
नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपया(a)न्वमन्यथाः ॥ 47-8

 

स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
प्रागुलूखलबिलान्तरे तदा सर्पिरर्पित मदन्नवास्थिथाः ॥ 47-9

 

यद्यपाश सुगमो विभो भवान् सन्यतः किमु सपाशया(a)नया ।
एवमादि दिविजइ-रभिष्टुतो वातनाथ परिपाहि माम् गदात् ॥ 47-10

 

Play Audio > Dasakam 47 (6-10)

 

Dasakam: 48 — Nalakubara and Manigriva

 

मुदा सुरौघैस्त्वमुदार सम्मदैः उदीर्य दामोदर इत्यभिष्टुतः ।
मृदूदरः स्वैरमुलूखले लगन्नदूरतोद्वौ ककुभावुदैक्षथाः । 48-1

 

कुबेर सूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः ।
महेशसेवाधिगत श्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ 48-2

 

सुरापगायां किल तौ मदोत्कटौ सुरापगायद् बहुयौवता वृतौ ।
विवाससौ केलिपरौ स नारदो भवत्पदैक प्रवणो निरैक्षत ॥ 48-3

 

भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्ध चेतसौ ।
इमौ भवद्भक्त्युपशान्ति सिद्धये मुनिर्जगौ शान्तिमृते कुतः सुखम् ॥ 48-4

 

युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् ।
इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ 48-5

 

Play आउदिओ > डसकम् 48 (1-5)
अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ 48-6

 

अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा ।
महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवैः ॥ 48-7

 

इहान्य भक्तो(a)पि समेष्यति क्रमाद् भवन्तमेतौ खलु रुद्रसेवकौ ।
मुनि प्रसादाद् भवदन्घ्रि मागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥ 48-8

 

ततस्तरूद्दारण दारुणारव प्रकम्पि सम्पातिनि गोपमण्डले ।
विलज्जित त्वज्जननी मुखेक्षिणाव्यमोक्षि नन्देन भवान् विमोक्षदः ॥ 48-9

 

महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतो(a)धुना ।
इति ब्रुवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर पाहि माम् गदात् ॥ 48-10

 

Play Audio > Dasakam 48 (6-10)

 

Dasakam: 49 — Journey to Brindavan

 

भवत्प्रभावाविदुरा हि गोपाः तरुप्रपातादिकमत्र गोष्ठे ।
अहेतुमुत्पातगणं विशन्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ 49-1

 

तत्रोपनन्दाभिध गोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ 49-2

 

बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वित त्वज्जननी निविष्ट गरिष्ठ यानानुगता विचेलुः ॥ 49-3

 

अनो मनोज्ञध्वनि धेनुपाली खुरप्रणादान्तरतो वधूभिः ।
भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्ग दैर्घ्यम् ॥ 49-4

 

निरीक्ष्य बृन्दावनमीश नन्दत्प्रसून कुन्द प्रमुखद्रुमौघम्।
अमोदथाः शाद्वल सान्द्र लक्ष्म्या हरिन्मणी कुट्टिमपुष्ट शोभम् ॥ 49-5

 

Play आउदिओ > डसकम् 49 (1-5)
नवाक निर्व्यूढ निवास भेदेष्वशेष गोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपाली विमिश्रितः पर्यगलोकथास्त्वम् ॥ 49-6

 

अरालमार्गागत निर्मलापां मरालकूजाकृत नर्मलापाम् ।
निरन्तरस्मेर सरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ 49-7

 

मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चशृण्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ 49-8

 

समं ततो गोपकुमारकैस्त्वम् समन्ततो यत्र वनान्तमागाः ।
ततस्ततस्तां कुटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ 49-9

 

तथा विधे(a)स्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे ।
चरन् सरामो(a)थ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥ 49-10

 

Play Audio > Dasakam 49 (6-10)

 

Dasakam: 50 — Vatsasura and Bakasura Slain

 

तरल मधुकृद् बृन्दे बृन्दावने(a)थ मनोहरे
पशुप शिशुभिः साकं वत्सानुपालन लोलुपः ।
हलधरसखो देव श्रीमन् विचेरिथ धारयन्
गवल मुरली वेत्रं नेत्राभिराम तनु द्युतिः ॥ 50-1

 

विहित जगती रक्षं लक्ष्मीकराम्बुज लालितं
ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने ।
किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी
सलिल धरणी गोत्र क्षेत्रादिकं कमलापते ॥ 50-2

 

विलसदुलपे कान्तारान्ते समीरण शीतले
विपुल यमुनातीरे गोवर्धनाचल मूर्धसु ।
ललितमुरलीनादः सन्चारयन् खलु वात्सकं
क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ 50-3

 

रभस विलसत्पुच्छन्विच्छायतो(a)स्य विलोकयन्
किमपि वलितस्कन्धं रन्ध्रप्रतीक्ष मुदीक्षितम् ।
तमथ चरणे विभ्रद्विभ्रामयन् मुहुरुच्चकैः
कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ 50-4

 

निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
निपतनजवक्षुण्ण क्षोणीरुह क्षत कानने ।
दिवि परिमिलद् बृन्दा बृन्दारकाः कुसुमोत्करैः
शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥ 50-5

 

Play आउदिओ > डसकम् 50 (1-5)
सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
निपतति तवेत्युक्तो बालैः सहेल मुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
कुसुमनिकरः सो(a)यं नूनं समेति शनैरिति ॥ 50-6

 

क्वचन दिवसे भूयो भूयस्तरे परुषातपे
तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
क्षितिधर गरुच्छेदे कैलास शैलमिवापरम् ॥ 50-7

 

पिबति सलिलं गोपव्राते भवन्तमभिद्रुतः
स किल निगिलन्नग्नि प्रख्यं पुनर्द्रुतमुद्वमन् ।
दलयितुमगात्त्रोट्याः कोट्या तदा(a)(a)शुभवान् विभो
खलजन भिदा चुन्चुश्चन्चू प्रगृह्य ददार तम् ॥ 50-8

 

सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-
manujamaghamapyagre gatvaa pratiikshitumeva vaa |
शमन निलयं याते तस्मिन् बके सुमनो गणे
किरति सुमनोबृन्दं बृन्दावनाद् गृहमैयथाः ॥ 50-9

 

ललित मुरलीनादं दूरान्निशम्य वधूजनैः
त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
जनितजननीनन्दानन्दः समीरणमन्दिरप्रथितवसते
शौरे दूरीकुरुष्व ममामयान् ॥ 50-10

 

Play Audio > Dasakam 50 (6-10)

 

Dasakam: 51 –Slaying of Aghasura

 

कदाचन व्रजशिशुभिः समं भवान्
वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतर वत्समण्डलैः
सतेमनैर्निरगम दीशजेमनैः ॥ 51-1

 

विनिर्यतस्तव चरणाम्बुज द्वयात्
उदञ्चितं त्रिभुवन पावनं रजः ।
महर्षयः पुलकधरैः कलेवरैः
उदूहिरे धृतभवदीक्षणोत्सवाः ॥ 51-2

 

प्रचारयत्यविरल शाद्वले तले
पशून् विभो भवति समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनीं
भयानकः सपदि शयानकाकृतिः ॥ 51-3

 

महाचल प्रतिमतनोर्गुहानिभ
prasaarita prathita mukhasya kaanane |
मुखोदरं विहरण कौतुकाद्गताः
कुमारकाः किमपि विदूरगे त्वयि ॥ 51-4

 

प्रमादतः प्रविशति पन्नगोदरं
क्वथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो
सुहृज्जनं विशरणमाशु रक्षितुम् ॥ 51-5

 

Play आउदिओ > डसकम् 51 (1-5)
गलोदरे विपुलित वर्ष्मणा त्वया
महोरगे लुठति निरुद्ध मारुते ।
द्रुतं भवान् विदलित कण्ठ मण्डलो
विमोचयन् पशुप पशून्विनिर्ययौ ॥ 51-6

 

क्षणं दिवि त्वदुपगमार्थमास्थितं
महासुरप्रभव महो महो महत् ।
विनिर्गते त्वयि तु निलीनमञ्जसा
नभः स्थले ननृतुरथो जगुः सुराः ॥ 51-7

 

स विस्मयैः कमल भवादिभिः सुरैः
अनुद्रुतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुण दशामुपेयुषी
स्वकैर्भवानतनुत भोजनोत्सवम् ॥ 51-8

 

विषाणिकामपि मुरलीं नितम्बके
निवेशयन् कबलधरः कराम्बुजे ।
प्रहासयन् कलवचनैः कुमारकान्
बुभोजित त्रिदशगणैर्मुदा नुतः ॥ 51-9

 

सुखाशनं त्विह तव गोपमण्डले
मखाशनात् प्रियमिव देवमण्डले ।
iti stuta sitradashavarairjagatpate
marutpuriinilaya gadaatprapaahi maam || 51-10

 

Play Audio > Dasakam 51 (6-10)

 

Dasakam: 52 –Taming Brahma’s Pride

 

अन्यावतारनिकरेष्वनिरीक्षितं ते
भूमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
ब्रह्मा परीक्षितुमनाः स परोक्षभावं
निन्ये(a)थ वत्सकगणान् प्रवितत्य मायाम् ॥ 52-1

 

वत्सानवीक्ष्य विवशे पशुपोत्करेतान्
आनेतुकाम इव धातृमतानुवर्ती ।
त्वं सामिभुक्त कबलो गतवाम्स्तदानीं
भुक्ताम्स्तिरोधित सरोजभवः कुमारान् ॥ 52-2

 

वत्सायित स्तदनु गोपगणायितस्त्वं
शिक्यादि भाण्ड मुरली गवलादिरूपः ।
प्राग्वद्विहृत्य विपिनेषु चिराय सायं
त्वं मायया(a)थ बहुधा व्रजमाययाथ ॥ 52-3

 

त्वामेव शिक्य गवलादिमयं दधानो
भूयस्त्वमेव पशुवत्सक बालरूपः ।
गोरूपिणीभिरपि गोपवधूमयीभिः
आसादितो(a)सि जननीभिरतिप्रहर्षात् ॥ 52-4

 

जीवं हि कञ्चिदभिमान वशात्स्वकीयं
मत्वा तनूज इति रागभरं वहन्त्यः ।
आत्मानमेव तु भवन्तमवाप्य सूनुं
प्रीतिं ययुर्नकियतीं वनिताश्च गावः ॥ 52-5

 

Play आउदिओ > डसकम् 52 (1-5)
एवं प्रतिक्षण विजृम्भित हर्षभार
निःशेष गोपगण लालित भूरि मूर्तिम् ।
त्वामग्रजो(a)पि बुबुधे किल वत्सरान्ते
ब्रह्मात्मनोरपि महान् युवयोर्विशेषः ॥ 52-6

 

वर्षावधौ नव पुरातन वत्स पालान्
दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे ।
प्रादीदृशः प्रतिनवान् मकुटान्गदादि
भूषाम्श्चतुर्भुज युजः सजलाम्बुदाभान् ॥ 52-7

 

प्रत्येकमेव कमला परिलालितान्गान्
भोगीन्द्र भोगशयनान् नयनाभिरामान् ।
लीला निमीलितदृशः सनकादि योगि
व्यासेवितान् कमलभूर्भवतो ददर्श ॥ 52-8

 

नारायणाकृतिं असन्ख्यतमां निरीक्ष्य
sarvatra sevakamapi svamavekshya dhaataa |
माया निमग्न हृदयो विमुमोह यावत्
एको बभूविथ तदा कबलार्धपाणिः ॥ 52-9

 

नश्यन्मदे तदनु विश्वपतिम्मुहुस्त्वां
natvaa cha nuutavati dhaatari dhaama yaate |
पोतैः समं प्रमुदितैः प्रविशन्निकेतं
वातालयाधिप विभो परिपाहि रोगात् ॥ 52-10

 

Play Audio > Dasakam 52 (6-10)

 

Dasakam: 53 — Slaying of Dhenukasura

 

अतीत्य बाल्यं जगतां पते त्वमुपेत्य पौगण्डवयो मनोज्ञम् ।
उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ 53-1

 

उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः ।
गोत्रापरित्राणकृते(a)वतीर्णः तदेव देवा(a)(a)रभथास्तदा यत् ॥ 53-2

 

कदा(a)पि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन् सुखेन ।
श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ 53-3

 

उत्तालतालीनिवहे त्वदुक्त्या बलेन धूते(a)थबलेन दोर्भ्याम् ।
मृदुः खरश्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुक दानवो(a)पि ॥ 53-4

 

समुद्यतो धैनुकपालने(a)हं कथं वधं धैनुकमद्य कुर्वे ।
इतीव मत्वा ध्रुवमग्रजेन सुरौघ योद्धारमजीघनस्त्वम् ॥ 53-5

 

Play आउदिओ > डसकम् 53 (1-5)
तदीय भृत्यानपि जम्बुकत्वेनोपागता नग्रजसन्युतस्त्वम् ।
जम्बूफलानीव तदा निरास्थस्तालेषुखेलन् भगवन्निरास्थः ॥ 53-6

 

विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम्।
भयाकुलो जम्बुकनामधेयं श्रुति प्रसिद्धं व्यधितेति मन्ये ॥ 53-7

 

तवावतारस्य फलं मुरारे सन्जातमद्येति सुरैर्नुतस्त्वम् ।
सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुन्क्थाः ॥ 53-8

 

मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा ।
तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥ 53-9

 

हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः ।
जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्वर पाहि रोगात् ॥ 53-10

 

Play Audio > Dasakam 53 (6-10)

 

Dasakam: 54 — Kaliya comes to Yamuna

 

त्वत्सेवोत्कः सौभरिर्नाम पूर्वं
कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् ।
मीनव्राते स्नेहवान् भोगलोले
तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ 54-1

 

त्वद्वाहं तं सक्षुधं तृक्षसूनुं
मीनं कञ्चिज्जक्षतं लक्षयन् सः ।
तप्तश्चित्ते शप्तवानत्र चेत्त्वं
जन्तून् भोक्ता जीवितं चापि मोक्ता ॥ 54-2

 

तस्मिन् काले कालियः क्ष्वेलदर्पात्
सर्पारातेः कल्पितं भागमश्नन् ।
तेन क्रोधात् त्वत्पदाम्भोजभाजा
पक्षक्षिप्तः तद्दुरापं पयो(a)गात् ॥ 54-3

 

घोरे तस्मिन् सूरजानीरवासे
तीरे वृक्षा विक्षताः क्ष्वेलवेगात् ।
पक्षिव्राताः पेतुरभ्रे पतन्तः
कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ 54-4

 

काले तस्मिन्नेकदा सीरपाणिं
मुक्त्वायाते यामुनं काननान्तम् ।
त्वय्युद्दाम ग्रीष्म भीष्मोष्मतप्ता
गो गोपाला व्यापिबन् क्ष्वेलतोयम् ॥ 54-5

 

Play Audio > Dasakam 54 (1-5)
nashyajjiivaan vichyutaan kshmaatale taan
विश्वान् पश्यन्नच्युत त्वं दयार्द्रः ।
प्राप्योपान्तं जीवयामासिथ द्राक्
पीयूषाम्भो वर्षिभिः श्रीकटाक्षैः ॥ 54-6

 

किं किं जातो हर्षवर्षातिरेकः
सर्वान्गेष्वित्युत्थिता गोपसन्घाः ।
दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तः
त्वामालिन्गन् दृष्टनाना प्रभावाः ॥ 54-7

 

गावश्चैवं लब्धजीवाः क्षणेन
स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् ।
द्रागावव्रुः सर्वतो हर्षबाष्पं
व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ 54-8

 

रोमाञ्चो(a)यं सर्वतो नः शरीरे
भूयस्यन्तः काचिदानन्दमूर्च्छा ।
आश्चर्यो(a)यं क्ष्वेलवेगो मुकुन्देत्युक्तो
गोपैः नन्दितो वन्दितो(a)भूः ॥ 54-9

 

एवं भक्तान्मुक्तजीवानपि त्वं
मुग्धापान्गैः अस्तरोगाम्स्तनोषि ।
तादृग्भूत स्फीत कारुण्य भूमा
रोगात्पाया वायुगेहाधिनाथ ॥ 54-10

 

Play Audio > Dasakam 54 (6-10)

 

Dasakam: 55 — Krishna’s Dance on Kaliya

 

अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् ।
द्रुतमारिथ तीरग नीपतरुं विषमारुतशोषित पर्णचयम् ॥ 55-1

 

अधिरुह्य पदाम्बुरुहेण च तं नवपल्लव तुल्य मनोज्ञरुचा ।
ह्रदवारिणि दूरतरं न्यपतः परिघूर्णित घोरतरन्गगणे ॥ 55-2

 

भुवनत्रय भार भृतो भवतो गुरुभारविकम्पि विजृम्भिजला ।
परिमज्जयति स्म धनुश्शतकं तटिनी झटिति स्फुटघोषवती ॥ 55-3

 

अथ दिक्षुविदिक्षु परिक्षुभित भ्रमितोदर वारि निनादभरैः ।
उदकादुदगादुरगाधिपति-स्त्वदुपान्तमशान्तरुषा(a)न्धमनाः 55-4

 

फणशृन्गसहस्रविनिस्सृमर ज्वलदग्निकणोग्रविषाम्बुधरम् ।
पुरतः फणिनं समलोकयथा बहुशृन्गिणमन्जन शैलमिव ॥ 55-5

 

Play आउदिओ > डसकम् 55 (1-5)
ज्वलदक्षि परिक्षर दुग्रविषः श्वसनोष्मभरः स महाभुजगः ।
परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥ 55-6

 

अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे ।
व्रजगेहतले(a)प्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ 55-7

 

अखिलेषु विभो भवदीयदशां अवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य जवात् उदगम्यत हासजुषा भवता ॥ 55-8

 

अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा ।
kalashi~njita nuupura manjumilat karakankaNa sankula sankvaNitam || 55-9

 

जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्त गदात् ॥ 55-10

 

Play Audio > Dasakam 55 (6-10)

 

Dasakam: 56 — Blessing Kaliya

 

रुचिरकम्पित कुण्डलमण्डलः सुचिरमीश ननर्तिथ पन्नगे ।
अमरताडित दुन्दुभिसुन्दरम् वियति गायति दैवतयौवते ॥ 56-1

 

नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।
परिमथन् पदपन्करुहा चिरं व्यहरथाः करताल मनोहरम् ॥ 56-2

 

त्वदवभग्न विभुग्न फणागणे गलितशोणित शोणितपाथसि ।
फणिपताववसीदति सन्नताः तदबलास्तव माधव पादयोः ॥ 56-3

 

अयि पुरैव चिराय परिश्रुत त्वदनुभाव विलीन हृदो हि ताः ।
मुनिभिरप्यनवाप्यपथैः स्तवैः नुनुवुरीश भवन्त-मयनित्रतम् ॥ 56-4

 

फणिवधूजन भक्तिविलोकन प्रविकसत् करुणाकुल चेतसा ।
फणिपति-र्भवता(a)च्युत जीवितः त्वयि समर्पित मूर्ति रवानमत् ॥ 56-5

 

Play आउदिओ > डसकम् 56 (1-5)
रमणकं व्रज वारिधि मध्यगं फणिरिपुर्न करोति विरोधिताम् ।
इति भवद्वचनान्यति मानयन् फणिपति र्निरगा दुरगैः समम् ॥ 56-6

 

फणिवधूजन दत्तमणि व्रज ज्वलितहार दुकूल विभूषितः ।
तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनै-र्दिवसावधौ ॥ 56-7

 

निशिपुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
स्वपिति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ 56-8

 

prabudhitaanatha paalaya paalayetyudayadaarta ravaan pashupaalakaan |
अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ 56-9

 

शिखिनि वर्णत एव हि पीतता परिलसत्यधुना क्रिययाप्यसौ ।
इति नुतः पशुपै-र्मुदितै-र्विभो हर हरे दुरितैः सह मे गदान् ॥ 56-10

 

Play Audio > Dasakam 56 (6-10)

 

Dasakam: 57 — Slaying of Pralambasura

 

रामसख क्वापि दिने कामद भगवन् गतो भवान् विपिनम् ।
सूनुभिरपि गोपानां धेनुभिरभिसन्वृतो लसद्वेषः ॥ 57-1

 

सन्दर्शयन् बलाय स्वैरं बृन्दावनश्रियं विमलाम् ।
काण्डीरैः सह बालै-र्भाण्डीरकमागमो वटं क्रीडन् ॥ 57-2

 

तावत्तावक निधनस्पृहयालुः गोपमूर्तिरदयालुः ।
दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ 57-3

 

जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः ।
वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ 57-4

 

गोपान् विभज्य तन्वन् सन्घं बलभद्रकं भवत्कमपि ।
त्वद् बलभीतं दैत्यं त्वद्बलगत मन्वमन्यथा भगवन् ॥ 57-5

 

Play आउदिओ > डसकम् 57 (1-5)
कल्पित विजेतृवहने समरे परयूथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ 57-6

 

एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ 57-7

 

त्वद्दूरं गमयन्तं तन्दृष्ट्वा हलिनि विहित गरिमभरे ।
दैत्यः स्वरूपमागाद्यद्रूपात् स हि बलो(a)पि चकितो(a)भूत् ॥ 57-8

 

उच्चतया दैत्यतनोस्त्वन्मुखं आलोक्य दूरतो रामः ।
विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ 57-9

 

हत्वा दानववीरं प्राप्तं बलमालिलिन्गिथ पेरम्णा ।
तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ 57-10

 

आलम्बो भुवनानां प्रालम्बं निधनमेवं आरचयन् ।
कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् ॥ 57-11

 

Play Audio > Dasakam 57 (6-11)

 

Dasakam: 58 — Rescue from Fire

 

त्वयि विहरणलोले बाल जालैः प्रलम्ब
प्रमथनसविलम्बे धेनवः स्वैरचाराः ।
तृण कुतुक निविष्टा दूर दूरं चरन्त्यः
किमपि विपिनमैषीकाख्यमीषां बभूवुः ॥ 58-1

 

अनधिगत निदाघ क्रौर्य बृन्दावनान्तात्
बहिरिदमुपयाताः काननं धेनवस्ताः ।
तव विरह विषण्णा ऊष्मलग्रीष्मताप
प्रसरविसरदम्भस्याकुला स्तम्भमापुः ॥ 58-2

 

तदनु सह सहायैर्दूरमन्विष्य शौरे
गलित सरणि मुञ्जारण्य सञ्जात खेदम् ।
पशुकुलमभिवीक्ष्य क्षिप्रमानेतु मारात्
त्वयि गतवति ही ही सर्वतो(a)ग्निर्जजृम्भे ॥ 58-3

 

सकलहरिति दीप्ते घोरभान्कारभीमे
शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
अहह भुवनबन्धो पाहि पाहीति सर्वे
शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ 58-4

 

अलमलमतिभीत्या सर्वतो मीलयध्वं
दृशमिति तव वाचा मीलिताक्षेषु तेषु ।
क्वनु दवदहनो(a)सौ कुत्र मुञ्जाटवी सा
सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥ 58-5

 

Play आउदिओ > डसकम् 58 (1-5)
जय जय तव माया केयमीशेति तेषां
नुतिभिरुदित हासो बद्धनाना विलासः ।
पुनरपि विपिनान्ते प्राचरः पाटलादि
prasava nikara maatra graahyagharmaanubhaave || 58-6

 

त्वयि विमुखमिवोच्चैः ताप भारं वहन्तं
तव भजनवदन्तः पन्कमुच्छोषयन्तम् ।
तव भुजवदुदञ्चद् भूरितेजः प्रवाहं
तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ 58-7

 

तदनु जलद जालैः त्वद्वपुस्तुल्य भाभिः
विकसदमल विद्युत् पीतवासो विलासैः ।
सकलभुवन भाजां हर्षदां वर्षवेलां
क्षितिधर कुहरेषु स्वैरवासी व्यनैषीः ॥ 58-8

 

कुहरतल निविष्टं त्वां गरिष्ठं गिरीन्द्रः
शिखिकुल नव केका काकुभिः स्तोत्रकारी ।
स्फुटकुटज कदम्बस्तोम पुष्पाञ्जलिं च
प्रविदधदनुभेजे देव गोवर्धनो(a)सौ ॥ 58-9

 

अथ शरदमुपेतां तां भवद्भक्त चेतो
विमल सलिल पूरां मानयन् काननेषु ।
तृणममल वनान्ते चारु सञ्चारयन् गाः
पवनपुरपते त्वं देहि मे देहसौख्यम् ॥ 58-10

 

Play Audio > Dasakam 58 (6-10)

 

Dasakam: 59 — Krishna Playing the Flute

 

त्वद्वपुर्नव कलाय कोमलं प्रेमदोहन मशेषमोहनम् ।
ब्रह्मतत्त्व परचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं सित्रयः ॥ 59-1

 

मन्मथोन्मथित मानसाः क्रमात्त्वद्विलोकनरता स्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे काननोपगति मप्यहर्मुखे ॥ 59-2

 

निर्गते भवति दत्तदृष्टयः त्वद्गतेनमनसा मृगेक्षणाः ।
वेणुनाद-मुपकर्ण्य दूरतः त्वद्विलास कथया(a)भिरेमिरे ॥ 59-3

 

काननान्त-मितवान् भवानपि स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलित पादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ 59-4

 

मारबाणधुत खेचरीकुलं निर्विकार पशुपक्षि मण्डलम् ।
द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥ 59-5

 

Play आउदिओ > डसकम् 59 (1-5)
वेणुरन्ध्र तरलान्गुलीदलं तालसन्चलित पादपल्लवम् ।
ततिस्थतं तव परोक्षमप्यहो सन्विचिन्त्य मुमुहुर्व्रजान्गनाः ॥ 59-6

 

निर्विशन्क भवदन्ग दर्शिनीः खेचरीः खगमृगान् पशूनपि ।
त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥ 59-7

 

आपिबेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशये-त्याकुला मुहुरिमाः समामुहन् ॥ 59-8

 

प्रत्यहन्च पुनरित्थमन्गनाः चित्तयोनि जनिता दनुग्रहात् ।
बद्धरागविवशाः त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥ 59-9

 

रागस्तावज्जायते हि स्वभावान्
मोक्षोपायो यत्नतः स्यान्नवास्यात् ।
तासान्त्वेकं तद्द्वयं लब्धमासीद्भाग्यं
भाग्यं पाहि वातालयेश ॥ 59-10

 

Play Audio > Dasakam 59 (6-10)

 

Dasakam: 60 — Stealing the Clothes

 

मदनातुर चेतसो(a)न्वहं भवदन्घ्रिद्वयदास्य काम्यया ।
यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥ 60-1

 

तव नाम कथारताः समं सुदृशः प्रातरुपागता नदीम् ।
उपहार शतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ 60-2

 

इति मासमुपाहित व्रताः तरलाक्षी रभिवीक्ष्य ता भवान् ।
करुणा मृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥ 60-3

 

नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
यमुनाजल खेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ 60-4

 

त्रपया नमिताननास्वथो वनितास्वम्बर जालमन्तिके ।
निहितं परिगृह्य भूरुहो विटपं त्वं तरसा(a)धिरूढवान् ॥ 60-5

 

Play आउदिओ > डसकम् 60 (1-5)
इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् ।
इति नर्म मृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥ 60-6

 

अयि जीव चिरं किशोर नस्तव दासी रवशीकरोषि किम् ।
प्रदिशाम्बर-मम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥ 60-7

 

अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीः निरीक्ष्य ताः ।
वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ 60-8

 

विदितं ननु वो मनीषितं वदितारसित्वह योग्यमुत्तरम् ।
यमुना पुलिने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥ 60-9

 

उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।
प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैगृहं गताः ॥ 60-10

 

इति नन्वनुगृह्य वल्लवीः विपिनान्तेषु पुरेव सन्चरन् ।
करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥ 60-11

 

Play Audio > Dasakam 60 (6-11)

 

Dasakam: 61 — Blessing the wives…

 

ततश्च बृन्दावनतो(a)तिदूरतो
वनं गतस्त्वं खलु गोपगोकुलैः ।
हृदन्तरे भक्ततर द्विजान्गना
कदम्बकानुग्रहणाग्रहं वहन् ॥ 61-1

 

ततो निरीक्ष्याशरणे वनान्तरे
किशोरलोकं क्षुधितं तृषाकुलम् ।
अदूरतो यज्ञपरान् द्विजान् प्रति
व्यसर्जयो दीदिवियाचनाय तान् ॥ 61-2

 

गतेष्वथो तेष्वभिधाय ते(a)भिधां
कुमारकेष्वोदन याचिषु प्रभो ।
श्रुतिस्थिरा अप्यभिनिन्युः अश्रुतिं
न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ 61-3

 

अनादरात् खिन्नधियो हि बालकाः
समाययु-र्युक्तमिदं हि यज्वसु ।
चिरादभक्ताः खलु ते महीसुराः
कथं हि भक्तं त्वयि तैः समर्प्यते ॥ 61-4

 

निवेदयध्वं गृहिणीजनाय मां
दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मितार्द्रं भवतेरिता गतास्तेदारका
दारजनं ययाचिरे ॥ 61-5

 

Play आउदिओ > डसकम् 61 (1-5)
गृहीतनाम्नि त्वयि सम्भ्रमाकुलाः
चतुर्विधं भोज्यरसं प्रगृह्य ताः ।
चिरं धृत त्वत्प्रविलोकनाग्रहाः
स्वकैर्निरुद्धा(a)पि तूर्णमाययुः ॥ 61-6

 

विलोलपिन्च्छं चिकुरे कपोलयोः
समुल्लसत्कुण्डल मार्द्रमीक्षिते ।
निधाय बाहुं सुहृदं ससीमनि
स्थितं भवन्तं समलोकयन्त ताः ॥ 61-7

 

तदा च काचित् त्वदुपागमोद्यता
गृहीत हस्ता दयितेन यज्वना ।
तदैव सन्चिन्त्य भवन्तमन्जसा
विवेश कैवल्य महो कृतिन्यसौ ॥ 61-8

 

आदाय भोज्यान्यनुगृह्य ताः पुनः
त्वदन्ग सन्गस्पृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन् इमाश्चकर्थ
भर्तॄनपि तास्वगर्हणान् ॥ 61-9

 

निरूप्य दोषं निजमन्गना जने
विलोक्य भक्तिं च पुनर्विचारिभिः ।
प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैः
marutpuraadhiisha nirundhi me gadaan || 61-10

 

Play Audio > Dasakam 61 (6-10)

 

Dasakam: 62 — Sacrifice to Govardhana

 

कदाचिद्गोपालान् विहित मखसम्भार विभवान्
निरीक्ष्य त्वं शौरे मघवमद मुध्द्वम्सितुमनाः ।
विजानन्नप्येतान् विनय मृदु नन्दादि पशुपान्
अपृच्छः को वा(a)यं जनक भवतामुद्यम इति ॥ 62-1

 

बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतो
मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।
नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ 62-2

 

इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां
महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ 62-3

 

इदं तावत्सत्यं यदिह पशवो नः कुलधनं
तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः ।
सुरेभ्यो(a)प्युत्कृष्टा ननु धरणि देवाः क्षितितले
ततस्ते(a)प्याराध्या इति जगदिथ त्वं निजजनान् ॥ 62-4

 

भवद्वाचम् श्रुत्वा बहुमतियुतास्ते(a)पि पशुपाः
द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते ।
व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता-
स्त्वमादश्शैलात्मा बलिमखिलमाभीरपुरतः ॥ 62-5

 

Play आउदिओ > डसकम् 62 (1-5)
अवोचश्चैवं तान् किमिह वितथं मे निगदितं
गिरीन्द्रो नन्वेष स्वबलिमुपभुन्क्ते स्ववपुषा ।
अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ 62-6

 

परिप्रीता याताः खलु भवदुपेता व्रजजुषो
व्रजं यावत्तावन्निज मखविभन्गं निशमयन् ।
भवन्तं जानन्नप्यधिक रजसा(a)(a)क्रान्तहृदयो
न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ 62-7

 

मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं
विधत्ते चेन्नष्टसित्रदशसदसां को(a)पि महिमा ।
ततश्च ध्वम्सिष्ये पशुपहतकस्य श्रियमिति
प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ 62-8

 

त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि
प्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः ।
प्रतस्थे(a)न्यैरन्तर्दहन मरुदाद्यैर्विहसितो
भवन्माया नैव त्रिभुवनपते मोहयतिकम् ॥ 62-9

 

सुरेन्द्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपया(a)-
प्यनातन्को(a)स्माकं नियत इति विश्वास्य पशुपान् ।
अहो किन्नायातो गिरिभिदिति सन्चिन्त्य निवसन्
मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥ 62-10

 

Play Audio > Dasakam 62 (6-10)

 

Dasakam: 63 — Holding up Govardhana

 

ददृशिरे किल तत्क्षणमक्षत
स्तनित जृम्भित कम्पित दिक्तटाः ।
सुषमया भवदन्गतुलां गता
व्रजपदोपरि वारिधरास्त्वया ॥ 63-1

 

विपुलकरकमिश्रैस्तोय धारा निपातैः
दिशि दिशि पशुपानां मण्डले दण्ड्यमाने ।
कुपित हरि कृतान्नः पाहि पाहीति तेषां
वचनमजित शृण्वन् मा बिभीतेत्यभाणीः ॥ 63-2

 

कुल इह खलु गोत्रो दैवतं गोत्रशत्रोः
विहतिमिह स रुन्ध्यात् को नु वः सम्शयो(a)स्मिन् ।
इति सहसित वादी देव गोवर्धनाद्रिं
त्वरितमुदमुमूलो मूलतो बालदोर्भ्याम् ॥ 63-3

 

तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत्
सिकतिलमृदुदेशे दूरतो वारितापे ।
परिकर परिमिश्रान् धेनुगोपानधस्तात्
उपनिदधदधत्था हस्तपद्मेन शैलम् ॥ 63-4

 

भवति विधृतशैले बालिकाभिर्वयस्यैः
अपि विहित विलासं केलि लापादि लोले ।
सविध मिलित धेनूरेकहस्तेन कण्डू –
यति सति पशुपालास्तोषमैषन्त सर्वे ॥ 63-5

 

Play आउदिओ > डसकम् 63 (1-5)
अति महान् गिरिरेष तु वामके करसरोरुहि तं धरतेचिरम् ।
किमिदमद्भुत मद्रिबलं न्विति त्वदवलोकिभिराकथि गोपकैः ॥ 63-6

 

अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथित बाहुरसाववरोपयेत् ।
इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ 63-7

 

अचलति त्वयि देव पदात्पदं गलित सर्वजले च घनोत्करे ।
अपहृते मरुता मरुतां पतिस्त्वदभिशन्कितधीः समुपाद्रवत् ॥ 63-8

 

शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते ।
भुवि विभो समुपाहित भूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ 63-9

 

धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः ।
इति नुतसित्रदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥ 63-10

 

Play Audio > Dasakam 63 (6-10)

 

Dasakam: 64 — Crowning as Govinda

 

आलोक्य शैलोद्धरणादि रूपं प्रभावमुच्चैस्तव गोपलोकाः ।
विश्वेश्वरं त्वामभिमत्य विश्वे नन्दं भवज्जातकमन्वपृच्छन् ॥ 64-1

 

गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः ।
पूर्वाधिकस्त्वय्यनुराग एषामैधिष्ट तावद्वहुमान भारः ॥ 64-2

 

ततो(a)वमानोदित तत्त्वबोधः सुराधिराजः सह दिव्यगव्या ।
उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्जं मणि मौलिना ते ॥ 64-3

 

स्नेहस्नुतैस्त्वां सुरभिः पयोभिः गोविन्द नामान्कितमभ्यषिञ्चत् ।
ऐरावतोपाहृत दिव्य गन्गा पाथोभिरिन्द्रो(a)पि च जातहर्षः ॥ 64-4

 

जगत्त्रयेशे त्वयि गोकुलेशे तथा(a)भिषिक्ते सति गोपवाटः ।
नाके(a)पि वैकुण्ठ पदे(a)प्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ 64-5

 

Play आउदिओ > डसकम् 64 (1-5)
कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण ।
नीतस्तमानेतु मगाः पुरीन्त्वं तां वारुणीं कारण मर्त्यरूपः ॥ 64-6

 

ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् ।
उपागतस्तत्क्षणमात्मगेहं पिता(a)वदत्तच्चरितं निजेभ्यः ॥ 64-7

 

हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकन बद्धतृष्णान् ।
निरीक्ष्य विष्णो परमं पदं तद् दुरापमन्यैस्त्वमदीदृशस्तान् ॥ 64-8

 

स्फुरत्परानन्द रसप्रवाह प्रपूर्ण कैवल्य महापयोधौ ।
चिरं निमग्नाः खलु गोपसन्घाः त्वयैव भूमन् पुनरुद्धृतास्ते ॥ 64-9

 

करबदरवदेवं देव कुत्रावतारे
निजपदमनवाप्यं दर्शितं भक्तिभाजाम् ।
तदिह पशुपरूपी त्वं हि साक्षात् परात्मा
पवन पुरनिवासिन् पाहि मामामयेभ्यः ॥ 64-10

 

Play Audio > Dasakam 64 (6-10)

 

Dasakam: 65 — Gopikas come to Krishna

 

गोपी जनाय कथितं नियमावसाने
मारोत्सवं त्वमथ साधयितुं प्रवृत्तः ।
सान्द्रेण चान्द्रमहसा शिशिरीकृताशे
प्रापूरयो मुरलिकां यमुनावनान्ते ॥ 65-1

 

सम्मूर्च्छनाभिरुदित स्वरमण्डलाभिः
सम्मूर्च्छयन्तमखिलं भुवनान्तरालम् ।
त्वद्वेणुनादमुपकर्ण्य विभो तरुण्यः
तत्तादृशं कमपि चित्तविमोहमापुः ॥ 65-2

 

ता गेह कृत्य निरतास्तनय प्रसक्ताः
कान्तोपसेवन पराश्च सरोरुहाक्ष्यः ।
सर्वं विसृज्य मुरलीरव मोहितास्ते
कान्तारदेशमयि कान्ततनो समेताः ॥ 65-3

 

काश्चिन्निजान्ग परिभूषण मादधाना
वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः ।
त्वामागता ननु तथैव विभूषिताभ्यः
ता एव सन्रुरुचिरे तव लोचनाय ॥ 65-4

 

हारं नितम्बभुवि काचन धारयन्ती
काञ्चीञ्च कण्ठभुवि देव समागता त्वाम् ।
हारित्वमात्म जघनस्य मुकुन्द तुभ्यं
व्यक्तं बभाष इव मुग्धमुखी विशेषात् ॥ 65-5

 

Play आउदिओ > डसकम् 65 (1-5)
काचित्कुचे पुनरसज्जित कञ्चुलीका
व्यामोहतः परवधूभिरलक्ष्यमाणा ।
त्वामाययौ निरुपम प्रणयातिभार
राज्याभिषेक विधये कलशीधरेव ॥ 65-6

 

काश्चिद् गृहात् किल निरेतुमपारयन्त्यः
त्वामेव देव हृदये सुदृढं विभाव्य ।
देहं विधूय परचित्सुखरूपमेकं
त्वामाविशन् परमिमा ननु धन्यधन्याः ॥ 65-7

 

जारात्मना न परमात्मतया स्मरन्त्यो
नार्यो गताः परमहम्सगतिं क्षणेन ।
तं त्वां प्रकाश परमात्मतनुं कथञ्चित्
चित्ते वहन्नमृत-मश्रम मश्नुवीय ॥ 65-8

 

अभ्यागताभिरभितो व्रजसुन्दरीभिः
मुग्धस्मितार्द्र वदनः करुणावलोकी ।
निस्सीम कान्ति जलधिस्त्वमवेक्ष्यमाणो
विश्वैकहृद्य हर मे परमेश रोगान् ॥ 65-9

 

Play Audio > Dasakam 65 (6-9)

 

Dasakam: 66 — Delighting the Gopikas

 

उपयातानां सुदृशां कुसुमायुध बाणपात विवशानाम् ।
अभिवानिच्छतं विधातुं कृतमतिरपिता जगाथ वाममिव ॥ 66-1

 

गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधू धर्मम् ।
धर्म्यं खलु ते वचनं कर्मतु नो निर्मलस्य विश्वास्यम् ॥ 66-2

 

आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परन्दीनाः ।
मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ 66-3

 

तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् ।
ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ 66-4

 

चन्द्रकरस्यन्द लसत्सुन्दर यमुना तटान्त वीथीषु ।
गोपी जनोत्तरीयैरापादित सम्स्तरो न्यषीदस्त्वम् ॥ 66-5

 

Play आउदिओ > डसकम् 66 (1-5)
सुमधुर नर्मालपनैः करसन्ग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिन्गन सन्गैस्त्वमन्गनालोक माकुली चकृषे ॥ 66-6

 

वासोहरणदिने यद्वासो हरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामददाः ॥ 66-7

 

कन्दलित घर्मलेशं कुन्द मृदुस्मेर वक्त्रपाथोजम् ।
नन्दसुत त्वां त्रिजगत् सुन्दरमुपगूह्य नन्दिता बालाः ॥ 66-8

 

विरहेष्वन्गारमयः शृन्गारमयश्च सन्गमे हि त्वम् ।
नितरामन्गारमयस्तत्र पुनः सन्गमे(a)पि चित्रमिदम् ॥ 66-9

 

राधा तुन्ग पयोधर साधु परीरम्भ लोलुपात्मानम् ।
आराधये भवन्तं पवन पुराधीश शमय सकलगदान् ॥ 66-10

 

Play Audio > Dasakam 66 (6-10)

 

Dasakam: 67 — Disappearance of the Lord

 

स्फुरत्परानन्द रसात्मकेन त्वया समासादित भोगलीलाः ।
असीममानन्दभरं प्रपन्ना महान्त मापुर्मदमम्बुजाक्ष्यः ॥ 67-1

 

निलीयते(a)सौ मयि मय्यमायं रमापतिर्विश्व मनो(a)भिरामः ।
इतिस्म सर्वाः कलिताभिमानाः निरीक्ष्य गोविन्द तिरोहितो(a)भूः ॥ 67-2

 

राधाभिधां तावदजातगर्वाम् अतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहार कारी ॥ 67-3

 

तिरोहिते(a)थत्वयि जाततापाः समम्समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयन्त्यो विषादमापुः भगवन्नपारम् ॥ 67-4

 

हाचूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः ।
किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ 67-5

 

Play आउदिओ > डसकम् 67 (1-5)
निरीक्षितो(a)यं सखि पन्कजाक्षः पुरो ममेत्याकुल मालपन्ती ।
त्वां भावना चक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥ 67-6

 

त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयो(a)पि तथैवमानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥ 67-7

 

ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुना तटान्ते भृशं विलेपुश्च जगुर्गुणाम्स्ते ॥ 67-8

 

तथा व्यथा सन्कुल मानसानां व्रजान्गनानां करुणैकसिन्धो ।
जगत् त्रयीमोहन मोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ 67-9

 

सन्दिग्ध सन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात्पालय मारुतेश ॥ 67-10

 

Play Audio > Dasakam 67 (6-10)

 

Dasakam: 68 — Delighting the Gopikas

 

तवविलोकनाद्गोपिकाजनाः प्रमदसन्कुलाः पन्कजेक्षण ।
अमृतधारया सम्प्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ 68-1

 

तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशन्कितम् ।
घनपयोधरे सन्विधाय सा पुलकसन्वृता तस्थुषी चिरम् ॥ 68-2

 

तव विभो(a)परा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् ।
गलसमुद्गतं प्राणमारुतं प्रति निरुन्धतीवा(a)ति हर्षुला ॥ 68-3

 

apagatatrapaa kaa(a)pi kaaminii tava mukhaambujaatpuugacharvitam |
प्रतिगृहय्य तद्वक्त्रपन्कजे निदधती गता पूर्णकामताम् ॥ 68-4

 

विकरुणो वने सन्विहाय माम् अपगतो(a)सि का त्वामिह स्पृशेत् ।
इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥ 68-5

 

Play आउदिओ > डसकम् 68 (1-5)
इति मुदा(a)(a)कुलैर्वल्लवी जनैः सममुपागतो यामुने तटे ।
मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ 68-6

 

कतिविधा कृपा के(a)पि सर्वतो धृतदयोदयाः केचिदाश्रिते ।
कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् वल्लवीजनैः ॥ 68-7

 

अयि कुमारिका नैव शन्क्यतां कठिनता मयि प्रेमकातरे ।
मयि तु चेतसो वो(a)नुवृत्तये कृतमिदं मयेत्यूचिवान् भवान् ॥ 68-8

 

अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम ।
तदिह रम्यतान्रम्य यामिनीष्वनुपरोध मित्यालपो विभो ॥ 68-9

 

इति गिरा(a)धिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् ।
कलित कौतुको रास खेलने गुरुपुरीपते पाहि मां गदात् ॥ 68-10

 

Play Audio > Dasakam 68 (6-10)

 

Dasakam: 69 — Rasakriida

 

केशपाशधृत पिनिच्छकावितति सन्चलन्मकरकुण्डलम्
haarajaala vanamaalikaa lalitamangaraagaghana saurabham |
पीतचेलधृत काञ्चि काञ्चितमुदञ्चदम्शुमणि नूपुरम्
रासकेलि परिभूषितं तव हि रूपमीश कलयामहे ॥ 69-1

 

तावदेव कृतमण्डने कलित कञ्चुलीक कुचमण्डले
गण्डलोलमणिकुण्डले युवति मण्डले(a)थ परिमण्डले ।
अन्तरा सकल सुन्दरी युगलमिन्दिरारमण सञ्चरन्
मन्जुलान्तदनु रासकेलिमयि कञ्जनाभ समुपादधाः ॥ 69-2

 

वासुदेव तव भासमानमिह रासकेलि रससौरभं
दूरतो(a)पि खलु नारदागदितमाकलय्य कुतुकाकुला ।
वेषभूषण विलास पेशल विलासिनी शतसमावृता
नाकतो युगपदागता वियति वेगतो(a)थ सुरमण्डली ॥ 69-3

 

वेणुनादकृत तानदानकल गानराग गतियोजना
लोभनीय मृदु पाद पात कृत ताल मेलन मनोहरम् ।
पाणिसन्क्वणित कन्कणं च मुहुरम्सलम्बित कराम्बुजम्
श्रोणि बिम्बचलदम्बरं भजत रासकेलि रस डम्बरम् ॥ 69-4

 

श्रद्धया विरचितानुगान कृत तार तार मधुरस्वरे
नर्तने(a)थ ललितान्गहार लुलितान्गहार मणि भूषणे ।
सम्मदेनकृत पुष्पवर्षमलमुन्मिषद्दिविषदां कुलम्
चिन्मये त्वयि निलीयमानमिव सम्मुमोह सवधूकुलम् ॥ 69-5

 

Play Audio > Dasakam 69 (1-5)
svinnasannatanuvallarii tadanu kaa(a)pi naama pashupaanganaa
कान्तमम्स मवलम्बते स्म तव तान्तिभार मुकुलेक्षणा ।
काचिदाचलित कुन्तला नवपटीरसार नवसौरभं
वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरु पुलकान्कुरम् ॥ 69-6

 

का(a)पि गण्डभुवि सन्निधाय निजगण्डमाकुलित कुण्डलं
पुण्य पूर निधिरन्ववाप तव पूगचर्वित रसामृतम् ।
इन्दिरा विहृति मन्दिरं भुवनसुन्दरन्हि नटनान्तरे
त्वामवाप्य दधुरन्गनाः किमु न सम्मदोन्मद दशान्तरम् ॥ 69-7

 

गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं
ब्रह्म सम्मदरसाकुलाः सदसि केवलं ननृतुरन्गनाः ।
नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं
ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ 69-8

 

मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो
केलिसम्मृदित निर्मलान्गनवघर्मलेश सुभगात्मनाम् ।
मन्मथासहन चेतसां पशुपयोषितां सुकृत चोदितः
तावदाकलित मूर्ति रादधिथ मारवीर परमोत्सवान् ॥ 69-9

 

केलिभेद परिलोलिताभि-रतिलालिताभि रबलालिभिः
स्वैरमीशननु सूरजापयसि चारु नाम विहृतिं व्यधाः ।
कानने(a)पि च विसारिशीतल किशोर मारुत मनोहरे
सूनसौरभ मये विलेसिथ विलासिनी शत विमोहनम् ॥ 69-10

 

कामिनीरिति हि यामिनीषु खलु कामनीयक निधे भवान्
पूर्णसम्मद रसार्णवं कमपि योगिगम्यमनुभावयन् ।
brahmashankara mukhaanapiiha pashupaanganaasu bahumaanayan
भक्तलोक गमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥ 69-11

 

Play Audio > Dasakam 69 (6-11)

 

Dasakam: 70 — Salvation of Sudarshana

 

इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः
kadaa(a)pi puramambikaakamitu rambikaakaanane |
समेत्य भवतासमं निशि निषेव्य दिव्योत्सवं
सुखं सुषुपुरग्रसीद् व्रजपमुग्र नागस्तदा ॥ 70-1

 

समुन्मुख मथोल्मुकैरभिहते(a)पि तस्मिन् बलात्
अमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः ।
तदा खलु पदा भवान् समुपगम्य पस्पर्श तं
बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ 70-2

 

सुदर्शनधर प्रभो ननु सुदर्शनाख्यो(a)स्म्यहं
मुनीन् क्वचिदपाहसं त इह मां व्यधुर्वाहसम् ।
भवत्पद समर्पणात् अमलतां गतो(a)स्मीत्यसौ
स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ॥ 70-3

 

कदा(a)पि खलु सीरिणा विहरति त्वयि स्त्रीजनैः
जहार धनदानुगः स किल शन्खचूडो(a)बलाः ।
अतिद्रुतमनुद्रुतस्त्वमथ मुक्तनारीजनं
रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ 70-4

 

दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं
मनोभवमनोहरं रसितवेणुनादामृतम् ।
भवन्तममरीदृशाममृत पारणादायिनं
विचिन्त्य किमु नालपन् विरहतापिता गोपिकाः ॥ 70-5

 

Play आउदिओ > डसकम् 70 (1-5)
भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथ दृष्टिररिष्टः ।
निष्ठुराकृतिरपष्ठु निनादस्तिष्ठते स्म भवते वृषरूपी ॥ 70-6

 

शाक्वरो(a)थ जगतीधृति हारी मूर्तिमेष बृहतीं प्रदधानः ।
पन्क्तिमाशु परिधूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ 70-7

 

तुन्गशृन्गमुखमाश्वभियन्तं सन्गृहय्य रभसादभियं तम् ।
भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥ 70-8

 

चित्र मद्य भगवन् वृषघातात् सुस्थिरा(a)जनि वृषस्थितिरुर्व्याम् ।
वर्धते च वृष चेतसि भूयान्मोद इत्यभिनुतो(a)सि सुरैस्त्वम् ॥ 70-9

 

औक्षकाणि परिधावत दूरं वीक्ष्यतामय मिहोक्षविभेदी ।
इत्थमात्तहसितैः सहगोपैः गेहगस्त्वमव वातपुरेश ॥ 70-10

 

Play Audio > Dasakam 70 (6-10)

 

Dasakam: 71 — Slaying of Keshi and Vyomaasur

 

यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः ।
त्वं सिन्धुजावाप्य इतीव मत्वा सम्प्राप्तवान् सिन्धुजवाजिरूपः ॥ 71-1

 

गन्धर्वतामेष गतो(a)पि रूक्षैर्नादैः समुद्वेजित सर्वलोकः ।
भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरापतत्त्वाम् ॥ 71-2

 

तार्क्ष्यार्पितान्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् ।
भृगोः पदाघात कथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ 71-3

 

प्रवञ्चयन्नस्य खुराञ्चलं द्राक् अमुं च चिक्षेपिथ दूरदूरम् ।
सम्मूर्च्छितो(a)पि ह्यतिमूर्च्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ 71-4

 

त्वं वाहदण्डे कृतधीश्च बाहा दण्डं न्यधास्तस्य मुखेतदानीम् ।
तद्वृद्धिरुद्ध श्वसनो गतासुः सप्ती भवन्नप्ययमैक्यमागात् ॥ 71-5

 

Play आउदिओ > डसकम् 71 (1-5)
आलम्भ मात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे ।
कृते त्वया हर्षवशात् सुरेन्द्रास्त्वां तुष्टुवुः केशव नामधेयम् ॥ 71-6

 

कम्साय ते शौरिसुतत्व मुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा ।
प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतो(a)भूः ॥ 71-7

 

कदा(a)पि गोपैः सह काननान्ते निलायन क्रीडन लोलुपं त्वाम् ।
मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ 71-8

 

स चोरपालायित वल्लवेषु चोरायितो गोपशिशून् पशूम्श्च ।
गुहासु कृत्वा पिदधे शिलाभिः त्वया च बुद्ध्वा परिमर्दितो(a)भूत् ॥ 71-9

 

एवं विधैश्चाद्भुत केलिभेदैः आनन्दमूर्च्छामतुलां व्रजस्य ।
पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेश पायाः ॥ 71-10

 

Play Audio > Dasakam 71 (6-10)

 

Dasakam: 72 — Akrura’s Journey

 

कम्सो(a)थ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्ण हृदयस्स हि गान्दिनेयम् ।
आहूय कार्मुकमखच्छलतो भवन्तमानेतु- मेनमहिनो-दहिनाथ शायिन् ॥ 72-1

 

अक्रूर एष भवदन्घ्रि परश्चिराय त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या ।
तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वामानन्दभारमतिभूरितरं बभार ॥ 72-2

 

सोयं रथेन सुकृती भवतो निवासं गच्छन्मनोरथ गणाम्स्त्वयि धार्यमाणान् ।
आस्वादयन्मुहुरपाय भयेन दैवं सम्प्रार्थयन् पथि न किञ्चिदपि व्यजानात् ॥ 72-3

 

द्रक्ष्यामि वेदशतगीतगतिं पुमाम्सं स्प्रक्ष्यामि किम्स्विदपि नाम परिष्वजेयम् ।
किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्यात् इत्थं निनाय स भवन्मयमेव मार्गम् ॥ 72-4

 

भूयः क्रमादभिविशन् भवदन्घ्रिपूतं बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् ।
आनन्दमग्न इव लग्न इव प्रमोहे किं किं दशान्तरमवाप न पन्कजाक्ष ॥ 72-5

 

Play आउदिओ > डसकम् 72 (1-5)
पश्यन्नवन्दत भवद्विहृतिस्थलानि पाम्सुष्ववेष्टत भवच्चरणान्कितेषु ।
किं ब्रूमहे बहुजना हि तदा(a)पि जाता एवं तु भक्तितरला विरलाः परात्मन् ॥ 72-6

 

सायं स गोपभवनानि भवच्चरित्र गीतामृत प्रसृत कर्णरसायनानि ।
पश्यन् प्रमोदसरितेव किलोह्यमानो गच्छन् भवद्भवन सन्निधिमन्वयासीत् ॥ 72-7

 

तावद्ददर्श पशुदोह विलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयन्तम् ।
भूमन् भवन्तमयमग्रजवन्तमन्तः ब्रह्मानुभूतिरस सिन्धुमिवोद्वमन्तम् ॥ 72-8

 

सायन्तनाप्लव विशेष विविक्तगात्रौ द्वौ पीतनील रुचिराम्बर लोभनीयौ ।
नातिप्रपञ्च धृतभूषण चारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ 72-9

 

दूराद्रथात्समवरुह्य नमन्तमेनम् उत्थाप्य भक्तकुलमौलि मथोपगूहन् ।
हर्षान्मिताक्षर गिरा कुशलानुयोगी पाणिं प्रगृह्य सबलो(a)थ गृहं निनेथ ॥ 72-10

 

नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् ।
गोपेषु भूपति निदेश कथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥ 72-11

 

चन्द्रागृहे किमुत चन्द्रभगा गृहे नु राधा गृहे नु भवने किमु मैत्रविन्दे ।
धूर्तो विलम्बत इति प्रमदाभिरुच्चैः आशन्कितो निशि मरुत्पुरनाथ पायाः ॥ 72-12

 

Play Audio > Dasakam 72 (6-12)

 

Dasakam: 73 — Leaving for Mathura

 

निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपाल बालिकास्ताः ।
किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ 73-1

 

करुणा निधिरेष नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः ।
बत नः किमु दैवमेव मासीत् इतितास्त्वद्गत मानसा विलेपुः ॥ 73-2

 

चरम प्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।
परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥ 73-3

 

अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सन्गमश्रीः ।
अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ 73-4

 

सविषादभरं सयाच्ञमुच्चैः अतिदूरं वनिताभिरीक्ष्यमाणः ।
मृदु तद्दिशि पातयन्नपान्गान् सबलो(a)क्रूररथेन निर्गतो(a)भूः ॥ 73-5

 

Play आउदिओ > डसकम् 73 (1-5)
अनसा बहुलेन वल्लवानां मनसा चानुगतो(a)थ वल्लभानाम् ।
वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ 73-6

 

नियमाय निमज्ज्य वारिणि त्वाम् अभिवीक्ष्याथ रथे(a)पि गान्दिनेयः ।
विवशो(a)जनि किन्न्विदं विभोस्ते ननुचित्रं त्ववलोकनं समन्तात् ॥ 73-7

 

पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुजन्गभोगे ।
अरि कम्बु गदाम्बुजैः स्फुरन्तं सुर सिद्धौघ परीतमालुलोके ॥ 73-8

 

स तदा परमात्म सौख्य सिन्धौ विनिमग्नः प्रणुवन् प्रकारभेदैः ।
अविलोक्य पुनश्च हर्षसिन्धोः अनुवृत्त्या पुलकावृतो ययौ त्वाम् ॥ 73-9

 

किमु शीतलिमा महान् जले यत् पुलको(a)साविति चोदितेन तेन ।
अतिहर्ष निरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥ 73-10

 

Play Audio > Dasakam 73 (6-10)

 

Dasakam: 74 — Entry into Mathura

 

सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वसन्
आरामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।
प्रापो राजपथं चिरश्रुतिधृत व्यालोक कौतूहल-
स्त्रीपुम्सोद्यदगण्य पुण्य निगलैराकृष्यमाणो नु किम् ॥ 74-1

 

त्वत्पादद्युतिवत् सरागसुभगाः त्वन्मूर्तिवद्योषितः
सम्प्राप्ता विलसत्पयोधररुचौ लोला भवद् दृष्टिवत् ।
हारिण्यस्त्वदुरःस्थलीवदयि ते मन्दस्मित प्रौढिव-
न्नैर्मल्ल्योलसिताः कचौघरुचिवत् राजत्कलापाश्रिताः ॥ 74-2

 

तासामाकलयन्नपान्ग वलनैर्मोदं प्रहर्षाद्भुत
व्यालोलेषु जनेषुतत्र रजकं कन्चित्पटीं प्रार्थयन् ।
कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः
सद्यस्तस्य करेण शीर्षमहृथाः सो(a)प्याप पुण्यां गतिम् ॥ 74-3

 

भूयोवायकमेकमायतमतिं तोषेण वेषोचितं
दाश्वाम्सं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् ।
मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो
भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥ 74-4

 

कुब्जामब्जविलोचनां पथि पुनर्दृष्ट्वान्गरागे तया
दत्ते साधु किलान्गरागमददास्तस्या महान्तं हृदि ।
चित्तस्थामृजुतामथ प्रथयितुं गात्रे(a)पि तस्याः स्फुटं
गृह्णन् मञ्जु करेण तामुदनय स्तावज्जगत्सुन्दरीम् ॥ 74-5

 

Play आउदिओ > डसकम् 74 (1-5)
तावन्निश्चित वैभवास्तव विभो नात्यन्त पापा जनाः
यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बूल माल्यादिकम् ।
गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलिः
नातिष्ठं बतहा यतो(a)द्य विपुलामार्तिं व्रजामि प्रभो ॥ 74-6

 

एष्यामीति विमुक्तया(a)पि भगवन्नालेपदात्र्या तया
दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् ।
आघोषानुमित त्वदागम महा हर्षोल्ललद्देवकी
वक्षोज प्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥ 74-7

 

आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन्
माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।
स्रग्भिर्भूषितमर्चितं वरधनुर्मामेति वादात्पुरः
प्रागृह्णाः समरोपयः किल समाक्राक्षीरभान्क्षीरपि ॥ 74-8

 

श्वः कम्सक्षपणोत्सवस्य पुरतः प्रारम्भ तूर्योपमः
चापध्वम्स महाध्वनिस्तव विभो देवानरोमाञ्चयत् ।
कम्सस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी
चण्डाभ्याहत रक्षिपूरुषरवै रुत्कूलितो(a)भूत् त्वया ॥ 74-9

 

शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः
सम्पश्यन् पुरसम्पदं प्रविचरन् सायं गतो वाटिकाम् ।
श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् प्रस्वपन्
आनन्दन्नवतारकार्य घटनात् वातेश सन्रक्ष माम् ॥ 74-10

 

Play Audio > Dasakam 74 (6-10)

 

Dasakam: 75 — Slaying of Kamsa

 

प्रातः सन्त्रस्त भोजक्षितिपति वचसा प्रस्तुते मल्लतूर्ये
सन्घे राज्ञा च मञ्चानभिययुषि गते नन्दगोपे(a)पि हर्म्यम् ।
कम्से सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो
रन्गद्वारं गतो(a)भूः कुपित कुवलयापीड नागावलीढम् ॥ 75-1

 

पापिष्ठापेहि मार्गाद् द्रुतमिति वचसा निष्टुरक्रुद्धबुद्धेः
अम्बष्ठस्य प्रणोदादधिक जवजुषा हस्तिना गृह्यमाणः ।
केलीमुक्तो(a)थ गोपीकुच कलश चिरस्पर्धिनं कुम्भमस्य
व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥ 75-2

 

हस्त प्राप्यो(a)प्यगम्यो झटिति मुनिजनस्येव धावन् गजेन्द्रं
क्रीडन्नापात्य भूमौ पुनरभिपततस्तस्य दन्तम् सजीवम् ।
muulaadunmuulya tanmuulaga mahita mahaa mauktikaanyaatmamitre
प्रादास्त्वं हारमेभिर्ललित विरचितं राधिकायै दिशेति ॥ 75-3

 

गृह्णानं दन्तमम्से युतमथ हलिना रन्गमन्गाविशन्तं
त्वां मन्गल्यान्ग भन्गीरभस हृत मनोलोचना वीक्ष्य लोकाः ।
हं हो धन्यो हि नन्दो नहि नहि पशुपालान्गना नो यशोदा
नो नो धन्येक्षणाः स्मसित्रजगति वयमेवेति सर्वे शशम्सुः ॥ 75-4

 

पूर्णं ब्रह्मैव साक्षान्निरवधि परमानन्द सान्द्रप्रकाशं
गोपेषु त्वं व्यलासीर्नखलु बहुजनैस्तावदावेदितो(a)भूः ।
दृष्ट्वाथत्वां तदेदं प्रथममुपगते पुण्यकाले जनौघाः
पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ 75-5

 

Play आउदिओ > डसकम् 75 (1-5)
चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली
त्वां रामं चाभिपेदे झट झटिति मिथो मुष्टिपातातिरूक्षम् ।
उत्पातापातनाकर्षण विविधरणान्यासतां तत्र चित्रं
मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ 75-6

 

हा धिक्कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ
न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् ।
चाणूरं तं करोद्भ्रामण विगलदसुं पोथयामासिथोर्व्यां
पिष्टो(a)भून्मुष्टिको(a)पि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ 75-7

 

कम्स सन्वार्य तूर्यं खलमतिरविदन् कार्यमार्यान् पितॠस्तान्
आहन्तुं व्याप्तमूर्तेस्तव च समशिषद् दूरमुत्सारणाय ।
रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चन्नुदञ्चत्
खड्गव्यावल्ग दुःसन्ग्रहमपि च हठात् प्राग्रहीरौग्रसेनिम् ॥ 75-8

 

सद्योनिष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात्
त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः ।
किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे
सायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमेः ॥ 75-9

 

तद् भ्रातॄनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं
कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन् कामदानैः ।
भक्तानामुत्तमं चोद्धवममरगुरोराप्तनीतिं सखायं
लब्ध्वा तुष्टो नगर्याम् पवनपुरपते रुन्धिमे सर्वरोगान् ॥ 75-10

 

Play Audio > Dasakam 75 (6-10)

 

Dasakam: 76 — Uddhava sent as Messenger

 

गत्वा सान्दीपनिमथ चतुष्षष्टि मात्रैरहोभिः
सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यागृहीत्वा ।
पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं
दत्त्वा तस्मै निजपुरमगा नादयन् पाञ्चजन्यम् ॥ 76-1

 

स्मृत्वा स्मृत्वा पशुप सुदृशः प्रेमभारः प्रणुन्नाः
कारुण्येन त्वमपि विवशः प्राहिणोरुद्धवं तम् ।
किन्चामुष्मै परमसुहृदे भक्तवर्याय तासां
भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ 76-2

 

त्वन्माहात्म्य प्रथिमपिशुनं गोकुलं प्राप्य सायं
त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् ।
प्रातर्दृष्ट्वा मणिमयरथं शन्किताः पन्कजाक्ष्यः
श्रुत्वा प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ 76-3

 

दृष्ट्वा चैनं त्वदुपम लसद्वेषभूषाभिरामं
स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि ।
रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः
सौजन्यादीन् निजपरभिदामप्यलं विस्मरन्त्यः ॥ 76-4

 

श्रीमन् किं त्वं पितृजनकृते प्रेषितो निर्दयेन
क्वासौ कान्तो नगर सुदृशां हा हरे नाथ पायाः ।
आश्लेषाणाममृतवपुषो हन्त ते चुम्बनानाम्
उन्मादानां कुहकवचसां विस्मरेत्कान्त का वा ॥ 76-5

 

Play आउदिओ > डसकम् 76 (1-5)
रासक्रीडा लुलित ललितं विश्लथत्केशपाशं
मन्दोद्भिन्न श्रमजलकणं लोभनीयं त्वदन्गम् ।
कारुण्याब्धे सकृदपि समालिन्गितुं दर्शयेति
प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपुः ॥ 76-6

 

एवं प्रायैर्विवशवचनैराकुला गोपिकास्ताः
त्वत्सन्देशैः प्रकृतिमनयत् सो(a)थ विज्ञान गर्भैः ।
भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिः
तत्तद्वार्ता सरसमनयत् कानिचिद्वासराणि ॥ 76-7

 

त्वत्प्रोद्गानैः सहितमनिशं सर्वतो गेहकृत्यं
त्वद्वार्तैव प्रसरतिमिथः सैव चोत्स्वापलापाः ।
चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं
दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवो(a)यम् ॥ 76-8

 

राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति
त्वं किं मौनं कलयसि सखे मानिनी मत्प्रियेव ।
इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने माम्
इत्थं वादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥ 76-9

 

एष्यामि द्रागनुपगमनं केवलं कार्यभाराद्
विश्लेषेपि स्मरणदृढता सम्भवान्मा(a)स्तु खेदः ।
ब्रह्मानन्दे मिलति नचिरात् सन्गमो वा वियोगः
तुल्यो वः स्यादिति तव गिरा सो(a)करोन्निर्व्यथास्ताः ॥ 76-10

 

एवं भक्तिः सकलभुवने नेक्षिता न श्रुता वा
किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमो(a)स्तु।
इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं
दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥ 76-11

 

Play Audio > Dasakam 76 (6-11)

 

Dasakam: 77 — Jarasandha

 

सैरन्ध्र्यास्तदनु चिरं स्मरातुराया
यातो(a)भूः सुललितमुद्धवेन सार्धम् ।
आवासं तदुपगमोत्सवं सदैव
ध्यायन्त्याः प्रतिदिनवास सज्जिकायाः ॥ 77-1

 

उपगते त्वयि पूर्ण मनोरथां
प्रमद सम्भ्रम कम्प्र पयोधराम् ।
विविध माननमादधतीं मुदा
रहसि तां रमयां चकृषे सुखम् ॥ 77-2

 

पृष्टा वरं पुनरसाववृणोद्वराकी
भूयस्त्वया सुरतमेव निशान्तरेषु ।
सायुज्यमसित्वति वदेत् बुध एव कामं
सामीप्यमस्त्वनिशमित्यपि नाब्रवीत् किम् ॥ 77-3

 

ततो भवान् देव निशासु कासुचित्
मृगीदृशं तां निभृतं विनोदयन् ।
अदादुपश्लोक इति श्रुतं सुतं
स नारदात्सात्त्वत तन्त्रविद्बभौ ॥ 77-4

 

अक्रूर मन्दिरमितो(a)थ बलोद्धवाभ्याम्
अभ्यर्चितो बहु नुतो मुदितेन तेन ।
एनं विसृज्य विपिनागत पाण्डवेयवृ^
इत्तं विवेदिथ तथा धृतराष्ट्र चेष्टाम् ॥ 77-5

 

विघाताज्जामातुः परमसुहृदो भोजनृपतेः
जरासन्धे रुन्धत्यनवधिरुषा(a)न्धे(a)थ मथुराम् ।
रथाद्यैर्द्योलब्धैः कतिपय बलस्त्वं बलयुतः
त्रयोविम्शत्यक्षौहिणि तदुपनीतं समहृथाः ॥ 77-6

 

Play आउदिओ > डसकम् 77 (1- 6)
बद्धं बलादथ बलेन बलोत्तरं त्वं
भूयो बलोद्यमरसेन मुमोचिथैनम् ।
निश्शेष दिग्जय समाहृत विश्वसैन्यात्
को(a)न्यस्ततो हि बलपौरुषवाम्स्तदानीम् ॥ 77-7

 

भग्नः स लग्न हृदयो(a)पि नृपैः प्रणुन्नो
युद्धं त्वया व्यधित षोडश कृत्व एवम् ।
अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो
सम्भूय सैकनवति त्रिशतं तदानीम् ॥ 77-8

 

अष्टादशे(a)स्य समरे समुपेयुषि त्वं
दृष्ट्वा पुरो(a)थ यवनं यवन त्रिकोट्या ।
त्वष्ट्रा विधाप्य पुरमाशु पयोधि मध्ये
तत्रा(a)थ योगबलतः स्वजनाननैषीः ॥ 77-9

 

पद्भ्यां त्वं पद्ममाली चकित इव पुरान्निर्गतो धावमानो
म्लेच्छेशेनानुयातो वधसुकृत विहीनेन शैले न्यलैषीः ।
सुप्तेनान्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृते(a)स्मिन्
भूपायास्मै गुहान्ते सुललित वपुषा तस्थिषे भक्तिभाजे ॥ 77-10

 

ऐक्ष्वाको(a)हं विरक्तो(a)स्म्यखिल नृपसुखे त्वत्प्रसादैककान्क्षी
हा देवेति स्तुवन्तं वरविततिषु तं निःस्पृहं वीक्ष्य हृष्यन् ।
मुक्तेस्तुल्यां च भक्तिं धुतसकलमलां मोक्षमप्याशु दत्त्वा
कार्यं हिम्सा विशुद्ध्यै तप इति च तदा प्रात्थ लोकप्रतीत्यै ॥ 77-11

 

तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां
मगधपतिना मार्गे सैन्यैः पुरेव निवारितः ।
चरमविजयं दर्पायास्मै प्रदाय पलायितो
जलधि नगरीं यातो वातालयेश्वर पाहि माम् ॥ 77-12

 

Play Audio > Dasakam 77 (7-12)

 

Dasakam: 78 — Balarama’s Wedding

 

त्रिदश वर्धकि वर्धित कौशलं त्रिदश दत्त समस्त विभूतिमत् ।
जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चित रोचिषा ॥ 78-1

 

ददुषि रेवत भूभृति रेवतीं हलभृते तनयां विधिशासनात् ।
महितमुत्सव घोषमपूपुषः समुदितैर्मुदितैः सहयादवैः ॥ 78-2

 

अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयिदेव सहोदरः ।
svayamaditsata chedi mahiibhuje svatamasaa tamasaadhumupaashrayan || 78-3

 

चिरधृत प्रणया त्वयि बालिका सपदि कान्क्षित भन्ग समाकुला ।
तव निवेदयितुं द्विज मादिशत् स्वकदनं कदनन्ग विनिर्मितम् ॥ 78-4

 

द्विजसुतो(a)पि च तूर्ण मुपाययौ तव पुरं हि दुराश दुरासदम् ।
मुदमवाप च सादर पूजितः स भवता भवताप हृता स्वयम् ॥ 78-5

 

स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी ।
त्वयि समुत्सुकया निजधीरता रहितया हि तया प्रहितोस्म्यहम् ॥ 78-6

 

तव हृता(a)स्मि पुरैव गुणैरहं हरति मां किल चेदिनृपो(a)धुना ।
अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥ 78-7

 

अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् ।
इति गिरा सुतनोरतनोद् भृशं सुहृदयं हृदयं तव कातरम् ॥ 78-8

 

akathayastvamathainamaye sakhe tadadhikaa mama manmatha vedanaa |
नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ 78-9

 

प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिन मेयिवान् ।
गुरुमरुत्पुर नायक मे भवान् वितनुतां तनुतां निखिलापदाम् ॥ 78-10

 

Play Audio > Dasakam 78 (1- 10)

 

Dasakam: 79 — Rukmini’s Wedding

 

बलसमेत बलानुगतो भवान् पुरमगाहत भीष्मक मानितः ।
द्विजसुतं त्वदुपागम वादिनं धृतरसा तरसा प्रणनाम सा ॥ 79-1

 

भुवन कान्तमवेक्ष्य भवद्वपुः नृपसुतस्य निशम्य च चेष्टितम् ।
विपुल खेदजुषां पुरवासिनां सरुदितै रुदितैरगमन्निशा ॥ 79-2

 

तदनु वन्दितुमिन्दुमुखी शिवां विहित मन्गल भूषण भासुरा ।
निरगमद्भव दर्पित जीविता स्वपुरतः पुरतः सुभटावृता ॥ 79-3

 

कुल वधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् ।
मुहुर याचत तत्पद पन्कजे निपतिता पतितां तव केवलम् ॥ 79-4

 

समवलोक कुतूहल सन्कुले नृपकुले निभृतं त्वयि च स्थिते ।
नृपसुता निरगाद् गिरिजालयात् सुरुचिरं रुचिरञ्जित दिङ्मुखा ॥ 79-5

 

भुवन मोहन रूपरुचा तदा विवशि ताखिल राज कदम्बया ।
त्वमपि देव कटाक्ष विमोक्षणैः प्रमदया मदयां चकृषेमनाक् ॥ 79-6

 

क्वनु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् ।
समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥ 79-7

 

क्वनु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जितानृपाः ।
न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ 79-8

 

तदनु रुक्मिणमागत माहवे वधमुपेक्ष्य निबध्य विरूपयन् ।
हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ 79-9

 

नव समागम लज्जित मानसां प्रणय कौतुक जृम्भित मन्मथाम् ।
अरमयः खलु नाथ यथा सुखं रहसि तां हसिताम्शुलसन्मुखीम् ॥ 79-10

 

विविध नर्मभिरेव महर्निशं प्रमद माकलयन् पुनरेकदा ।
ऋजुमतेः किल वक्रगिरा भवान् वरतनोरतनोदतिलोलताम् ॥ 79-11

 

तदधिकैरथ लालन कौशलैः प्रणयिनीमधिकं सुखयन्निमाम् ।
अयि मुकुन्द भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ 79-12

 

Play Audio > Dasakam 79 (1- 12)

 

Dasakam: 80 — The Syamantaka Jewel

 

सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
दिव्यं स्यमन्तकमणिं भगवन्नयाचीः ।
तत्कारणं बहुविधं मम भाति नूनं
तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥ 80-1

 

अदत्तं तं तुभ्यं मणिवरं अनेनाल्पमनसा
प्रसेनस्तद् भ्राता गलभुवि वहन् प्रापमृगयाम् ।
अहन्नेनं सिन्हो मणिमहसि माम्सभ्रमवशात्
कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ 80-2

 

शशम्सुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं
जनानां पीयूषं भवति गुणिनां दोषकणिका ।
ततः सर्वज्ञो(a)पि स्वजनसहितो मार्गणपरः
प्रसेनं तं दृष्ट्वा हरिमपि गतो(a)भूः कपिगुहाम् ॥ 80-3

 

भवन्तं अवितर्कयन् अतिवयाः स्वयं जाम्बवान्
मुकुन्द शरणं हि मां क इह रोद्धुमित्यालपन् ।
विभो रघुपते हरे जय जयेत्यलं मुष्टिभिः
चिरम्स्तव समर्चनं व्यधित भक्त चूडामणिः ॥ 80-4

 

बुद्धवा(a)थ तेन दत्तां नवरमणीं वरमणिं च परिगृह्णन् ।
अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥ 80-5

 

Play आउदिओ > डसकम् 80 (1- 5)
तदनु स खलु व्रीलालोलो विलोल विलोचनां
दुहितरमहो धीमान् भामां गिरैवपरार्पिताम् ।
अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
प्रमुदित मनास्तस्यैवादान्मणिं गहनाशयः ॥ 80-6

 

व्रीलाकुलाम् रमयति त्वयि सत्यभामां
kaunteya daaha kathayaa(a)thakuruun prayaate |
ही गान्दिनेय कृतवर्म गिरानिपात्य
सत्राजितं शतधनुः मणिमाजहार ॥ 80-7

 

शोकात् कुरूनुपगतां अवलोक्य कान्तां
हत्वा द्रुतं शतधनुं समहर्षयस्ताम् ।
ratne shashanka iva maithila gehametya
रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ 80-8

 

अक्रूर एष भगवन् भवदिच्छयैव
सत्राजितः कुचरितस्य युयोज हिम्साम् ।
अक्रूरतो मणिमनाहृतवान् पुनस्त्वं
तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ 80-9

 

भक्तस्त्वयि स्थिरतरः स हि गान्दिनेयः
तस्यैव कापथमतिः कथमीश जाता ।
विज्ञानवान् प्रशमवानहमित्युदीर्णं
गर्वं ध्रुवं शमयितुं भवता कृतैव ॥ 80-10

 

यातं भयेन कृतवर्मयुतं पुनस्तं
आहूय तद्विनिहितं च मणिं प्रकाश्य ।
तत्रैव सुव्रतधरे विनिधाय तुष्यन्
भामाकुचान्तशयनः पवनेश पायाः ॥ 80-11

 

Play Audio > Dasakam 80 (6-11)

 

Dasakam: 81 — Slaying of Narakasura

 

स्निग्धां मुग्धाम्सततमपि तां लालयन् सत्यभामां
यातो भूयः सह खलु तया याज्ञसेनी विवाहम् ।
पार्थ प्रीत्यै पुनरपि मनागास्थितो हस्ति पुर्यां
शक्रप्रस्थं पुरमपि विभो सन्विधायागतो(a)भूः ॥ 81-1

 

भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां
त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः ।
तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं
शक्रप्रस्थं प्रियसख मुदे सत्यभामा सहायः ॥ 81-2

 

तत्र क्रीडन्नपि च यमुनाकूल दृष्टां गृहीत्वा
तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः ।
भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं
राज्ञां मध्ये सपदि जहृषे मित्रविन्दामवन्तीम् ॥ 81-3

 

सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां
बद्ध्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषात् ।
भद्रां नाम प्रददुरथ ते देव सन्तर्दनाद्याः
तत्सोदर्यां वरद भवतः सा(a)पि पैतृष्वसेयी ॥ 81-4

 

पार्थाद्यैरप्यकृतलवनं तोयमात्राभि लक्ष्यं
लक्षं छित्वा शफरमवृथा लक्ष्मणां मद्रकन्यां ।
अष्टावेवम् तव समभवन् वल्लभास्तत्र मध्ये
शुश्रोथत्वं सुरपति गिरा भौमदुश्चेष्टितानि ॥ 81-5

 

 

Play आउदिओ > डसकम् 81 (1- 5)
स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो
वहन्नन्के भामामुपवनमिवाराति भवनम् ।
विभिन्दन् दुर्गाणि त्रुटित पृतना शोणितरसैः
पुरं तावत् प्राग्ज्योतिषमकुरुथाश्शोणित पुरम् ॥ 81-6

 

मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत्
स चक्रे चक्रेण प्रदलितशिरा मन्क्षु भवता ।
चतुर्दन्तैर्दन्तावल पतिभिरिन्धान समरं
रथान्गेन छित्वा नरकमकरोस्तीर्णनरकम् ॥ 81-7

 

स्तुतो भूम्या राज्यं सपदि भगदत्ते(a)स्य तनये
गजं चैकं दत्त्वा प्रजिघयिथ नागान्निजपुरम् ।
खलेनाबद्धानां स्वगतमनसां षोडश पुनः
सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ 81-8

 

भौमापाहृत कुण्डलं तददितेर्दातुं प्रयातो दिवं
शक्राद्यैर्महितःसमन्दयितया द्युस्त्रीषु दत्तह्रिया ।
हृत्त्वा कल्पतरुं रुषा(a)भिपतितं जित्वेन्द्रमभ्यागमः
तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ 81-9

 

कल्पद्रुं सत्यभामा भवन भुवि सृजन् द्व्यष्टसाहस्र योषाः
स्वीकृत्य प्रत्यगारं विहित बहुवपुः लालयन् केलि भेदैः ।
आश्चर्यान्नारदालोकित विविधगतिस्तत्र तत्रापि गेहे
भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ॥ 81-10

 

Play Audio > Dasakam 81 (6-10)

 

Dasakam: 82 — Defeat of Bana

 

प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं
हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मि कन्यां च धन्याम् ।
तत्पुत्रो(a)थानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मि पौत्रीं
तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूत वैरात् ॥ 82-1

 

बाणस्य सा बलिसुतस्य सहस्रबाहोः
माहेश्वरस्य महिता दुहिता किलोषा ।
त्वत्पौत्रमेनमनिरुद्धमदृष्ट पूर्वं
svapne(a)nubhuuya bhagavan virahaaturaa(a)bhuut || 82-2

 

योगिन्यतीव कुशला खलु चित्रलेखा
तस्याः सखी विलिखती तरुणानशेषान् ।
तत्रानिरुद्धमुषया विदितं निशायाम्
आनेष्ट योगबलतो भवतो निकेतात् ॥ 82-3

 

कन्यापुरे दयितया सुखमारमन्तं
चैनं कथञ्चन बबन्धुषि शर्वबन्धौ ।
श्रीनारदोक्त-तदुदन्त-दुरन्तरोषैः
त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ 82-4

 

पुरीपालः शैलप्रिय दुहितृनाथो(a)स्य भगवान्
समं भूत व्रातैर्यदुबलमशन्कं निरुरुधे ।
महा प्राणो बाणो झटिति युयुधानेन युयुधे
गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ 82-5

 

Play आउदिओ > डसकम् 82 (1- 5)
निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे
द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः ।
परास्कन्दत् स्कन्दः कुसुमशर बाणैश्च सचिवः
स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥ 82-6

 

चापानां पञ्चशत्या प्रसभमुपगते छिन्न चापे(a)थ बाणे
व्यर्थेयाते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण ।
ज्ञानीस्तुत्वा(a)थ दत्त्वा तव चरितजुषां विज्वरं सज्वरो(a)गात्
प्रायो(a)न्तर्ज्ञानवन्तो(a)पि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ 82-7

 

बाणं नानायुधोग्रं पुनरभिपतितं दर्पदोषाद्वितन्वन्
निर्लूनाशेषदोषं सपदि बुबुधुषा शन्करेणोपगीतः ।
तद्वाचा शिष्टबाहु द्वितयमुभयतो निर्भयं तत्प्रियं तं
मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥ 82-8

 

मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे
यमं बालानीतौ दवदहन पाने(a)निल सखम् ।
विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे
विभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥ 82-9

 

द्विजरुषा कृकलास वपुर्धरं
नृगनृपं त्रिदिवालय मापयन् ।
nijajane dvijabhaktimanuttamaam
upadishan pavaneshvara paahi maam || 82-10

 

Play Audio > Dasakam 82 (6-10)

 

Dasakam: 83 — Slaying of Paundraka

 

रामे(a)थ गोकुलगते प्रमदाप्रसक्ते
हूतानुपेत यमुनादमने मदान्धे ।
स्वैरं समारमति सेवक वाद मूढो
दूतं न्ययुन्क्त तव पौण्ड्रक वासुदेवः ॥ 83-1

 

नारायणो(a)हमवतीर्ण इहास्मि भूमौ
धत्से किल त्वमपि मामकलक्षणानि ।
उत्सृज्य तानि शरणं व्रज मामिति त्वां
दूतो जगाद सकलैर्हसितः सभायाम् ॥ 83-2

 

दूते(a)थ यातवति यादव सैनिकैस्त्वं
यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् ।
तापेन वक्षसि कृतान्कमनल्पमूल्य-
श्रीकौस्तुभं मकरकुण्डल पीत चेलम् ॥ 83-3

 

कालायसं निजसुदर्शनमस्यतो(a)स्य
कालानलोत्करकिरेण सुदर्शनेन ।
शीर्षं चकर्तिथ ममर्दिथ चास्य सैन्यं
तन्मित्र काशिप शिरो(a)पि चकर्थ काश्याम् ॥ 83-4

 

जाड्येन बालकगिरा(a)पि किलाहमेव
श्री वासुदेव इति रूढमतिश्चिरं सः ।
सायुज्यमेव भवदैक्य धिया गतो(a)भूत्
को नाम कस्य सुकृतं कथमित्यवेयात् ॥ 83-5

 

Play आउदिओ > डसकम् 83 (1- 5)
काशीश्वरस्य तनयो(a)थ सुदक्षिणाख्यः
शर्वं प्रपूज्य भवते विहिताभिचारः ।
कृत्यानलं कमपि बाणरणातिभीतैः
भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ 83-6

 

तालप्रमाण चरणामखिलं दहन्तीं
कृत्यां विलोक्य चकितैः कथितो(a)पि पौरैः ।
द्यूतोत्सवे किमपि नो चलितो विभो त्वं
paarshvasthamaashu visasarjitha kaalachakram || 83-7

 

abhyaapatatyamita dhaamni bhavanmahaastre
हा हेति विद्रुतवती खलु घोरकृत्या ।
रोषात्सुदक्षिण मदक्षिणचेष्टितं तं
पुप्लोष चक्रमपि काशिपुरीमधाक्षीत् ॥ 83-8

 

स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा
तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः ।
नरकसचिवो देशक्लेशं सृजन्नगरान्तिके
झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥ 83-9

 

साम्बं कौरव्य पुत्रीहरण नियमितं सान्त्वनार्थी कुरूणां
यातस्तद्वाक्य रोषोद्धृतकरि नगरो मोचयामास रामः ।
ते घात्याः पाण्डवेयैरिति यदु पृतनां नामुचस्त्वं तदानीं
तं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषेवे ॥ 83-10

 

Play Audio > Dasakam 83 (6-10)

 

Dasakam: 84 — Samanta Panchaka

क्वचिदथ तपनोपराग काले
पुरि निदधत् कृतवर्म कामसूनू ।
यदुकुल महिलावृतः सुतीर्थं
समुपगतो(a)सि समन्त पञ्चकाख्यम् ॥ 84-1

 

बहुतर जनताहिताय तत्र
त्वमपि पुनन् विनिमज्ज्य तीर्थतोयं ।
द्विजगण परिमुक्त वित्तराशिः
सममिलथाः कुरुपाण्डवादि मित्रैः ॥ 84-2

 

तव खलु दयिताजनैः समेता
द्रुपदसुता त्वयि गाढ भक्तिभारा ।
तदुदितभवदाहृति प्रकारैः
अति मुमुदे सममन्य भामिनीभिः ॥ 84-3

 

तदनु च भगवन्निरीक्ष्य गोपान्
अति कुतुकातुपगम्य मानयित्वा ।
चिरतर विरहातुरान्गरेखाः
पशुपवधूः सरसं त्वमन्वयासीः ॥ 84-4

 

सपदि च भवदीक्षणोत्सवेन
प्रमुषितमानहृदां नितम्बिनीनाम् ।
अतिरस परिमुक्त कञ्चुलीके
परिचय हृद्यतरे कुचे न्यलैषीः ॥ 84-5

 

Play आउदिओ > डसकम् 84 (1- 5)
रिपुजनकलहैः पुनः पुनर्मे
समुपगतैरियती विलम्बना(a)भूत् ।
इति कृत परिरम्भणे त्वयि द्राक्
ati vivashaa khalu raadhikaa nililye || 84-6

 

apagata viraha vyathaastadaa taa
रहसि विधाय ददाथ तत्त्वबोधम् ।
परमसुखचिदात्मको(a)हमात्मेत्युदयतु
वः स्फुटमेव चेतसीति ॥ 84-7

 

सुखरस परिमिश्रितो वियोगः
किमपि पुरा(a)भवदुद्धवोपदेशैः ।
समभवदमुतः परन्तु तासां
paramasukhaikya mayii bhavadvichintaa || 84-8

 

munivara nivahaistavaatha pitraa
दुरित शमाय शुभानि पृच्छ्यमानैः ।
त्वयि सति किमिदं शुभान्तरैः
ityuruhasitairapi yaajitastadaa(a)sau || 84-9

 

sumahati yajane vitaayamaane
प्रमुदित मित्रजने सहैव गोपाः ।
यदुजन महितासित्रमास मात्रं
भवदनुषन्गरसं पुरेव भेजुः ॥ 84-10

 

व्यपगम समये समेत्य राधां
दृढ मुपगूह्य निरीक्ष्य वीतखेदाम् ।
प्रमुदित हृदयः पुरं प्रयातः
पवनपुरेश्वर पाहि मां गदेभ्यः ॥ 84-11

 

Play Audio > Dasakam 84 (6-11)

 

Dasakam: 85 — Jarasandha and Shishupal Slain

 
ततो मगध भूभृता चिरनिरोध सन्क्लेशितं
शताष्टकयुता युतद्वितयमीश भूमीभृताम् ।
अनाथ शरणाय ते कमपि पूरुषं प्राहिणोत्
अयाचत स मागध क्षपणमेव किं भूयसा ॥ 85-1

 

यियासुरभिमागधं तदनु नारदोदीरितात्
युधिष्ठिर मखोद्यमात् उभयकार्य पर्याकुलः ।
विरुद्धजयिनो(a)ध्वरात् उभय सिद्धिरित्युद्धवे
शशम्सुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ 85-2

 

अशेषदयितायुते त्वयि समागते धर्मजो
विजित्य सहजैर्महीं भवदपान्ग सन्वर्धितैः ।
श्रियं निरुपमां वहन्नहह भक्तदासायितं
bhavantamayi maagadhe prahitavaan sabhiimaarjunam || 85-3

 

गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो
ययाच समरोत्सवन्द्विजमिषेण तं मागधम् ।
अपूर्ण सुकृतं त्वमुं पवनजेन सन्ग्रामयन्
निरीक्ष्य सह जिष्णुना त्वमपि राज्ययुध्वा स्थितः ॥ 85-4

 

अशान्त समरोद्धतं विटप पाटनासन्ज्ञया
निपात्य जरसः सुतं पवनजेन निष्पाटितम् ।
विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां
दिदेशिथ गतस्पृहानपि च धर्म गुप्त्यै भुवः ॥ 85-5

 

प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं
प्रसन्न भृतकी भवत् सकल राजकव्याकुलम् ।
त्वमप्ययि जगत्पते द्विजपदावने जादिकं
चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ 85-6

 

ततः सवन कर्मणि प्रवरमग्रपूजाविधिं
विचार्य सहदेव वागनुगतः स धर्मात्मजः ।
vyadhatta bhavate mudaa sadasi vishvabhuutaatmane
तदा ससुर मानुषं भुवनमेव तृप्तिं दधौ ॥ 85-7

 

ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो
सभाजयति को जडः पशुपदुर्दुरूटं वटुम् ।
इति त्वयि च दुर्वचो वितति मुद्वमन्नासनात्
उदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ 85-8

निवार्य निजपक्षगानभिमुखस्य विद्वेषिणः
त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा ।
जनुसित्रतय लब्धया सततचिन्तया शुद्धधीः
त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ 85-9

 

ततः सुमहिते त्वया क्रतुवरे निरूढे जनो
ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् ।
खलः स तु सुयोधनो धुतमनाः सपत्नश्रिया
मयार्पित सभामुखे स्थलजलभ्रमादभ्रमीत् ॥ 85-10

 

तदा हसितमुत्थितं द्रुपदनन्दना भीमयोः
अपान्गकलया विभो किमपि तावदुज्जृम्भयन् ।
धराभर निराकृतौ सपदि नाम बीजं वपन्
janaardana marutpuriinilaya paahi maamaamayaat || 85-11

 

Play Audio > Dasakam 85 (1- 11)

 

Dasakam: 86 — Mahabharata War

 
साल्वो भैष्मी विवाहे यदुबलविजितः चन्द्रचूडाद्विमानं
विन्दन् सौभं समायी त्वयि वसति कुरूम्स्त्वत्पुरीमभ्यभान्क्षीत् ।
प्रद्युम्नस्तं निरुन्धन्निखिलयदुभटैर्न्यग्रहीदुग्र वीर्यं
तस्यामात्यं द्युमन्तं व्यजनि च समरः सप्तविम्शत्यहान्तम् ॥ 86-1

 

तावत्त्वं रामशाली त्वरितमुपगतः खण्डित प्रायसैन्यं
सौभेशं तं न्यरुन्धाः स च किल गदयाशार्न्गमभ्रम्शयत्ते ।
मायातातं व्यहिम्सीदपि तव पुरतस्तत्त्वयापि क्षणार्धं
नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥ 86-2

 

क्षिप्त्वा सौभं गदा चूर्णितमुदकनिधौ मन्क्षु साल्वे(a)पि चक्रेणोत्कृ^
इत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुन्चद्गदां ते ।
कौमोदक्या हतो(a)सावपि सुकृतनिधिश्चैद्यवत् प्रापदैक्यं
सर्वेषामेष पूर्वं त्वयि धृत मनसां मोक्षणार्थो(a)वतारः ॥ 86-3

 

त्वय्यायाते(a)थ जाते किल कुरुसदसि द्यूतके सन्यतायाः
क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् ।
अन्नान्त प्राप्त शर्वाम्शज मुनि चकित द्रौपदी चिन्तितो(a)थ
प्राप्तः शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥ 86-4

 

युद्धोद्योगे(a)थ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः
कौरव्ये दत्तसैन्यः करिपुरमगमो दौत्यकृत् पाण्डवार्थम् ।
भीष्मद्रोणादि मान्ये तव खलु वचने धिक्कृते कौरवेण
व्यावृण्वन् विश्वरूपं मुनि सदसि पुरीं क्षोभयित्वागतो(a)भूः ॥ 86-5

 

Play आउदिओ > डसकम् 86 (1- 5)
जिष्णोस्त्वं कृष्ण सूतः खलु समरमुखे बन्धुघाते दयालुं
खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोयमात्मा ।
को वध्यः को(a)त्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा
धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥ 86-6

 

भक्तोत्तम्सेथ भीष्मे तव धरणि भरक्षेप कृत्यैकसक्ते
नित्यं नित्यं विभिन्दत्ययुतसमधिकं प्राप्तसादे च पार्थे ।
निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन् क्रोधशालीवाधावन्
प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥ 86-7

 

युद्धे द्रोणस्य हस्ति स्थिररण भगदत्तेरितं वैष्णवास्त्रं
वक्षस्याधत्त चक्रस्थगित रवि महाः प्रार्दयत् सिन्धुराजम् ।
नागास्त्रे कर्णमुक्ते क्षितिमवनमयन् केवलं कृत्तमौलिं
तत्रे तत्रापि पार्थं किमिव नहि भवान् पाण्डवानामकार्षीत् ॥ 86-8

 

युद्धादौ तीर्थगामी स खलु हलधरो नैमिश क्षेत्रमृच्छन्
अप्रत्युत्थायि सूतक्षय कृदथ सुतं तत्पदे कल्पयित्वा ।
यज्ञघ्नं वल्कलं पर्वणि परिदलयन् स्नाततीर्थो रणान्ते
सम्प्राप्तो भीमदुर्योधन रणमशमं वीक्ष्य यातः पुरीं ते ॥ 86-9

 

सम्सुप्त द्रौपदेय क्षपण हत धियं द्रौणिमेत्य त्वदुक्त्या
तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जह्रे ।
उच्छित्यै पाण्डवानां पुनरपि च विशत्युत्तरा गर्भमस्त्रे
रक्षन्नन्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो त्वम् ॥ 86-10

 

धर्मौघं धर्मसूनोरभिदध दखिलं छन्दमृत्युः स भीष्मः
त्वां पश्यन् भक्तिभूम्नैव हि सपदि ययौ निष्कल ब्रह्मभूयम् ।
सन्याज्याथाश्वमेधैसित्रभिरतिमहितैर्- धर्मजं पूर्णकामं
सम्प्राप्तो द्वारकां त्वं पवनपुरपते पाहि मां सर्व रोगात् ॥ 86-11

 

Play Audio > Dasakam 86 (6-11)

 

 

Dasakam: 87 — The Kuchela Episode

 
कुचेल नामा भवतः सतीर्थ्यतां
गतः स सान्दीपनि मन्दिरे द्विजः ।
त्वदेक रागेण धनादि निःस्पृहो
दिनानि निन्ये प्रशमी गृहाश्रमी ॥ 87-1

 

samaana shiilaapi tadiiya vallabhaa
तथैव नो चित्तजयं समेयुषी ।
कदाचिदूचे बत वृत्तिलब्धये
रमापतिः किं न सखा निषेव्यते ॥ 87-2

 

इतीरितो(a)यं प्रियया क्षुधा(a)(a)र्तया
जुगुप्समानो(a)पि धने मदावहे ।
तदा त्वदालोकन कौतुकाद्ययौ
वहन् पटान्ते पृथुकानुपायनम् ॥ 87-3

 

गतो(a)यमाश्चर्यमयीं भवत्पुरीं
गृहेषु शैब्याभवनं समेयिवान् ।
प्रविश्य वैकुण्ठमिवाप निर्वृतिं
तवाति सम्भावनया तु किं पुनः ॥ 87-4

 

प्रपूजितं तं प्रियया च वीजितं
करे गृहीत्वा(a)कथयः पुराकृतम् ।
यदिन्धनार्थं गुरुदारचोदितैः
अपर्तु वर्षं तदमर्षि कानने ॥ 87-5

 

Play आउदिओ > डसकम् 87 (1- 5)
त्रपाजुषो(a)स्मात्पृथुकं बलादथ
प्रगृह्य मुष्टौ सकृदाशिते त्वया ।
कृतं कृतं नन्वियतेति सम्भ्रमाद्
रमा किलोपेत्य करं रुरोध ते ॥ 87-6

 

भक्तेषु भक्तेन स मानितस्त्वया
पुरीं वसन्नेकनिशां महासुखम् ।
बतापरेद्युर्द्रविणं विना ययौ
विचित्ररूपस्तव खल्वनुग्रहः ॥ 87-7

 

यदिह्ययाचिष्य मदास्यदच्युतो
वदामि भार्यां किमिति व्रजन्नसौ ।
त्वदुक्ति लीलास्मित मग्नधीः पुनः
क्रमादपश्यन्मणि दीप्रमालयम् ॥ 87-8

 

किं मार्ग विभ्रम्श इति भ्रमन् क्षणं
गृहं प्रविष्टः स ददर्श वल्लभाम् ।
सखी परीतां मणिहेम भूषितां
बुबोध च त्वत्करुणां महाद्भुताम् ॥ 87-9

 

स रत्नशालासु वसन्नपि स्वयं
समुन्नमद्भक्ति भरो(a)मृतं ययौ ।
त्वमेवमापूरित भक्तवान्छितो
marutpuraadhiisha harasva me gadaan || 87-10

 

Play Audio > Dasakam 87 (6-10)

 

Dasakam: 88 — Santanagopalam

 
प्रागेवाचार्य पुत्राहृति निशमनया स्वीय षट्सूनुवीक्षां
कान्क्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् ।
धातुः शापाद्धिरण्यान्वितकशिपुभवान् शौरिजान् कम्सभग्नान्
आनीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः ॥ 88-1

 

श्रुतदेव इति श्रुतं द्विजेन्द्रं
बहुलाश्वं नृपतिन्च भक्तिपूर्णम् ।
युगपत्त्वमनुग्रहीतु कामो
मिथिलां प्रापिथ तापसैः समेतः ॥ 88-2

 

गच्छन् द्विमूर्तिरुभयोर्युगपन्निकेतम्
एकेन भूरिविभवैर्विहितोपचारः ।
अन्येन तद्दिन भृतैश्च फलौदनाद्यैः
तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥ 88-3

 

भूयो(a)थ द्वारवत्यां द्विजतनय मृतिं तत्प्रलापानपि त्वं
को वा दैवं निरुन्ध्यादिति किल कथयन् विश्ववोढा(a)प्यसो(a)ढाः ।
जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं
तत्त्वारूढां विधातुं परमतम पद पेरक्षणेनेति मन्ये ॥ 88-4

 

नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः
स्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थः ।
मैत्र्या तत्रोषितो(a)सौ नवमसुतमृतौ विप्रवर्यप्ररोदं
श्रुत्वा चक्रे प्रतिज्ञां अनुपहृतसुतः सन्निवेक्ष्ये कृशानुम् ॥ 88-5

 

Play आउदिओ > डसकम् 88 (1- 5)
मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रैः
रुन्धानः सूतिगेहं पुनरपि सहसा दृष्ट नष्टे कुमारे ।
याम्यामैन्द्रीं तथा(a)न्याः सुरवर नगरीर्विद्यया(a)(a)साद्य सद्यो
मोघोद्योगः पतिष्यन् हुतभुजि भवता सस्मितं वारितो(a)भूत् ॥ 88-6

 

सार्धं तेन प्रतीचीं दिशमति जविना स्यन्दनेनाभियातो
लोकालोकं व्यतीतस्तिमिर भरमथो चक्रधाम्ना निरुन्धन् ।
चक्राम्शुक्लिष्ट दृष्टिं स्थितमथ विजयं पश्य पश्येति वारां
पारे त्वं प्राददर्शः किमपि हि तमसां दूर दूरं पदं ते ॥ 88-7

 

तत्रासीनं भुजन्गाधिप शयनतले दिव्यभूषायुधाद्यैः
आवीतं पीतचेलं प्रतिनवजलद श्यामलं श्रीमदन्गम् ।
मूर्तीनामीशितारं परमिह तिसृणा मेकमर्थं श्रुतीनां
त्वामेव त्वं परात्मन् प्रियसख सहितो नेमिथ क्षेमरूपम् ॥ 88-8

 

युवां मामेव द्वावधिक विवृतान्तर्हिततया
विभिन्नौ सन्द्रष्टुं स्वयमह महार्षं द्विजसुतान् ।
नयेतं द्रागेतानिति खलु वितीर्णान् पुनरमून्
द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥ 88-9

 

एवं नानाविहारैर्जगदभिरमयन् वृष्णिवम्शं प्रपुष्णन्
ईजानो यज्ञभेदैः अतुलविहृतिभिः प्रीणयन्नेणनेत्राः ।
भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः
पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥ 88-10

 

प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसार्द्रः
तस्माल्लेभे कदाचित्खलु सुकृतनिधि स्त्वत्पिता तत्त्वबोधम् ।
bhaktaanaamagrayaayii sa cha khalu matimaan uddhavastvatta eva
प्राप्तो विज्ञानसारं स किलजनहितायाधुना(a)(a)स्ते बदर्याम् ॥ 88-11

 

सो(a)यं कृष्णावतारो जयति तव विभो यत्र सौहार्द भीति
स्नेह द्वेषानुराग प्रभृतिभिरतुलैरश्रमैर्योगभेदैः ।
आर्तिं तीर्त्वा समस्ताममृतपदमगुः सर्वतः सर्वलोकाः
स त्वं विश्वार्तिशान्त्यै पवनपुरपते भक्तिपूर्त्यै च भूयाः ॥ 88-12

 

Play Audio > Dasakam 88 (6-12)

 

Dasakam: 89 — Slaying of Vrkasura

 
रमाजाने जाने यदिह तव भक्तेषु विभवो
न सद्यः सम्पद्यस्तदिह मदकृत्त्वादशमिनाम् ।
प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं
प्रशान्तेषु क्षिप्रं न खलु भवदीयेच्युति कथा ॥ 89-1

 

सद्यः प्रसादरुषितान् विधिशन्करादीन्
केचिद्विभो निजगुणानुगुणं भजन्तः ।
भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या
स्पष्टं वृकासुर उदाहरणं किलास्मिन् ॥ 89-2

 

शकुनिजः स तु नारदमेकदा
त्वरित तोषमपृच्छदधीश्वरम् ।
स च दिदेश गिरीशमुपासितुं
न तु भवन्तमबन्धुमसाधुषु ॥ 89-3

 

तपस्तप्त्वा घोरं स खलु कुपितः सप्तमदिने
शिरश्छित्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः 89-4

 

मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत् सो(a)थरुद्रं
दैत्याद्भीत्या स्मदेवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं
दूरादेवाग्रतस्त्वं पटुवटु वपुषा तस्थिषे दानवाय ॥ 89-5

 

Play आउदिओ > डसकम् 89 (1- 5)
भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा
सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यन्गुलीमन्गमौलौ ।
इत्थं त्वद्वाक्य मूढः शिरसि कृतकरः सो(a)पतच्छिन्न पातं
भ्रम्शो ह्येवं परोपासितुरपि च गतिः शूलिनो(a)पि त्वमेव ॥ 89-6

 

भृगुं किल सरस्वतीनिकट वासिनस्तापसाः
त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् ।
अयं पुनरनादरादुदितरुद्धरोषे विधौ
हरे(a)पि च जिहिम्सिषौ गिरिजया धृते त्वामगात् ॥ 89-7

 

सुप्तं रमान्कभुवि पन्कजलोचनं त्वां
विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् ।
सर्वं क्षमस्व मुनिवर्य भवेत्सदा मे
त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ 89-8

 

निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत पुनश्च्युति दोषहीनं
सत्वोच्चयैक तनुमेव वयं भजामः ॥ 89-9

 

जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
स्तुतं विष्णो सच्चित्परमरस निर्द्वैतवपुषम् ।
परात्मानं भूमन् पशुप वनिता भाग्य निवहं
pariitaapashraantyai pavanapuravaasin paribhaje || 89-10

 

Play Audio > Dasakam 89 (6-10)

 

Dasakam: 90 — Aim of all Scriptures

 
वृक भृगु मुनि मोहिन्यम्बरीषादि वृत्तेषु
अयि तव हि महत्त्वं सर्वशर्वादि जैत्रम् ।
स्थितमिह परमात्मन् निष्कलार्वागभिन्नं
किमपि तदवभातं तद्धि रूपं तवैव ॥ 90-1

 

मूर्तित्रयेश्वर सदाशिव पञ्चकं यत्
प्राहुः परात्मवपुरेव सदाशिवो(a)स्मिन् ।
तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव
त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ 90-2

 

तत्रापि सात्त्विकतनुं तव विष्णुमाहुः
धाता तु सत्त्व विरलो रजसैव पूर्णः ।
सत्त्वोत्कटत्वमपि चास्ति तमो विकारचेष्टादिकं
च तव शन्करनाम्निमूर्तौ ॥ 90-3

 

तं च त्रिमूर्त्यतिगतं परपूरुषं त्वां
शर्वात्मना(a)पि खलु सर्व मयत्व हेतोः ।
shamsantyupaasana vidhau tadapi svatastu
त्वद्रूपमित्यति दृढं बहु नः प्रमाणम् ॥ 90-4

 

श्रीशन्करो(a)पि भगवान् सकलेषु तावत्
tvaameva maanayati yO na hi pakshapaatii |
त्वन्निष्ठमेव स हि नामसहस्रकादि
व्याख्यद्भवत्स्तुति परश्च गतिं गतोन्ते ॥ 90-5

 

Play Audio > Dasakam 90 (1- 5)
muurti trayaatigamuvaacha cha mantrashaastrasyaadau
कलायसुषुमं सकलेश्वरन्त्वाम् ।
ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा
त्वामेव तत्र सकलं निजगाद नान्यम् ॥ 90-6

 

समस्तसारे च पुराणसन्ग्रहे
विसम्शयं त्वन्महिमैव वर्ण्यते ।
त्रिमूर्तियुक् सत्यपदत्रिभागतः
परं पदं ते कथितं न शूलिनः ॥ 90-7

 

yad braahmakalpa iha bhaagavata dvitiiya
स्कन्धोदितं वपुरनावृतमीश धात्रे ।
तस्यैव नाम हरिशर्व मुखं जगाद
श्रीमाधवः शिवपरो(a)पि पुराणसारे ॥ 90-8

 

ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते
तेषां फलं हि दृढयैव तदीय भक्त्या ।
व्यासो हि तेन कृतवानधिकारिहेतोः
स्कान्दादिकेषु तव हानिवचो(a)र्थवादैः ॥ 90-9

 

bhuutaartha kiirti ranuvaada viruddha vaadau
त्रेधा(a)र्थवाद गतयः खलु रोचनार्थाः ।
स्कान्दादिकेषु बहवो(a)त्र विरुद्धवादाः
त्वत्तामसत्व परिभूत्युपशिक्षणाद्याः ॥ 90-10

 

यत्किञ्चिदप्यविदुषा(a)पि विभो मयोक्तं
तन्मन्त्र शास्त्र वचनाद्यभिदृष्टमेव ।
व्यासोक्तिसारमय भागवतोपगीत
क्लेशान् विधूय कुरु भक्तिभरं परात्मन् ॥ 90-11

 

Play Audio > Dasakam 90 (6-11)

 

Dasakam: 91 — The Path of Devotion

 
श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थ दृष्टेः
मर्तस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव ।
यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे
धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् ॥ 91-1

 

bhuuman kaayena vaachaa muhurapi manasaa tvadbalapreritaatmaa
यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि ।
जात्यापीह श्वपाकस्त्वयि निहित मनः कर्मवागिन्द्रियार्थ
प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥ 91-2

 

भीतिर्नाम द्वितीयाद्भवति ननु मनः कल्पितं च द्वितीयं
तेनैक्याभ्यास शीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् ।
माया विद्धेतु तस्मिन् पुनरपि न तथा भाति मायाधिनाथं
तत्त्वां भक्त्या महत्या सततमनुभजन्नीश भीतिं विजह्याम् ॥ 91-3

 

भक्तेरुत्पत्ति वॄद्धी तव चरणजुषां सन्गमेनैव पुम्साम्
आसाद्ये पुण्य भाजां श्रिय इव जगति श्रीमतां सन्गमेन ।
तत्सन्गो देव भूयान् मम खलु सततं तन्मुखादुन्मिषद्भिः
त्वन्माहात्म्य प्रकारैर्भवति च सुदृढा भक्तिरुद्धूत पापा ॥ 91-4

 

श्रेयो मार्गेषु भक्तावधिक बहुमतिर्जन्मकर्माणि भूयो
गायन् क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा ।
उद्यद्धासः कदाचित्कुहचिदपि रुदन् क्वापि गर्जन् प्रगायन्
उन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥ 91-5

 

Play आउदिओ > डसकम् 91 (1- 5)
भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान् मृगादीन्
मर्त्यान् मित्राणि शत्रूनपि यमितमतिः त्वन्मयान्यानमानि ।
त्वत्सेवायां हि सिद्ध्येन्मम तव कृपया भक्तिदार्ढ्यं विरागः
त्वत्तत्त्वस्यावबोधो(a)पि च भुवनपते यत्नभेदं विनैव ॥ 91-6

 

नो मुह्यन् क्षुत्तृडाद्यैर्भवसरणि भवैस्त्वन्निलीनाशयत्वात्
चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः ।
इष्टानिष्टेषुतुष्टि व्यसन विरहितो मायिकत्वावबोधात्
ज्योत्स्नाभिस्त्वन्नखेन्दोरधिक शिशिरितेनात्मना सन्चरेयम् ॥ 91-7

 

भूतेष्वेषु त्वदैक्य स्मृति समधिगतौ नाधिकारो(a)धुना चेत्
त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा ।
अर्चायां वा समर्चा कुतुकमुरुतरश्रद्धया वर्धतां मे
त्वत्सम्सेवी तथा(a)पि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ 91-8

 

आवृत्य त्वत्स्वरूपं क्षिति जल मरुदाद्यात्मना विक्षिपन्ती
जीवान् भूयिष्ठकर्मावलि विवश गतीन् दुःखजाले क्षिपन्ती ।
tvanmaayaa maa(a)bhibhuunmaamayi bhuvanapate kalpate tatprashaantyai
त्वत्पादे भक्तिरेवेत्यवददयि विभो सिद्धयोगी प्रबुद्धः ॥ 91-9

 

दुःखान्यालोक्य जन्तुष्वलमुदित विवेको(a)हमाचार्यवर्यात्
लब्ध्वा त्वद्रूपतत्त्वं गुण चरित कथाद्युद्भवद्भक्ति भूमा ।
मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे
तस्यायं पूर्वरन्गः पवनपुरपते नाशयाशेषरोगान् ॥ 91-10

 

Play Audio > Dasakam 91 (6-10)

 

Dasakam: 92 — Bhakti with Karma

 
वेदैः सर्वाणि कर्माण्यफल पर तया वर्णितानीति बुद्ध्वा
तानि त्वय्यर्पितान्येव हि समनुचरन्यानि नैष्कर्म्यमीश ।
मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचां प्रवृत्तिः
दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ 92-1

 

यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिम्
हृद्यां सत्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा ।
पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैः
नित्यम् वर्याम् सपर्याम् विदधदयि विभो त्वत्प्रसादम् भजेयम् ॥ 92-2

 

स्त्रीशूद्रास्त्वत्कथादि श्रवणविरहिता आसतां ते दयार्हाः
त्वत्पादासन्नयातान् द्विजकुलजनुषोहन्त शोचाम्यशान्तान् ।
वृत्त्यर्थम् ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो
दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशम् मा कृथामाम् ॥ 92-3

 

पापो(a)यं कृष्ण रामेत्यभिलपति निजं गूहितुं दुश्चरित्रं
nirlajjasyaasya vaachaa bahutara kathaniiyaani me vighnitaani |
भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधाम्स्ते
निन्दन्त्युच्चैर्हसन्ति त्वयिनिहितमतीम्स्तादृशं माकृथा माम् ॥ 92-4

 

श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभिः
त्रेतायां स्रुक्स्रुवाद्यन्कित मरुणतनुं यज्ञरूपं यजन्ते ।
सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलान्गम्
नीलं सन्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वाम् भजन्ते ॥ 92-5

 

Play आउदिओ > डसकम् 92 (1- 5)
सो(a)यं कालेय कालो जयति मुररिपो यत्र सन्कीर्तनाद्यैः
निर्यत्नैरेव मार्गैरखिलद न चिरात् त्वत्प्रसादं भजन्ते ।
जातास्त्रेता कृतादौ अपि हि किल कलौ सम्भवं कामयन्ते
दैवात्तत्रैव जातान् विषय विषरसैर्मा विभो वञ्चयास्मान् ॥ 92-6

 

भक्तास्तावत्कलौ स्युर्द्रमिल भुवि ततो भूरिशस्तत्रचोच्चैः
कावेरीम् ताम्रपर्णीमनु किल कृतमालां च पुण्याम् प्रतीचीम् ।
हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चद्रसं त्वयि
आशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥ 92-7

 

दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित् परीक्षित्
हन्तुं व्याकृष्ट खड्गो(a)पि न विनिहतवान् सारवेदी गुणाम्शात् ।
त्वत्सेवाद्याशु सिद्ध्येदसदिह न तथा त्वत्परे चैष भीरुः
यत्तुप्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ 92-8

 

गन्गा गीता च गायत्र्यपि च तुलसिका गोपिका चन्दनं तत्
सालग्रामाभि पूजा परपुरुष तथैकादशी नामवर्णाः ।
एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसाद प्रवृद्ध्या
क्षिप्रं मुक्ति प्रदानीत्यभिदधुः ऋषयस्तेषु माम् सज्जयेथाः ॥ 92-9

 

देवर्षीणां पितॄणामपि च पुनरृणी किन्करो वा स भूमन्
यो(a)सौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।
तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वम्
तन्मे पापोत्थतापान् पवनपुरपते रुन्धि भक्तिं प्रणीयाः ॥ 92-10

 

Play Audio > Dasakam 92 (6-10)

 

Dasakam: 93 — Lessons from the 25 Gurus

 
बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् ।
नानात्वाद् भ्रान्तिजन्यात् सति खलु गुणदोषावबोधे विधिर्वा
व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥ 93-1

 

क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवः सन्त्यनन्तास्तेभ्यो
विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
तत्राप्यात्मा(a)(a)त्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेतास्तापोच्छित्तेरुपायं
स्मरति स हि सुहृत् स्वात्मवैरी ततो(a)न्यः ॥ 93-2

 

त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्ते(a)पि भूमन्
सर्वाक्रान्ता(a)पि भूमिर्नहि चलति ततस्सत्क्षमां शिक्षयेयम् ।
गृह्णीयामीश समीरात्
व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥ 93-3

 

स्वच्छः स्यां पावनो(a)हं मधुर उदकवद्वह्निवन्मा स्म गृह्णां
सर्वान्नीनो(a)पि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् ।
पुष्टिर्नष्टिः कलानां शशिन इव तनोर्नात्मनो(a)स्तीति विद्यां
तोयादिव्यस्तमार्ताण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥ 93-4

 

स्नेहाद्व्याधास्त पुत्र व्यसनमृत कपोतायितो मा स्म भूवं
प्राप्तं प्राश्नन् सहेय क्षुधमपि शयुवत् सिन्धुवत्स्यामगाधः ।
मापप्तं योषिदादौ शिखिनि शलभवत् भृन्गवत्सारभागी
भूयासं किन्तु तद्वद्धनचयनवशान्मा(a)हमीश प्रणेशम् ॥ 93-5

 

 

Play आउदिओ > डसकम् 93 (1- 5)
मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं
हर्ता(a)न्यस्तं हि माध्वी हर इव मृगवन्मा मुहं ग्राम्यगीतैः ।
नात्यासज्जेय भोज्ये झष इव बडिशे पिन्गलावन्निराशः
सुप्यां भर्तव्य योगात् कुरर इव विभो सामिषो(a)न्यैर्न हन्यै ॥ 93-6

 

वर्तेय त्यक्तमानः सुखमति शिशुवन्निस्सहायश्चरेयं
कन्याया एकशेषो वलय इव विभो वर्जितान्योन्यघोषः ।
त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायान घोषं
गेहेष्वन्य प्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ 93-7

 

त्वय्येव त्वत्कृतं तं क्षपयसि जगदित्यूर्ण नाभात्प्रतीयां
त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् ।
विड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिं
धत्ते सन्चिन्त्यमानो मम तु बहुरुजा पीडितो(a)यं विशेषात् ॥ 93-8

 

ही ही मे देहमोहं त्यज पवनपुराधीश यत्पेरमहेतोः
गेहे वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति ।
सो(a)यं वह्नेः शुनो वा परमिह परतः साम्प्रतं चाक्षिकर्ण
त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः को(a)पि न त्वत्पदाब्जे ॥ 93-9

 

दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपन्केरुहे पन्कजाक्ष ।
नूनं नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ॥ 93-10

 

Play Audio > Dasakam 93 (6-10)

 

Dasakam: 94 — Means of Enlightenment

 
शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं ते
शुद्धं देहेन्द्रियादि व्यपगतमखिल व्याप्तमावेदयन्ते ।
नानात्व स्थौल्य कार्श्यादि तु गुणज वपुः सन्गतो(a)ध्यासितं ते
वह्नेर्दारुप्रभेदेष्विवमहदणुता दीप्तता शान्ततादि ॥ 94-1

 

आचार्याख्याधर स्थारणि समनुमिलच्छिष्य रूपोत्तरार-
ण्यावेधोद्भासितेन स्फुटतर परिबोधाग्निना दह्यमाने ।
कर्मालीवासना तत्कृत तनुभुवन भ्रान्ति कान्तार पूरे
daahyaabhaavena vidyaashikhini cha virate tvanmayii khalvavasthaa || 94-2

 

एवं त्वत् प्राप्तितो(a)न्यो न हि खलु निखिलक्लेशहानेरुपायो
नैकान्तात्यन्तिकास्ते कृषिवदगद षाट्गुण्यषट्कर्मयोगाः ।
durvaikalyairakalyaa api nigamapathaa statphalaanyapyavaaptaa
मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान् विषादान् ॥ 94-3

 

त्वल्लोकादन्यलोकः क्वनु भयरहितो यत्परार्धद्वयान्ते
त्वद्भीतः सत्यलोके(a)पि न सुखवसतिः पद्मभूः पद्मनाभ ।
एवं भावे त्वधर्मार्जित बहुतमसां का कथा नारकाणां
तन्मे त्वं छिन्धि बन्धं वरद कृपणबन्धो कृपापूर सिन्धो ॥ 94-4

 

याथार्थ्यात् त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौ
माया विद्या तनुभ्यां तव तु विरचितौ स्वप्न बोधोपमौ तौ ।
बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको
भुन्क्ते देहद्रुमस्थो विषयफलरसान् नापरो निर्व्यथात्मा ॥ 94-5

 

Play आउदिओ > डसकम् 94 (1- 5)
जीवन्मुक्तत्वमेवं विधमिति वचसा किं फलं दूरदूरे
तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितो(a)न्यत् ।
तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं
येन स्याम् मन्क्षु किञ्चिद् गुरुवचन मिलत् त्वत्प्रबोधस्त्वदात्मा ॥ 94-6

 

शब्द ब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित्
कष्टं वन्ध्य श्रमास्ते चिरतरमिह गां बिभ्रते निष्प्रसूतिम् ।
यस्यां विश्वाभिरामाः सकलमलहरा दिव्यलीलावताराः
सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ 94-7

 

यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूमन्
एवं चानन्य भावस्त्वदनु भजनमेवाद्रिये चैद्यवैरिन् ।
त्वल्लिन्गानां त्वदन्घ्रि प्रियजनसदसां दर्शनस्पर्शनादिः
भूयान्मे त्वत्प्रपूजा नति नुति गुण कर्मानु कीर्त्यादरो(a)पि ॥ 94-8

 

यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासो(a)स्मि ते(a)हं
त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।
सूर्याग्नि ब्राह्मणात्मादिषु लसित चतुर्बाहुमाराधये त्वाम्
त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ 94-9

 

ऐक्यं ते दान होम व्र्रत नियम तपस्सान्ख्ययोगैर्दुरापं
त्वत्सन्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् ।
भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां
तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण वातालयेश ॥ 94-10

 

Play Audio > Dasakam 94 (6-10)

 

Dasakam: 95 — Dhyana Yoga

 
आदौ हैरण्यगर्भीं तनुमविकल जीवात्मिकामास्थितस्त्वं
जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने ।
तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन
छित्त्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव । 95-1

 

सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेपि भूमन्
भूयो(a)प्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा ।
चित्तं तावत् गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं
तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हम्सरूपी न्यगादीत् ॥ 95-2

 

सन्ति श्रेयाम्सि भूयाम्स्यपि रुचिभिदया कर्मिणां निर्मितानि
क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण तेभ्यो भवेयुः ।
त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां
त्वद्भक्त्यानन्द तुल्यः खलु विषय जुषां सम्मदः केन वा स्यात् ॥ 95-3

 

त्वद्भक्त्या तुष्टबुद्बेः सुखमिहचरतो विच्युताशस्य चाशाः
सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः ।
सो(a)यं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्याः
नाकान्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्ये(a)प्यनीहः ॥ 95-4

त्वद्भक्तो बाध्यमानो(a)पि च विषयरसैरिन्द्रियाशान्तिहेतोः
भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः ।
सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारु प्रपञ्चं
त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् ॥ 95-5

 

Play आउदिओ > डसकम् 95 (1- 5)
चित्तार्द्रीभावमुच्चैर्वपुषि च पुलकं हर्षबाष्पं च हित्वा
चित्तं शुध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः ।
त्वद्गाथास्वाद सिद्धाञ्जन सतत मरीमृज्यमानो(a)यमात्मा
चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथा(a)भ्यस्तया तर्ककोट्या ॥ 95-6

 

ध्यानं ते शीलयेयं समतनु सुख बद्धासनो नासिकाग्र
न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम् ।
ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनः सन्विचिन्त्योपरिष्टात्
तत्रस्थं भावये त्वां सजलजलधर श्यामलं कोमलान्गम् ॥ 95-7

 

आनीलश्लक्ष्ण केशं ज्वलितमकरसत्कुण्डलं मन्दहास
स्यन्दाद्रं कौस्तुभश्री परिगत वनमालोरुहाराभिरामम् ।
श्रीवत्सान्कं सुबाहुं मृदुलसदुदरं कान्चनच्छायचेलं
चारुस्निग्धोरुमम्भोरुहललित पदं भावये(a)हं भवन्तम् ॥ 95-8

 

सर्वान्गेष्वन्ग रन्गत्कुतुकमितिमुहुर्धारयन्नीश चित्तं
तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे ।
तत्रालीनं तु चेतः परमसुखचिदद्वैतरूपे वितन्वन्
अन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥ 95-9

 

इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्ट सम्सिद्धयस्ताः
दूरश्रुत्यादयो(a)पि ह्यहमहमिकया सम्पतेयुर्मुरारे ।
त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामये(a)हं
त्वामेवानन्दपूर्णं पवनपुरपते पाहि मां सर्वतापात् ॥ 95-10

 

Play Audio > Dasakam 95 (6-10)

 

Dasakam: 96 — Glories of the Lord

 
त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकारः
तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदो(a)पि ।
प्रह्लादो दानवानां पशुषुच सुरभिः पक्षिणां वैनतेयो
नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥ 96-1

 

ब्रह्मण्यानां बलिस्त्वं क्रतुषुच जपयज्ञो(a)सि वीरेषु पार्थो
भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् ।
नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव
त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित् प्रपञ्चे ॥ 96-2

 

धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या
कुर्वन्तो(a)न्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते ।
सत्तास्फूर्ति प्रियत्वात्मकमखिल पदार्थेषु भिन्नेष्वभिन्नं
निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ 96-3

 

ज्ञानं कर्मापि भक्तिसित्रतयमिह भवत्प्रापकं तत्र तावत्
निर्विण्णानामशेषे विषय इह भवेद् ज्ञानयोगे(a)धिकारः ।
सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ताः
नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ 96-4

 

ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते
तस्मात् तत्रैव जन्म स्पृहयति भगवन्नाकगो नारको वा ।
आविष्टं मां तु दैवाद् भवजलनिधि पोतायिते मर्त्य देहे
त्वं कृत्वा कर्णधारं गुरुमनुगुण वातायितस्तारयेथाः ॥ 96-5

 

Play आउदिओ > डसकम् 96 (1- 5)
अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञान लुब्धाः
क्लिश्यन्ते(a)तीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति ।
दूरस्थः कर्मयोगो(a)पि च परमफले नन्वयं भक्तियोगस्त्वामूलादेव
हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥ 96-6

 

ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वन्तु शृण्वन्
गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे ।
त्वद्ध्याने(a)पीहतुल्या पुनरसुकरता चित्तचाञ्चल्य हेतोः
अभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपा चारुताभ्याम् ॥ 96-7

 

निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
जातश्रद्धो(a)पि कामानयि भुवनपते नैव शक्नोमि हातुम् ।
तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजम्स्तान्
पुष्णीयां भक्तिमेव त्वयि हृदयगते मन्क्षु नन्क्ष्यन्ति सन्गाः ॥ 96-8

 

कश्चित् क्लेशार्जितार्थक्षय विमलमतिर्नुद्यमानो जनौघैः
प्रागेवं प्राहविप्रो न खलु मम जनः कालकर्मग्रहावा ।
चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत् सर्वकारीत्युक्त्वा
शान्तो गतस्त्वां मम च कुरु विभो तादृशीं चित्तशान्तिम् ॥ 96-9

 

ऐलःप्रागुर्वशीं प्रत्यतिविवशमनाःसेवमानश्चिरं तां
गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् ।
त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत् तद्वदुद्धूय सन्गं
भक्तोत्तम्सं क्रिया मां पवनपुरपते हन्त मे रुन्धि रोगान् ॥ 96-10

 

Play Audio > Dasakam 96 (6-10)

 

Dasakam: 97 — Markandeya

 
त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीन मध्योत्तमं यद्
ज्ञानं श्रद्धा च कर्ता वसतिरपि च सुखं कर्मचाहारभेदाः ।
त्वत्क्षेत्र त्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तुसर्वं
प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मन्क्षुसिद्धो भवेयम् ॥ 97-1

 

त्वय्येवन्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं
त्तद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् ।
दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान
स्पर्धासूयादि दोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥ 97-2

 

त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं
कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयो(a)हं चरेयम् ।
त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणाशः
तस्मात्सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोज्ञम् ॥ 97-3

 

तं चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायुः
दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् ।
मार्कण्डेयो हि पूर्वं गणकनिगदित द्वादशाब्दायुरुच्चैः
सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥ 97-4

 

मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा
तीरे निन्ये तपस्यन्नतुल सुखरतिः षट् तु मन्वन्तराणि ।
देवेन्द्रः सप्तमस्तं सुरयुवति मरुन्मन्मथैः मोहयिष्यन्
योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् कः ॥ 97-5

 

Play आउदिओ > डसकम् 97 (1- 5)
प्रीत्या नारायणाख्य स्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं
तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने ।
द्रष्टुं मायां त्वदीयां किल पुनरवृणोद् भक्तितृप्तान्तरात्मा
माया दुःखानभिज्ञस्तदपिमृगयते नूनमाश्चर्यहेतोः ॥ 97-6

 

याते त्वय्याशु वाताकुल जलदगलत् तोयपूर्णातिघूर्णत्
सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटीः ।
दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्य बालं
त्वामेव श्यामलान्गं वदनसरसिजन्यस्त पादान्गुलीकम् ॥ 97-7

 

दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः
श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् ।
भूयो(a)पि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैः
मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥ 97-8

 

गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रिय प्रेक्षणार्थी
सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतो(a)भूत् ।
एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मात्
मूर्ति त्रय्यात्मकस्त्वं ननु सकल नियन्तेति सुव्यक्तमासीत् ॥ 97-9

 

त्र्यम्शे(a)स्मिन् सत्यलोके विधिहरि पुरभिन्मन्दिराण्यूर्ध्व मूर्ध्वं
तेभ्यो(a)प्यूर्ध्वं तु माया विकृति विरहितो भाति वैकुण्ठलोकः ।
तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्ध सत्त्वैकरूपी
सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥ 97-10

 

Play Audio > Dasakam 97 (6-10)

 

Dasakam: 98 — Nishkala Brahma

 
यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एतद्यो(
a)स्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।
यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्राः
नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥ 98-1

 

जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्
लोकानामूतये यः स्वयमनुभजते तानि मायानुसारी ।
बिभ्रच्छक्तीररूपोपि च बहुतररूपो(a)वभात्यद्भुतात्मा
तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥ 98-2

 

नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न सित्रयं नो पुमाम्सं
न द्रव्यं कर्म जातिं गुणमपि सदसद्वा(a)पि ते रूपमाहुः ।
शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणा वृत्तितस्तत्
कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ 98-3

 

मायायां बिम्बितस्त्वं सृजसि महदहन्कार तन्मात्रभेदैः
भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसन्कल्प कल्पम् ।
भूयः सन्हृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या
गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥ 98-4

 

शब्द ब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपन्ति
त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् ।
वेदान्तैर्यत्तुगीतं पुरुषपरचिदात्माभिधं तत्तुतत्त्वं
प्रेक्षामात्रेण मूलप्रकृति विकृतिकृत् कृष्ण तस्मै नमस्ते ॥ 98-5

 

Play Audio > Dasakam 98 (1- 5)
sattvenaasattayaa vaa na cha khalu sadasattvena nirvaachyaruupaa
धत्ते या(a)सावविद्या गुण फणिमतिवद्विश्वदृश्यावभासम् ।
विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे
सम्सारारण्य सद्यस्त्रुटन परशुतामेति तस्मै नमस्ते ॥ 98-6

 

भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत्
तत्त्वे सन्ञ्चिन्त्यमाने स्फुरति तदधुना(a)प्यद्वितीयं वपुस्ते ।
स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वत्
विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥ 98-7

 

यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथा(a)न्ये
यद्भीताः पद्मजाद्याः पुनरुचित बलीनाहरन्ते(a)नुकालम् ।
येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात्
तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण कुर्म प्रणामम् ॥ 98-8

 

त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं
त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपं ।
तिस्रो(a)वस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमाक्रान्तविश्वं
त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ 98-9

 

सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं
निर्द्वन्द्वं निर्विकारं निखिलगुणगण व्यञ्जनाधारभूतम् ।
निर्मूलं निर्मलं तन्निरवधि महिमोल्लासि निर्लीनमन्तर्निस्सन्गानां
मुनीनां निरुपम परमानन्द सान्द्र प्रकाशम् ॥ 98-10

 

दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टि पर्वाभिवीतं
सम्भ्राम्यत् क्रूरवेगं क्षणमनु जगदाच्छिद्य सन्धावमानम् ।
चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं
विष्णो कारुण्य सिन्धो पवनपुरपते पाहि सर्वामयौघात् ॥ 98-11

 

Play Audio > Dasakam 98 (6-11)

 

Dasakam: 99 — In Praise of Lord’s Glory

 
विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते
यस्यैवान्घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।
यो(a)सौ विश्वानि धत्ते प्रिय मिह परमं धाम तस्याभियायां
तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥ 99-1

 

आद्यायाशेषकर्त्रे प्रतिनिमिष नवीनाय भर्त्रे विभूतेः
भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ ।
कृष्णाद्यं जन्म यो वा महदिह महतो वर्णयेत्सो(a)यमेव
प्रीतः पूर्णोयशोभिस्त्वरितम्- अभिसरेत् प्राप्यमन्ते पदं ते ॥ 99-2

 

हे स्तोतारः कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव
व्यक्तं वेदस्य सारं प्रणुवत जननोपात्त लीलाकथाभिः ।
जानन्तश्चास्य नामान्यखिलसुखकराणीति सन्कीर्तयध्वं
हे विष्णो कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥ 99-3

 

विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः सः धर्मानबध्नाद्
यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत् क्षेमकारी ।
ईक्षन्ते योगसिद्धाः परपदमनिशं यस्य सन्यक् प्रकाशं
विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥ 99-4

 

नो जातोजायमानो(a)पि च समधिगतस्त्वन्महिम्नो(a)वसानं
देव श्रेयाम्सि विद्वान् प्रतिमुहुरपि ते नाम शम्सामि विष्णो ।
तं त्वां सम्स्तौमि नानाविधनुति वचनैरस्य लोकत्रयस्याप्यूर्ध्वं
विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥ 99-5

 

Play आउदिओ > डसकम् 99 (1- 5)
आपः सृष्ट्यादि जन्याः प्रथममयि विभो गर्भदेशे दधुस्त्वां
yatra tvayyeva jiivaa jalashayana hare sangataa aikyamaapan |
तस्याजस्य प्रभो ते विनिहितमभवत् पद्ममेकं हि नाभौ
दिक् पत्रं यत्किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥ 99-6

 

हे लोका विष्णुरेतद् भुवनमजनयत्तन्न जानीथ यूयं
युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् ।
नीहार प्रख्य माया परिवृत मनसो मोहिता नामरूपैः
प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥ 99-7

 

मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं
तत् प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तान्तरे(a)पि।
भूतं भव्यं च सर्वं परपुरुष भवान् किञ्च देहेन्द्रियादिषु
आविष्टो ह्युद्गतत्वादमृतमुखरसं चानुभुन्क्षे त्वमेव ॥ 99-8

 

यत्तु त्रैलोक्यरूपं दधदपि च ततो निर्गतः अनन्तशुद्धज्~
नानात्मा वर्तसे त्वं तव खलु महिमा सो(a)पि तावान् किमन्यत् ।
स्तोकस्ते भाग एवाखिल भुवनतया दृश्यते त्र्यम्शकल्पं
भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ 99-9

 

अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं
व्यक्तं चाप्येतदेव स्फुटममृतरसाम्भोधि कल्लोलतुल्यम् ।
सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तीं
मूर्तिं ते सम्श्रये(a)हं पवनपुरपते पाहिमां कृष्ण रोगात् ॥ 99-10

 

Play Audio > Dasakam 99 (6-10)