Srimad Bhagavad Gita Recitation

Bagavad_Gita

Srimad Bhagavad Gita Recitation by Smt. Bharathi Sathyanarayana (Parasakthi Family Member)

Srimad Bhagavad Gita- Dhyana Sloka – Play Audio

Chapter 1 – Arjuna Visada Yoga

(Arjuna’s Dilemma)

 

dhṛitarāśhtra uvācha
dharma-kṣhetre kuru-kṣhetre samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāśhchaiva kimakurvata sañjaya ॥ 1॥

 

sañjaya uvācha
dṛiṣhṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā
āchāryamupasaṅgamya rājā vachanamabravīt ॥ 2॥

 

paśhyaitāṁ pāṇḍu-putrāṇām āchārya mahatīṁ chamūm
vyūḍhāṁ drupada-putreṇa tava śhiṣhyeṇa dhīmatā ॥ 3॥

 

atra śhūrā maheṣhvāsā bhīmārjuna-samā yudhi
yuyudhāno virāṭaśhcha drupadaśhcha mahā-rathaḥ ॥4॥

 

dhṛiṣhṭaketuśhchekitānaḥ kāśhirājaśhcha vīryavān
purujit kuntibhojaśhcha śhaibyaśhcha nara-puṅgavaḥ ॥ 5॥

 

Play Audio CH1: 1 – 5

 
yudhāmanyuśhcha vikrānta uttamaujāśhcha vīryavān
saubhadro draupadeyāśhcha sarva eva mahā-rathāḥ ॥6॥

 

asmākaṁ tu viśhiṣhṭā ye tānnibodha dwijottama
nāyakā mama sainyasya sanjñārthaṁ tānbravīmi te ॥7॥

 

bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ
aśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha ॥8॥

 

anye cha bahavaḥ śhūrā madarthe tyaktajīvitāḥ
nānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥ ॥ 9॥

 

aparyāptaṁ tadasmākaṁ balaṁ bhīṣhmābhirakṣhitam
paryāptaṁ tvidameteṣhāṁ balaṁ bhīmābhirakṣhitam ॥10॥

 

Play Audio CH1: 6 – 10 

 
ayaneṣhu cha sarveṣhu yathā-bhāgamavasthitāḥ
bhīṣhmamevābhirakṣhantu bhavantaḥ sarva eva hi ॥11॥

 

tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ
siṁha-nādaṁ vinadyochchaiḥ śhaṅkhaṁ dadhmau pratāpavān ॥12॥

 

tataḥ śhaṅkhāśhcha bheryaśhcha paṇavānaka-gomukhāḥ
sahasaivābhyahanyanta sa śhabdastumulo ’bhavat ॥13॥

 

tataḥ śhvetairhayairyukte mahati syandane sthitau
mādhavaḥ pāṇḍavaśhchaiva divyau śhaṅkhau pradadhmatuḥ ॥14॥

 

pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ
pauṇḍraṁ dadhmau mahā-śhaṅkhaṁ bhīma-karmā vṛikodaraḥ ॥15॥

 

Play Audio CH1: 11 – 15 

 
anantavijayaṁ rājā kuntī-putro yudhiṣhṭhiraḥ
nakulaḥ sahadevaśhcha sughoṣha-maṇipuṣhpakau ॥16॥

 

kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ
dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ ॥17॥

 

drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate
saubhadraśhcha mahā-bāhuḥ śhaṅkhāndadhmuḥ pṛithak pṛithak ॥18॥

 

sa ghoṣho dhārtarāṣhṭrāṇāṁ hṛidayāni vyadārayat
nabhaśhcha pṛithivīṁ chaiva tumulo nunādayan ॥19॥

 

atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥ
pravṛitte śhastra-sampāte dhanurudyamya pāṇḍavaḥ ॥ 20॥

 

Play Audio CH1: 16 – 20

 
hṛiṣhīkeśhaṁ tadā vākyam idam āha mahī-pate
arjuna uvācha
senayor ubhayor madhye rathaṁ sthāpaya me ’chyuta ॥ 21॥

 

yāvadetān nirīkṣhe ’haṁ yoddhu-kāmān avasthitān
kairmayā saha yoddhavyam asmin raṇa-samudyame ॥ 22॥

 

yotsyamānān avekṣhe ’haṁ ya ete ’tra samāgatāḥ
dhārtarāṣhṭrasya durbuddher yuddhe priya-chikīrṣhavaḥ ॥ 23॥

 

sañjaya uvācha
evam ukto hṛiṣhīkeśho guḍākeśhena bhārata
senayor ubhayor madhye sthāpayitvā rathottamam ॥ 24॥

 

bhīṣhma-droṇa-pramukhataḥ sarveṣhāṁ cha mahī-kṣhitām
uvācha pārtha paśhyaitān samavetān kurūn iti ॥ 25॥

 

Play Audio CH1: 21 – 25

 
tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān
āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā
śhvaśhurān suhṛidaśh chaiva senayor ubhayor api ॥ 26॥

 

tān samīkṣhya sa kaunteyaḥ sarvān bandhūn avasthitān
kṛipayā parayāviṣhṭo viṣhīdann idam abravīt ॥ 27॥

 

arjuna uvācha
dṛiṣhṭvemaṁ sva-janaṁ kṛiṣhṇa yuyutsuṁ samupasthitam ॥ 28॥

 

sīdanti mama gātrāṇi mukhaṁ cha pariśhuṣhyati
vepathuśh cha śharīre me roma-harṣhaśh cha jāyate ॥ 29॥

 

gāṇḍīvaṁ sraṁsate hastāt tvak chaiva paridahyate
na cha śhaknomy avasthātuṁ bhramatīva cha me manaḥ ॥ 30॥

 

Play Audio CH1: 26 – 30

nimittāni cha paśhyāmi viparītāni keśhava
na cha śhreyo ’nupaśhyāmi hatvā sva-janam āhave ॥ 31॥

 

na kāṅkṣhe vijayaṁ kṛiṣhṇa na cha rājyaṁ sukhāni cha
kiṁ no rājyena govinda kiṁ bhogair jīvitena vā ॥ 32॥

 

yeṣhām arthe kāṅkṣhitaṁ no rājyaṁ bhogāḥ sukhāni cha
ta ime ’vasthitā yuddhe prāṇāṁs tyaktvā dhanāni cha ॥ 33॥

 

āchāryāḥ pitaraḥ putrās tathaiva cha pitāmahāḥ
mātulāḥ śhvaśhurāḥ pautrāḥ śhyālāḥ sambandhinas tathā ॥34॥

 

etān na hantum ichchhāmi ghnato ’pi madhusūdana
api trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛite ॥ 35॥

 

 
Play Audio CH1: 31 – 35
nihatya dhārtarāṣhṭrān naḥ kā prītiḥ syāj janārdana
pāpam evāśhrayed asmān hatvaitān ātatāyinaḥ || 36 ||

 

tasmān nārhā vayaṁ hantuṁ dhārtarāṣhṭrān sa-bāndhavān
sva-janaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava ॥ 37॥

 

yady apy ete na paśhyanti lobhopahata-chetasaḥ
kula-kṣhaya-kṛitaṁ doṣhaṁ mitra-drohe cha pātakam ॥ 38॥

 

kathaṁ na jñeyam asmābhiḥ pāpād asmān nivartitum
kula-kṣhaya-kṛitaṁ doṣhaṁ prapaśhyadbhir janārdana ॥ 39॥

 

kula-kṣhaye praṇaśhyanti kula-dharmāḥ sanātanāḥ
dharme naṣhṭe kulaṁ kṛitsnam adharmo ’bhibhavaty uta ॥ 40॥
Play Audio CH1: 36-40
 
adharmābhibhavāt kṛiṣhṇa praduṣhyanti kula-striyaḥ
strīṣhu duṣhṭāsu vārṣhṇeya jāyate varṇa-saṅkaraḥ ॥ 41॥

 

saṅkaro narakāyaiva kula-ghnānāṁ kulasya cha
patanti pitaro hy eṣhāṁ lupta-piṇḍodaka-kriyāḥ ॥ 42॥

 

doṣhair etaiḥ kula-ghnānāṁ varṇa-saṅkara-kārakaiḥ
utsādyante jāti-dharmāḥ kula-dharmāśh cha śhāśhvatāḥ ॥ 43॥

 

utsanna-kula-dharmāṇāṁ manuṣhyāṇāṁ janārdana
narake ‘niyataṁ vāso bhavatītyanuśhuśhruma ॥ 44॥

 

aho bata mahat pāpaṁ kartuṁ vyavasitā vayam
yad rājya-sukha-lobhena hantuṁ sva-janam udyatāḥ ॥ 45॥

 

yadi mām apratīkāram aśhastraṁ śhastra-pāṇayaḥ
dhārtarāṣhṭrā raṇe hanyus tan me kṣhemataraṁ bhavet ॥ 46॥

 

sañjaya uvācha
evam uktvārjunaḥ saṅkhye rathopastha upāviśhat
visṛijya sa-śharaṁ chāpaṁ śhoka-saṁvigna-mānasaḥ ॥ 47॥
Play Audio CH1: 41-47

Chapter 2 - Sankhya Yoga ( Transcendental Knowledge )

sañjaya uvācha
taṁ tathā kṛipayāviṣhṭamaśhru pūrṇākulekṣhaṇam
viṣhīdantamidaṁ vākyam uvācha madhusūdanaḥ ॥1॥

 

śhrī bhagavān uvācha
kutastvā kaśhmalamidaṁ viṣhame samupasthitam
anārya-juṣhṭamaswargyam akīrti-karam arjuna ॥ 2॥

 

klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyate
kṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha parantapa ॥ 3॥

 

arjuna uvācha
kathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdana
iṣhubhiḥ pratiyotsyāmi pūjārhāvari-sūdana ॥ 4॥

 

gurūnahatvā hi mahānubhāvān
śhreyo bhoktuṁ bhaikṣhyamapīha loke
hatvārtha-kāmāṁstu gurūnihaiva
bhuñjīya bhogān rudhira-pradigdhān ॥ 5॥

 

Play Audio CH2: 1-5
na chaitadvidmaḥ kataranno garīyo
yadvā jayema yadi vā no jayeyuḥ
yāneva hatvā na jijīviṣhāmas
te ’vasthitāḥ pramukhe dhārtarāṣhṭrāḥ ॥ 6॥

 

kārpaṇya-doṣhopahata-svabhāvaḥ
pṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥ
yach-chhreyaḥ syānniśhchitaṁ brūhi tanme
śhiṣhyaste ’haṁ śhādhi māṁ tvāṁ prapannam ॥ 7॥

 

na hi prapaśhyāmi mamāpanudyād
yach-chhokam uchchhoṣhaṇam-indriyāṇām
avāpya bhūmāv-asapatnamṛiddhaṁ
rājyaṁ surāṇāmapi chādhipatyam ॥ 8॥

 

sañjaya uvācha
evam-uktvā hṛiṣhīkeśhaṁ guḍākeśhaḥ parantapa
na yotsya iti govindam uktvā tūṣhṇīṁ babhūva ha ॥ 9॥

 

tam-uvācha hṛiṣhīkeśhaḥ prahasanniva bhārata
senayorubhayor-madhye viṣhīdantam-idaṁ vachaḥ ॥ 10॥

 

Play Audio CH2: 6 – 10
śhrī bhagavān uvācha
aśhochyān-anvaśhochas-tvaṁ prajñā-vādānśh cha bhāṣhase
gatāsūn-agatāsūnśh-cha nānuśhochanti paṇḍitāḥ ॥ 11॥

 

na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ
na chaiva na bhaviṣhyāmaḥ sarve vayamataḥ param ॥ 12॥

 

dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā
tathā dehāntara-prāptir dhīras tatra na muhyati ॥ 13 ॥

 

mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥ
āgamāpāyino ’nityās tans-titikṣhasva bhārata ॥ 14 ॥

 

yaṁ hi na vyathayantyete puruṣhaṁ puruṣharṣhabha
sama-duḥkha-sukhaṁ dhīraṁ so ’mṛitatvāya kalpate ॥ 15 ॥

 

Play Audio CH2: 11 – 15
nāsato vidyate bhāvo nābhāvo vidyate sataḥ
ubhayorapi dṛiṣhṭo ’nta stvanayos tattva-darśhibhiḥ ॥ 16 ॥

 

avināśhi tu tadviddhi yena sarvam idaṁ tatam
vināśham avyayasyāsya na kaśhchit kartum arhati ॥ 17 ॥

 

antavanta ime dehā nityasyoktāḥ śharīriṇaḥ
anāśhino ’prameyasya tasmād yudhyasva bhārata ॥ 18 ॥

 

ya enaṁ vetti hantāraṁ yaśh chainaṁ manyate hatam
ubhau tau na vijānīto nāyaṁ hanti na hanyate ॥ 19 ॥

 

na jāyate mriyate vā kadāchin
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śhāśhvato ’yaṁ purāṇo
na hanyate hanyamāne śharīre ॥ 20 ॥

 

 
Play Audio CH2: 16 – 20
vedāvināśhinaṁ nityaṁ ya enam ajam avyayam
kathaṁ sa puruṣhaḥ pārtha kaṁ ghātayati hanti kam ॥ 21॥

 

vāsānsi jīrṇāni yathā vihāya
navāni gṛihṇāti naro ’parāṇi
tathā śharīrāṇi vihāya jīrṇānya
nyāni sanyāti navāni dehī ॥ 22॥

 

nainaṁ chhindanti śhastrāṇi nainaṁ dahati pāvakaḥ
na chainaṁ kledayantyāpo na śhoṣhayati mārutaḥ ॥ 23॥

 

achchhedyo ’yam adāhyo ’yam akledyo ’śhoṣhya eva cha
nityaḥ sarva-gataḥ sthāṇur achalo ’yaṁ sanātanaḥ ॥ 24॥

 

avyakto ’yam achintyo ’yam avikāryo ’yam uchyate
tasmādevaṁ viditvainaṁ nānuśhochitum arhasi ॥ 25॥
 
Play Audio CH2: 21 – 25
atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitam
tathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi ॥ 26॥

 

jātasya hi dhruvo mṛityur dhruvaṁ janma mṛitasya cha
tasmād aparihārye ’rthe na tvaṁ śhochitum arhasi ॥ 27॥

 

avyaktādīni bhūtāni vyakta-madhyāni bhārata
avyakta-nidhanānyeva tatra kā paridevanā ॥ 28॥

 

āśhcharya-vat paśhyati kaśhchid enan
āśhcharya-vad vadati tathaiva chānyaḥ
āśhcharya-vach chainam anyaḥ śhṛiṇoti
śhrutvāpyenaṁ veda na chaiva kaśhchit ॥ 29॥

 

dehī nityam avadhyo ’yaṁ dehe sarvasya bhārata
tasmāt sarvāṇi bhūtāni na tvaṁ śhochitum arhasi ॥ 30॥

 

Play Audio CH2: 26 – 30

 

swa-dharmam api chāvekṣhya na vikampitum arhasi
dharmyāddhi yuddhāch chhreyo ’nyat kṣhatriyasya na vidyate ॥ 31॥

 

yadṛichchhayā chopapannaṁ swarga-dvāram apāvṛitam
sukhinaḥ kṣhatriyāḥ pārtha labhante yuddham īdṛiśham ॥ 32॥

 

atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasi
tataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam avāpsyasi ॥ 33॥

 

akīrtiṁ chāpi bhūtāni
kathayiṣhyanti te ’vyayām
sambhāvitasya chākīrtir
maraṇād atirichyate ॥ 34॥

 

bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥ
yeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi lāghavam ॥ 35॥

 

Play Audio CH2: 31 – 35
avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥ
nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim ॥ 36॥

 

hato vā prāpsyasi swargaṁ jitvā vā bhokṣhyase mahīm
tasmād uttiṣhṭha kaunteya yuddhāya kṛita-niśhchayaḥ ॥ 37॥

 

sukha-duḥkhe same kṛitvā lābhālābhau jayājayau
tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi ॥ 38॥

 

eṣhā te ’bhihitā sānkhye
buddhir yoge tvimāṁ śhṛiṇu
buddhyā yukto yayā pārtha
karma-bandhaṁ prahāsyasi ॥ 39॥

 

nehābhikrama-nāśho ’sti pratyavāyo na vidyate
svalpam apyasya dharmasya trāyate mahato bhayāt ॥ 40॥

 

Play Audio CH 2: 36-40
vyavasāyātmikā buddhir ekeha kuru-nandana
bahu-śhākhā hyanantāśh cha buddhayo ’vyavasāyinām ॥41॥

 

yāmimāṁ puṣhpitāṁ vāchaṁ pravadanty-avipaśhchitaḥ
veda-vāda-ratāḥ pārtha nānyad astīti vādinaḥ ॥42॥

 

kāmātmānaḥ swarga-parā janma-karma-phala-pradām
kriyā-viśheṣha-bahulāṁ bhogaiśhwarya-gatiṁ prati ॥43॥

 

bhogaiśwvarya-prasaktānāṁ tayāpahṛita-chetasām
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ॥44॥

 

trai-guṇya-viṣhayā vedā nistrai-guṇyo bhavārjuna
nirdvandvo nitya-sattva-stho niryoga-kṣhema ātmavān ॥45॥
 
Play Audio CH 2: 41-45
yāvān artha udapāne sarvataḥ samplutodake
tāvānsarveṣhu vedeṣhu brāhmaṇasya vijānataḥ ॥46॥

 

karmaṇy-evādhikāras te mā phaleṣhu kadāchana
mā karma-phala-hetur bhūr mā te saṅgo ’stvakarmaṇi ॥47॥

 

yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya
siddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga uchyate ॥48॥

 

dūreṇa hy-avaraṁ karma buddhi-yogād dhanañjaya
buddhau śharaṇam anvichchha kṛipaṇāḥ phala-hetavaḥ ॥49॥

 

buddhi-yukto jahātīha ubhe sukṛita-duṣhkṛite
tasmād yogāya yujyasva yogaḥ karmasu kauśhalam ॥50॥
 
Play Audio CH 2: 46-50
karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣhiṇaḥ
janma-bandha-vinirmuktāḥ padaṁ gachchhanty-anāmayam ॥51॥

 

yadā te moha-kalilaṁ buddhir vyatitariṣhyati
tadā gantāsi nirvedaṁ śhrotavyasya śhrutasya cha ॥52॥

 

śhruti-vipratipannā te yadā sthāsyati niśhchalā
samādhāv-achalā buddhis tadā yogam avāpsyasi ॥53॥

 

arjuna uvācha
sthita-prajñasya kā bhāṣhā samādhi-sthasya keśhava
sthita-dhīḥ kiṁ prabhāṣheta kim āsīta vrajeta kim ॥54॥

 

śhrī bhagavān uvācha
prajahāti yadā kāmān sarvān pārtha mano-gatān
ātmany-evātmanā tuṣhṭaḥ sthita-prajñas tadochyate ॥55॥
 
Play Audio CH 2: 51-55
śhrī bhagavān uvācha
prajahāti yadā kāmān sarvān pārtha mano-gatān
ātmany-evātmanā tuṣhṭaḥ sthita-prajñas tadochyate ॥55॥

 

duḥkheṣhv-anudvigna-manāḥ sukheṣhu vigata-spṛihaḥ
vīta-rāga-bhaya-krodhaḥ sthita-dhīr munir uchyate ॥56॥

 

yaḥ sarvatrānabhisnehas tat tat prāpya śhubhāśhubham
nābhinandati na dveṣhṭi tasya prajñā pratiṣhṭhitā ॥ 57॥

 

yadā sanharate chāyaṁ kūrmo ’ṅgānīva sarvaśhaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā ॥ 58॥

 

viṣhayā vinivartante nirāhārasya dehinaḥ
rasa-varjaṁ raso ’pyasya paraṁ dṛiṣhṭvā nivartate ॥ 59॥

 

yatato hyapi kaunteya puruṣhasya vipaśhchitaḥ
indriyāṇi pramāthīni haranti prasabhaṁ manaḥ ॥ 60॥

 

Play Audio CH 2: 56-60
tāni sarvāṇi sanyamya yukta āsīta mat-paraḥ
vaśhe hi yasyendriyāṇi tasya prajñā pratiṣhṭhitā ॥61॥

 

dhyāyato viṣhayān puṁsaḥ saṅgas teṣhūpajāyate
saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate ॥62॥

 

krodhād bhavati sammohaḥ sammohāt smṛiti-vibhramaḥ
smṛiti-bhranśhād buddhi-nāśho buddhi-nāśhāt praṇaśhyati ॥63॥

 

rāga-dveṣha-viyuktais tu viṣhayān indriyaiśh charan
ātma-vaśhyair-vidheyātmā prasādam adhigachchhati ॥64॥

 

prasāde sarva-duḥkhānāṁ hānir asyopajāyate
prasanna-chetaso hyāśhu buddhiḥ paryavatiṣhṭhate ॥65॥
 
Play Audio CH 2: 61-65
nāsti buddhir-ayuktasya na chāyuktasya bhāvanā
na chābhāvayataḥ śhāntir aśhāntasya kutaḥ sukham ॥66॥

 

indriyāṇāṁ hi charatāṁ yan mano ’nuvidhīyate
tadasya harati prajñāṁ vāyur nāvam ivāmbhasi ॥67॥

 

tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā ॥68॥

 

yā niśhā sarva-bhūtānāṁ tasyāṁ jāgarti sanyamī
yasyāṁ jāgrati bhūtāni sā niśhā paśhyato muneḥ ॥69॥

 

āpūryamāṇam achala-pratiṣhṭhaṁ
samudram āpaḥ praviśhanti yadvat
tadvat kāmā yaṁ praviśhanti sarve
sa śhāntim āpnoti na kāma-kāmī ॥70॥

 

vihāya kāmān yaḥ sarvān pumānśh charati niḥspṛihaḥ
nirmamo nirahankāraḥ sa śhāntim adhigachchhati ॥71॥

 

eṣhā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati
sthitvāsyām anta-kāle ’pi brahma-nirvāṇam ṛichchhati ॥72॥

 

Play Audio CH2: 66-72

 

Chapter 3 - Karma Yoga ( Path of Selfless Service )

arjuna uvācha
jyāyasī chet karmaṇas te matā buddhir janārdana
tat kiṁ karmaṇi ghore māṁ niyojayasi keśhava ॥1॥

 

vyāmiśhreṇeva vākyena buddhiṁ mohayasīva me
tad ekaṁ vada niśhchitya yena śhreyo ’ham āpnuyām ॥2॥

 

śhrī bhagavān uvācha
loke’smin dvi-vidhā niṣhṭhā purā proktā mayānagha
jñāna-yogena sāṅkhyānāṁ karma-yogena yoginām ॥3॥

 

na karmaṇām anārambhān naiṣhkarmyaṁ puruṣho ’śhnute
na cha sannyasanād eva siddhiṁ samadhigachchhati ॥4॥

 

na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛit
kāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair guṇaiḥ ॥5॥

 

Play Audio CH3: 1-5
karmendriyāṇi sanyamya ya āste manasā smaran
indriyārthān vimūḍhātmā mithyāchāraḥ sa uchyate ॥ 6॥

 

yas tvindriyāṇi manasā niyamyārabhate ’rjuna
karmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate ॥ 7॥

 

niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ
śharīra-yātrāpi cha te na prasiddhyed akarmaṇaḥ ॥ 8 ॥

 

yajñārthāt karmaṇo ’nyatra loko ’yaṁ karma-bandhanaḥ
tad-arthaṁ karma kaunteya mukta-saṅgaḥ samāchara ॥ 9 ॥

 

saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ
anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk ॥ 10 ॥
 
Play Audio CH3: 6-10
karmendriyāṇi sanyamya ya āste manasā smaran
indriyārthān vimūḍhātmā mithyāchāraḥ sa uchyate ॥11॥

 

iṣhṭān bhogān hi vo devā dāsyante yajña-bhāvitāḥ
tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ ॥12॥

 

yajña-śhiṣhṭāśhinaḥ santo muchyante sarva-kilbiṣhaiḥ
bhuñjate te tvaghaṁ pāpā ye pachantyātma-kāraṇāt ॥13॥

 

annād bhavanti bhūtāni parjanyād anna-sambhavaḥ
yajñād bhavati parjanyo yajñaḥ karma-samudbhavaḥ ॥14॥

 

karma brahmodbhavaṁ viddhi brahmākṣhara-samudbhavam
tasmāt sarva-gataṁ brahma nityaṁ yajñe pratiṣhṭhitam ॥15॥
 
Play Audio CH3: 11-15
evaṁ pravartitaṁ chakraṁ nānuvartayatīha yaḥ
aghāyur indriyārāmo moghaṁ pārtha sa jīvati ॥16॥

 

yas tvātma-ratir eva syād ātma-tṛiptaśh cha mānavaḥ
ātmanyeva cha santuṣhṭas tasya kāryaṁ na vidyate ॥17॥

 

naiva tasya kṛitenārtho nākṛiteneha kaśhchana
na chāsya sarva-bhūteṣhu kaśhchid artha-vyapāśhrayaḥ ॥18॥

 

tasmād asaktaḥ satataṁ kāryaṁ karma samāchara
asakto hyācharan karma param āpnoti pūruṣhaḥ ॥19॥

 

karmaṇaiva hi sansiddhim āsthitā janakādayaḥ
loka-saṅgraham evāpi sampaśhyan kartum arha ॥20॥
 
Play Audio CH3: 16-20
yad yad ācharati śhreṣhṭhas tat tad evetaro janaḥ
sa yat pramāṇaṁ kurute lokas tad anuvartate ॥21॥

 

na me pārthāsti kartavyaṁ triṣhu lokeṣhu kiñchana
nānavāptam avāptavyaṁ varta eva cha karmaṇi ॥22॥

 

yadi hyahaṁ na varteyaṁ jātu karmaṇyatandritaḥ
mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ ॥23॥

 

utsīdeyur ime lokā na kuryāṁ karma ched aham
sankarasya cha kartā syām upahanyām imāḥ prajāḥ ॥24॥

 

saktāḥ karmaṇyavidvānso yathā kurvanti bhārata
kuryād vidvāns tathāsaktaśh chikīrṣhur loka-saṅgraham ॥25॥
 
Play Audio CH3: 21-25
na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām
joṣhayet sarva-karmāṇi vidvān yuktaḥ samācharan ॥26॥

 

prakṛiteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśhaḥ
ahankāra-vimūḍhātmā kartāham iti manyate ॥27॥

 

tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ
guṇā guṇeṣhu vartanta iti matvā na sajjate ॥28॥

 

prakṛiter guṇa-sammūḍhāḥ sajjante guṇa-karmasu
tān akṛitsna-vido mandān kṛitsna-vin na vichālayet ॥29॥

 

mayi sarvāṇi karmāṇi sannyasyādhyātma-chetasā
nirāśhīr nirmamo bhūtvā yudhyasva vigata-jvaraḥ ॥30॥
 
Play Audio CH3: 26-30
ye me matam idaṁ nityam anutiṣhṭhanti mānavāḥ
śhraddhāvanto ’nasūyanto muchyante te ’pi karmabhiḥ ॥31॥

 

ye tvetad abhyasūyanto nānutiṣhṭhanti me matam
sarva-jñāna-vimūḍhāns tān viddhi naṣhṭān achetasaḥ ॥32॥

 


sadṛiśhaṁ cheṣhṭate svasyāḥ prakṛiter jñānavān api
prakṛitiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣhyati ॥33॥

 

indriyasyendriyasyārthe rāga-dveṣhau vyavasthitau
tayor na vaśham āgachchhet tau hyasya paripanthinau ॥34॥

 

śhreyān swa-dharmo viguṇaḥ para-dharmāt sv-anuṣhṭhitāt
swa-dharme nidhanaṁ śhreyaḥ para-dharmo bhayāvahaḥ ॥35॥
 
Play Audio CH3: 31-35
arjuna uvācha
atha kena prayukto ’yaṁ pāpaṁ charati pūruṣhaḥ
anichchhann api vārṣhṇeya balād iva niyojitaḥ ॥36॥

 

śhrī bhagavān uvācha
kāma eṣha krodha eṣha rajo-guṇa-samudbhavaḥ
mahāśhano mahā-pāpmā viddhyenam iha vairiṇam ॥37॥

 

dhūmenāvriyate vahnir yathādarśho malena cha
yatholbenāvṛito garbhas tathā tenedam āvṛitam ॥38॥

 

āvṛitaṁ jñānam etena jñānino nitya-vairiṇā
kāma-rūpeṇa kaunteya duṣhpūreṇānalena cha ॥39॥

 

indriyāṇi mano buddhir asyādhiṣhṭhānam uchyate
etair vimohayatyeṣha jñānam āvṛitya dehinam ॥40॥

 

tasmāt tvam indriyāṇyādau niyamya bharatarṣhabha
pāpmānaṁ prajahi hyenaṁ jñāna-vijñāna-nāśhanam ॥41॥

 

indriyāṇi parāṇyāhur indriyebhyaḥ paraṁ manaḥ
manasas tu parā buddhir yo buddheḥ paratas tu saḥ ॥42॥

 

evaṁ buddheḥ paraṁ buddhvā sanstabhyātmānam ātmanā
jahi śhatruṁ mahā-bāho kāma-rūpaṁ durāsadam ॥43॥
 
Play Audio CH3: 36-43

 

Chapter 4 - Jnana Karma Sanyasa Yoga

( Path of Knowledge and the Disciplines of Action )

śhrī bhagavān uvācha
imaṁ vivasvate yogaṁ proktavān aham avyayam
vivasvān manave prāha manur ikṣhvākave ’bravīt ॥1॥

 

evaṁ paramparā-prāptam imaṁ rājarṣhayo viduḥ
sa kāleneha mahatā yogo naṣhṭaḥ parantapa ॥ 2॥

 

sa evāyaṁ mayā te ’dya yogaḥ proktaḥ purātanaḥ
bhakto ’si me sakhā cheti rahasyaṁ hyetad uttamam ॥3॥

arjuna uvācha
aparaṁ bhavato janma paraṁ janma vivasvataḥ
katham etad vijānīyāṁ tvam ādau proktavān iti ॥ 4॥

 

śhrī bhagavān uvācha
bahūni me vyatītāni janmāni tava chārjuna
tānyahaṁ veda sarvāṇi na tvaṁ vettha paranta ॥ 5॥
 
Play Audio CH4: 1-5
ajo ’pi sannavyayātmā bhūtānām īśhvaro ’pi san
prakṛitiṁ svām adhiṣhṭhāya sambhavāmyātma-māyayā ॥ 6॥

 

yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaṁ sṛijāmyaham ॥7॥

 

paritrāṇāya sādhūnāṁ vināśhāya cha duṣhkṛitām
dharma-sansthāpanārthāya sambhavāmi yuge yuge ॥8॥

 

janma karma cha me divyam evaṁ yo vetti tattvataḥ
tyaktvā dehaṁ punar janma naiti mām eti so ’rjuna ॥ 9॥

 

vīta-rāga-bhaya-krodhā man-mayā mām upāśhritāḥ
bahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ ॥10॥
 
Play Audio CH4: 6-10
ye yathā māṁ prapadyante tāns tathaiva bhajāmyaham
mama vartmānuvartante manuṣhyāḥ pārtha sarvaśhaḥ ॥11॥

 

kāṅkṣhantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ
kṣhipraṁ hi mānuṣhe loke siddhir bhavati karmajā ॥12॥

 

chātur-varṇyaṁ mayā sṛiṣhṭaṁ guṇa-karma-vibhāgaśhaḥ
tasya kartāram api māṁ viddhyakartāram avyayam ॥13॥

 

na māṁ karmāṇi limpanti na me karma-phale spṛihā
iti māṁ yo ’bhijānāti karmabhir na sa badhyate ॥14॥

 

evaṁ jñātvā kṛitaṁ karma pūrvair api mumukṣhubhiḥ
kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛitam ॥15॥
 
Play Audio CH4: 11-15
kiṁ karma kim akarmeti kavayo ’pyatra mohitāḥ
tat te karma pravakṣhyāmi yaj jñātvā mokṣhyase ’śhubhāt ॥16॥

 

karmaṇo hyapi boddhavyaṁ boddhavyaṁ cha vikarmaṇaḥ
akarmaṇaśh cha boddhavyaṁ gahanā karmaṇo gatiḥ ॥17॥

 

karmaṇyakarma yaḥ paśhyed akarmaṇi cha karma yaḥ
sa buddhimān manuṣhyeṣhu sa yuktaḥ kṛitsna-karma-kṛit ॥18॥

 

yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥ
jñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ budhāḥ ॥19॥

 

tyaktvā karma-phalāsaṅgaṁ nitya-tṛipto nirāśhrayaḥ
karmaṇyabhipravṛitto ’pi naiva kiñchit karoti saḥ ॥20॥
 
Play Audio CH4: 16-20
nirāśhīr yata-chittātmā tyakta-sarva-parigrahaḥ
śhārīraṁ kevalaṁ karma kurvan nāpnoti kilbiṣham ॥21॥

 

yadṛichchhā-lābha-santuṣhṭo dvandvātīto vimatsaraḥ
samaḥ siddhāvasiddhau cha kṛitvāpi na nibadhyate ॥22॥

 

gata-saṅgasya muktasya jñānāvasthita-chetasaḥ
yajñāyācharataḥ karma samagraṁ pravilīyate ॥23॥

 

brahmārpaṇaṁ brahma havir brahmāgnau brahmaṇā hutam
brahmaiva tena gantavyaṁ brahma-karma-samādhinā ॥24॥

 

daivam evāpare yajñaṁ yoginaḥ paryupāsate
brahmāgnāvapare yajñaṁ yajñenaivopajuhvati ॥25॥
 
Play Audio CH4: 21-25
daivam evāpare yajñaṁ yoginaḥ paryupāsate
brahmāgnāvapare yajñaṁ yajñenaivopajuhvati ॥25॥

 

śhrotrādīnīndriyāṇyanye sanyamāgniṣhu juhvati
śhabdādīn viṣhayānanya indriyāgniṣhu juhvati ॥ 26॥

 

sarvāṇīndriya-karmāṇi prāṇa-karmāṇi chāpare
ātma-sanyama-yogāgnau juhvati jñāna-dīpite ॥27॥

 

dravya-yajñās tapo-yajñā yoga-yajñās tathāpare
swādhyāya-jñāna-yajñāśh cha yatayaḥ sanśhita-vratāḥ ॥28॥

 

apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare
prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ ॥29॥

 

apare niyatāhārāḥ prāṇān prāṇeṣhu juhvati
sarve ’pyete yajña-vido yajña-kṣhapita-kalmaṣhāḥ ॥30॥
 
Play Audio CH4: 26-30
yajña-śhiṣhṭāmṛita-bhujo yānti brahma sanātanam
nāyaṁ loko ’styayajñasya kuto ’nyaḥ kuru-sattama ॥ 31॥

 

evaṁ bahu-vidhā yajñā vitatā brahmaṇo mukhe
karma-jān viddhi tān sarvān evaṁ jñātvā vimokṣhyase ॥ 32॥

 

śhreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa
sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate ॥ 33॥

 

tad viddhi praṇipātena paripraśhnena sevayā
upadekṣhyanti te jñānaṁ jñāninas tattva-darśhinaḥ ॥ 34॥

 

yaj jñātvā na punar moham evaṁ yāsyasi pāṇḍava
yena bhūtānyaśheṣheṇa drakṣhyasyātmanyatho mayi ॥35॥

 

api ched asi pāpebhyaḥ sarvebhyaḥ pāpa-kṛit-tamaḥ
sarvaṁ jñāna-plavenaiva vṛijinaṁ santariṣhyasi ॥36॥
 
Play Audio CH4: 31-36
yathaidhānsi samiddho ’gnir bhasma-sāt kurute ’rjuna
jñānāgniḥ sarva-karmāṇi bhasma-sāt kurute tathā ॥37॥

 

na hi jñānena sadṛiśhaṁ pavitramiha vidyate
tatsvayaṁ yogasansiddhaḥ kālenātmani vindati ॥ 38॥

 

śhraddhāvān labhate jñānaṁ tat-paraḥ sanyatendriyaḥ
jñānaṁ labdhvā parāṁ śhāntim achireṇādhigachchhati ॥39॥

 

ajñaśh chāśhraddadhānaśh cha sanśhayātmā vinaśhyati
nāyaṁ loko ’sti na paro na sukhaṁ sanśhayātmanaḥ ॥40॥

 

yoga-sannyasta-karmāṇaṁ jñāna-sañchhinna-sanśhayam
ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya ॥41॥

 

tasmād ajñāna-sambhūtaṁ hṛit-sthaṁ jñānāsinātmanaḥ
chhittvainaṁ sanśhayaṁ yogam ātiṣhṭhottiṣhṭha bhārata ॥ 42॥
 
Play Audio CH4: 37-42

 

Chapter 5 - Karma Sanyasa Yoga

( Path of Renunciation )

arjuna uvācha
sannyāsaṁ karmaṇāṁ kṛiṣhṇa punar yogaṁ cha śhansasi
yach chhreya etayor ekaṁ tan me brūhi su-niśhchitam ॥1॥

 

śhrī bhagavān uvācha
sannyāsaḥ karma-yogaśh cha niḥśhreyasa-karāvubhau
tayos tu karma-sannyāsāt karma-yogo viśhiṣhyate ॥2॥

 

jñeyaḥ sa nitya-sannyāsī yo na dveṣhṭi na kāṅkṣhati
nirdvandvo hi mahā-bāho sukhaṁ bandhāt pramuchyate ॥3॥

 

sānkhya-yogau pṛithag bālāḥ pravadanti na paṇḍitāḥ
ekamapyāsthitaḥ samyag ubhayor vindate phalam ॥4॥

 

yat sānkhyaiḥ prāpyate sthānaṁ tad yogair api gamyate
ekaṁ sānkhyaṁ cha yogaṁ cha yaḥ paśhyati sa paśhyati ॥5॥

 

 
Play Audio CH5: 1-5
sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ
yoga-yukto munir brahma na chireṇādhigachchhati ॥ 6॥

 

yoga-yukto viśhuddhātmā vijitātmā jitendriyaḥ
sarva-bhūtātma-bhūtātmā kurvann api na lipyate ॥7॥

 

naiva kiñchit karomīti yukto manyeta tattva-vit
paśhyañ śhṛiṇvan spṛiśhañjighrann aśhnangachchhan svapañśhvasan ॥8॥

 

pralapan visṛijan gṛihṇann unmiṣhan nimiṣhann api
indriyāṇīndriyārtheṣhu vartanta iti dhārayan ॥9॥

 

brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ
lipyate na sa pāpena padma-patram ivāmbhasā ॥10॥
 
Play Audio CH5: 6-10
kāyena manasā buddhyā kevalair indriyair api
yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śhuddhaye ॥11॥

 

yuktaḥ karma-phalaṁ tyaktvā śhāntim āpnoti naiṣhṭhikīm
ayuktaḥ kāma-kāreṇa phale sakto nibadhyate ॥12॥

 

sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśhī
nava-dvāre pure dehī naiva kurvan na kārayan ॥13॥

 

na kartṛitvaṁ na karmāṇi lokasya sṛijati prabhuḥ
na karma-phala-saṅyogaṁ svabhāvas tu pravartate ॥14॥

 

nādatte kasyachit pāpaṁ na chaiva sukṛitaṁ vibhuḥ
ajñānenāvṛitaṁ jñānaṁ tena muhyanti jantavaḥ ॥15॥
 
Play Audio CH5: 11-15
jñānena tu tad ajñānaṁ yeṣhāṁ nāśhitam ātmanaḥ
teṣhām āditya-vaj jñānaṁ prakāśhayati tat param ॥16॥

 

tad-buddhayas tad-ātmānas tan-niṣhṭhās tat-parāyaṇāḥ
gachchhantyapunar-āvṛittiṁ jñāna-nirdhūta-kalmaṣhāḥ ॥17॥

 

vidyā-vinaya-sampanne brāhmaṇe gavi hastini
śhuni chaiva śhva-pāke cha paṇḍitāḥ sama-darśhinaḥ ॥18॥

 

ihaiva tair jitaḥ sargo yeṣhāṁ sāmye sthitaṁ manaḥ
nirdoṣhaṁ hi samaṁ brahma tasmād brahmaṇi te sthitāḥ ॥19॥

 

na prahṛiṣhyet priyaṁ prāpya nodvijet prāpya chāpriyam
sthira-buddhir asammūḍho brahma-vid brahmaṇi sthitaḥ ॥ 20॥
 
Play Audio CH5: 16-20
bāhya-sparśheṣhvasaktātmā vindatyātmani yat sukham
sa brahma-yoga-yuktātmā sukham akṣhayam aśhnute ॥ 21॥

 

ye hi sansparśha-jā bhogā duḥkha-yonaya eva te
ādyantavantaḥ kaunteya na teṣhu ramate budhaḥ ॥ 22॥

 

śhaknotīhaiva yaḥ soḍhuṁ prāk śharīra-vimokṣhaṇāt
kāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ ॥ 23॥

 

yo ‘ntaḥ-sukho ‘ntar-ārāmas tathāntar-jyotir eva yaḥ
sa yogī brahma-nirvāṇaṁ brahma-bhūto ‘dhigachchhati ॥ 24॥

 

labhante brahma-nirvāṇam ṛiṣhayaḥ kṣhīṇa-kalmaṣhāḥ
chhinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ ॥ 25॥
 
Play Audio CH5: 21-25
kāma-krodha-viyuktānāṁ yatīnāṁ yata-chetasām
abhito brahma-nirvāṇaṁ vartate viditātmanām ॥ 26॥

 

sparśhān kṛitvā bahir bāhyānśh chakṣhuśh chaivāntare bhruvoḥ
prāṇāpānau samau kṛitvā nāsābhyantara-chāriṇau ॥ 27॥

 

yatendriya-mano-buddhir munir mokṣha-parāyaṇaḥ
vigatechchhā-bhaya-krodho yaḥ sadā mukta eva saḥ ॥ 28॥

 

bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśhvaram
suhṛidaṁ sarva-bhūtānāṁ jñātvā māṁ śhāntim ṛichchhati ॥ 29॥
 
Play Audio CH5: 26-29

 

Chapter 6 - Dhyana Yoga

( Path of Meditation )

śhrī bhagavān uvācha
anāśhritaḥ karma-phalaṁ kāryaṁ karma karoti yaḥ
sa sannyāsī cha yogī cha na niragnir na chākriyaḥ ॥1॥

 

yaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava
na hyasannyasta-saṅkalpo yogī bhavati kaśhchana ॥ 2 ॥

 

ārurukṣhor muner yogaṁ karma kāraṇam uchyate
yogārūḍhasya tasyaiva śhamaḥ kāraṇam uchyate ॥ 3 ॥

 

yadā hi nendriyārtheṣhu na karmasv-anuṣhajjate
sarva-saṅkalpa-sannyāsī yogārūḍhas tadochyate ॥ 4 ॥

 

uddhared ātmanātmānaṁ nātmānam avasādayet
ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ ॥ 5 ॥
 
Play Audio CH6: 1-5
bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ
anātmanas tu śhatrutve vartetātmaiva śhatru-vat ॥6॥

 

jitātmanaḥ praśhāntasya paramātmā samāhitaḥ
śhītoṣhṇa-sukha-duḥkheṣhu tathā mānāpamānayoḥ ॥7॥

 

jñāna-vijñāna-tṛiptātmā kūṭa-stho vijitendriyaḥ
yukta ityuchyate yogī sama-loṣhṭāśhma-kāñchanaḥ ॥8॥

 

suhṛin-mitrāryudāsīna-madhyastha-dveṣhya-bandhuṣhu ॥9॥
sādhuṣhvapi cha pāpeṣhu sama-buddhir viśhiṣhyate

 

yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥ
ekākī yata-chittātmā nirāśhīr aparigrahaḥ ॥10॥
 
Play Audio CH6: 6-10
śhuchau deśhe pratiṣhṭhāpya sthiram āsanam ātmanaḥ
nātyuchchhritaṁ nāti-nīchaṁ chailājina-kuśhottaram ॥11॥

 

tatraikāgraṁ manaḥ kṛitvā yata-chittendriya-kriyaḥ
upaviśhyāsane yuñjyād yogam ātma-viśhuddhaye ॥12॥

 

samaṁ kāya-śhiro-grīvaṁ dhārayann achalaṁ sthiraḥ
samprekṣhya nāsikāgraṁ svaṁ diśhaśh chānavalokayan ॥13॥

 

praśhāntātmā vigata-bhīr brahmachāri-vrate sthitaḥ
manaḥ sanyamya mach-chitto yukta āsīta mat-paraḥ ॥14॥

 

yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ
śhantiṁ nirvāṇa-paramāṁ mat-sansthām adhigachchhati ॥15॥
 
Play Audio CH6: 11-15
nātyaśhnatastu yogo ’sti na chaikāntam anaśhnataḥ
na chāti-svapna-śhīlasya jāgrato naiva chārjuna ॥16॥

 

yuktāhāra-vihārasya yukta-cheṣhṭasya karmasu
yukta-svapnāvabodhasya yogo bhavati duḥkha-hā ॥17॥

 

yadā viniyataṁ chittam ātmanyevāvatiṣhṭhate
niḥspṛihaḥ sarva-kāmebhyo yukta ityuchyate tadā ॥18॥

 

yathā dīpo nivāta-stho neṅgate sopamā smṛitā
yogino yata-chittasya yuñjato yogam ātmanaḥ ॥19॥

 

yatroparamate chittaṁ niruddhaṁ yoga-sevayā
yatra chaivātmanātmānaṁ paśhyann ātmani tuṣhyati ॥20॥
 
Play Audio CH6: 16-20
sukham ātyantikaṁ yat tad buddhi-grāhyam atīndriyam ॥21॥
vetti yatra na chaivāyaṁ sthitaśh chalati tattvataḥ

 

yaṁ labdhvā chāparaṁ lābhaṁ manyate nādhikaṁ tataḥ ॥22॥
yasmin sthito na duḥkhena guruṇāpi vichālyate

 

taṁ vidyād duḥkha-sanyoga-viyogaṁ yogasaṅjñitam ॥23॥
sa niśhchayena yoktavyo yogo ’nirviṇṇa-chetasā

 

saṅkalpa-prabhavān kāmāns tyaktvā sarvān aśheṣhataḥ ॥24॥
manasaivendriya-grāmaṁ viniyamya samantataḥ

 

śhanaiḥ śhanair uparamed buddhyā dhṛiti-gṛihītayā ॥25॥
ātma-sansthaṁ manaḥ kṛitvā na kiñchid api chintayet
 
Play Audio CH6: 21-25
yato yato niśhcharati manaśh chañchalam asthiram
tatas tato niyamyaitad ātmanyeva vaśhaṁ nayet ॥26॥

 

praśhānta-manasaṁ hyenaṁ yoginaṁ sukham uttamam
upaiti śhānta-rajasaṁ brahma-bhūtam akalmaṣham ॥ 27॥

 

yuñjann evaṁ sadātmānaṁ yogī vigata-kalmaṣhaḥ
sukhena brahma-sansparśham atyantaṁ sukham aśhnute ॥28॥

 

sarva-bhūta-stham ātmānaṁ sarva-bhūtāni chātmani
īkṣhate yoga-yuktātmā sarvatra sama-darśhanaḥ ॥ 29॥

 

yo māṁ paśhyati sarvatra sarvaṁ cha mayi paśhyati
tasyāhaṁ na praṇaśhyāmi sa cha me na praṇaśhyati ॥ 30॥
 
Play Audio CH6: 26-30
sarva-bhūta-sthitaṁ yo māṁ bhajatyekatvam āsthitaḥ
sarvathā vartamāno ’pi sa yogī mayi vartate ॥ 31॥

 

ātmaupamyena sarvatra samaṁ paśhyati yo ’rjuna
sukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ ॥32॥

 

yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana
etasyāhaṁ na paśhyāmi chañchalatvāt sthitiṁ sthirām ॥33॥

 

chañchalaṁ hi manaḥ kṛiṣhṇa pramāthi balavad dṛiḍham
tasyāhaṁ nigrahaṁ manye vāyor iva su-duṣhkaram ॥34॥

 

asanśhayaṁ mahā-bāho mano durnigrahaṁ chalam
abhyāsena tu kaunteya vairāgyeṇa cha gṛihyate ॥ 35॥

 

 
Play Audio CH6: 31-35
asaṅyatātmanā yogo duṣhprāpa iti me matiḥ
vaśhyātmanā tu yatatā śhakyo ’vāptum upāyataḥ ॥36॥

 

ayatiḥ śhraddhayopeto yogāch chalita-mānasaḥ
aprāpya yoga-sansiddhiṁ kāṅ gatiṁ kṛiṣhṇa gachchhati ॥ 37॥

 

kachchin nobhaya-vibhraṣhṭaśh chhinnābhram iva naśhyati
apratiṣhṭho mahā-bāho vimūḍho brahmaṇaḥ pathi ॥ 38॥

 

etan me sanśhayaṁ kṛiṣhṇa chhettum arhasyaśheṣhataḥ
tvad-anyaḥ sanśhayasyāsya chhettā na hyupapadyate ॥39॥

 

śhrī bhagavān uvācha
pārtha naiveha nāmutra vināśhas tasya vidyate
na hi kalyāṇa-kṛit kaśhchid durgatiṁ tāta gachchhati ॥40॥
 
Play Audio CH6: 36-40
prāpya puṇya-kṛitāṁ lokān uṣhitvā śhāśhvatīḥ samāḥ
śhuchīnāṁ śhrīmatāṁ gehe yoga-bhraṣhṭo’bhijāyate ॥41॥

 

atha vā yoginām eva kule bhavati dhīmatām
etad dhi durlabhataraṁ loke janma yad īdṛiśham ॥ 42॥

 

tatra taṁ buddhi-sanyogaṁ labhate paurva-dehikam
yatate cha tato bhūyaḥ sansiddhau kuru-nandana ॥ 43॥

 

pūrvābhyāsena tenaiva hriyate hyavaśho ’pi saḥ
jijñāsur api yogasya śhabda-brahmātivartate ॥44॥

 

prayatnād yatamānas tu yogī sanśhuddha-kilbiṣhaḥ
aneka-janma-sansiddhas tato yāti parāṁ gatim ॥ 45॥

 

tapasvibhyo ’dhiko yogī
jñānibhyo ’pi mato ’dhikaḥ
karmibhyaśh chādhiko yogī
tasmād yogī bhavārjuna ॥ 46॥

 

yoginām api sarveṣhāṁ mad-gatenāntar-ātmanā
śhraddhāvān bhajate yo māṁ sa me yuktatamo mataḥ ॥47॥
 
Play Audio CH6: 41-47

Chapter 7 - Gyaan Vigyana Yoga

( Self-Knowledge and Enlightenment )

śhrī bhagavān uvācha
mayyāsakta-manāḥ pārtha yogaṁ yuñjan mad-āśhrayaḥ
asanśhayaṁ samagraṁ māṁ yathā jñāsyasi tach chhṛiṇu ॥1॥

 

jñānaṁ te ’haṁ sa-vijñānam idaṁ vakṣhyāmyaśheṣhataḥ
yaj jñātvā neha bhūyo ’nyaj jñātavyam-avaśhiṣhyate ॥ 2॥

 

manuṣhyāṇāṁ sahasreṣhu kaśhchid yatati siddhaye
yatatām api siddhānāṁ kaśhchin māṁ vetti tattvataḥ ॥3॥

 

bhūmir-āpo ’nalo vāyuḥ khaṁ mano buddhir eva cha
ahankāra itīyaṁ me bhinnā prakṛitir aṣhṭadhā ॥4॥

 

apareyam itas tvanyāṁ prakṛitiṁ viddhi me parām
jīva-bhūtāṁ mahā-bāho yayedaṁ dhāryate jagat ॥5॥
 
Play Audio CH 7: 1-5
etad-yonīni bhūtāni sarvāṇītyupadhāraya
ahaṁ kṛitsnasya jagataḥ prabhavaḥ pralayas tathā ॥6॥

 

mattaḥ parataraṁ nānyat kiñchid asti dhanañjaya
mayi sarvam idaṁ protaṁ sūtre maṇi-gaṇā iva ॥7॥

 

raso ’ham apsu kaunteya prabhāsmi śhaśhi-sūryayoḥ
praṇavaḥ sarva-vedeṣhu śhabdaḥ khe pauruṣhaṁ nṛiṣhu ॥8॥

 

puṇyo gandhaḥ pṛithivyāṁ cha tejaśh chāsmi vibhāvasau
jīvanaṁ sarva-bhūteṣhu tapaśh chāsmi tapasviṣhu ॥9॥

 

bījaṁ māṁ sarva-bhūtānāṁ viddhi pārtha sanātanam
buddhir buddhimatām asmi tejas tejasvinām aham ॥ 10॥
 
Play Audio CH 7: 6-10
balaṁ balavatāṁ chāhaṁ kāma-rāga-vivarjitam
dharmāviruddho bhūteṣhu kāmo ’smi bharatarṣhabha ॥11॥

 

ye chaiva sāttvikā bhāvā rājasās tāmasāśh cha ye
matta eveti tān viddhi na tvahaṁ teṣhu te mayi ॥12॥

 

tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat
mohitaṁ nābhijānāti māmebhyaḥ param avyayam ॥13॥

 

daivī hyeṣhā guṇa-mayī mama māyā duratyayā
mām eva ye prapadyante māyām etāṁ taranti te ॥14॥

 

na māṁ duṣhkṛitino mūḍhāḥ prapadyante narādhamāḥ
māyayāpahṛita-jñānā āsuraṁ bhāvam āśhritāḥ ॥15॥

 

Play Audio CH 7: 11-15
chatur-vidhā bhajante māṁ janāḥ sukṛitino ’rjuna
ārto jijñāsur arthārthī jñānī cha bharatarṣhabha ॥16॥

 

teṣhāṁ jñānī nitya-yukta eka-bhaktir viśhiṣhyate
priyo hi jñānino ’tyartham ahaṁ sa cha mama priyaḥ ॥17॥

 

udārāḥ sarva evaite jñānī tvātmaiva me matam
āsthitaḥ sa hi yuktātmā mām evānuttamāṁ gatim ॥18॥

 

bahūnāṁ janmanām ante jñānavān māṁ prapadyate
vāsudevaḥ sarvam iti sa mahātmā su-durlabhaḥ ॥19॥

 

kāmais tais tair hṛita-jñānāḥ prapadyante ’nya-devatāḥ
taṁ taṁ niyamam āsthāya prakṛityā niyatāḥ svayā ॥20॥

 

Play Audio CH 7: 16-20
yo yo yāṁ yāṁ tanuṁ bhaktaḥ śhraddhayārchitum ichchhati
tasya tasyāchalāṁ śhraddhāṁ tām eva vidadhāmyaham ॥21॥

 

sa tayā śhraddhayā yuktas tasyārādhanam īhate
labhate cha tataḥ kāmān mayaiva vihitān hi tān ॥22॥

 

antavat tu phalaṁ teṣhāṁ tad bhavatyalpa-medhasām
devān deva-yajo yānti mad-bhaktā yānti mām api ॥ 23॥

 

avyaktaṁ vyaktim āpannaṁ manyante mām abuddhayaḥ
paraṁ bhāvam ajānanto mamāvyayam anuttamam ॥ 24॥

 

nāhaṁ prakāśhaḥ sarvasya yoga-māyā-samāvṛitaḥ
mūḍho ’yaṁ nābhijānāti loko mām ajam avyayam ॥ 25॥

 

Play Audio CH 7: 21-25
vedāhaṁ samatītāni vartamānāni chārjuna
bhaviṣhyāṇi cha bhūtāni māṁ tu veda na kaśhchana ॥ 26॥

 

ichchhā-dveṣha-samutthena dvandva-mohena bhārata
sarva-bhūtāni sammohaṁ sarge yānti parantapa ॥ 27॥

 

yeṣhāṁ tvanta-gataṁ pāpaṁ janānāṁ puṇya-karmaṇām
te dvandva-moha-nirmuktā bhajante māṁ dṛiḍha-vratāḥ ॥ 28॥

 

jarā-maraṇa-mokṣhāya mām āśhritya yatanti ye
te brahma tadviduḥ kṛitsnam adhyātmaṁ karma chākhilam ॥29॥

 

sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ cha ye viduḥ
prayāṇa-kāle ’pi cha māṁ te vidur yukta-chetasaḥ ॥30॥

 

Play Audio CH 7: 26-30

Chapter 8 - Akshara Brahma Yoga

( Path of the Eternal God )

arjuna uvācha
kiṁ tad brahma kim adhyātmaṁ kiṁ karma puruṣhottama
adhibhūtaṁ cha kiṁ proktam adhidaivaṁ kim uchyate ॥1॥

 

adhiyajñaḥ kathaṁ ko ’tra dehe ’smin madhusūdana
prayāṇa-kāle cha kathaṁ jñeyo ’si niyatātmabhiḥ ॥ 2॥

 

śhrī bhagavān uvācha
akṣharaṁ brahma paramaṁ svabhāvo ’dhyātmam uchyate
bhūta-bhāvodbhava-karo visargaḥ karma-sanjñitaḥ ॥3॥

 

adhibhūtaṁ kṣharo bhāvaḥ puruṣhaśh chādhidaivatam
adhiyajño ’ham evātra dehe deha-bhṛitāṁ vara ॥ 4॥

 

anta-kāle cha mām eva smaran muktvā kalevaram
yaḥ prayāti sa mad-bhāvaṁ yāti nāstyatra sanśhayaḥ ॥5॥

 

 
Play Audio CH 8: 1-5
yaṁ yaṁ vāpi smaran bhāvaṁ tyajatyante kalevaram
taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ ॥6॥

 

tasmāt sarveṣhu kāleṣhu mām anusmara yudhya cha
mayyarpita-mano-buddhir mām evaiṣhyasyasanśhayam ॥7॥

 

abhyāsa-yoga-yuktena chetasā nānya-gāminā
paramaṁ puruṣhaṁ divyaṁ yāti pārthānuchintayan ॥8॥

 

kaviṁ purāṇam anuśhāsitāram
aṇor aṇīyānsam anusmared yaḥ
sarvasya dhātāram achintya-rūpam
āditya-varṇaṁ tamasaḥ parastāt ॥ 9॥

 

prayāṇa-kāle manasāchalena
bhaktyā yukto yoga-balena chaiva
bhruvor madhye prāṇam āveśhya samyak
sa taṁ paraṁ puruṣham upaiti divyam ॥10॥
 
Play Audio CH 8: 6-10
yad akṣharaṁ veda-vido vadanti
viśhanti yad yatayo vīta-rāgāḥ
yad ichchhanto brahmacharyaṁ charanti
tat te padaṁ saṅgraheṇa pravakṣhye ॥11॥

 

sarva-dvārāṇi sanyamya mano hṛidi nirudhya cha
mūrdhnyādhāyātmanaḥ prāṇam āsthito yoga-dhāraṇām ॥12॥

 

oṁ ityekākṣharaṁ brahma vyāharan mām anusmaran
yaḥ prayāti tyajan dehaṁ sa yāti paramāṁ gatim ॥13॥

 

ananya-chetāḥ satataṁ yo māṁ smarati nityaśhaḥ
tasyāhaṁ sulabhaḥ pārtha nitya-yuktasya yoginaḥ ॥14॥

 

mām upetya punar janma duḥkhālayam aśhāśhvatam
nāpnuvanti mahātmānaḥ sansiddhiṁ paramāṁ gatāḥ ॥15॥
 
Play Audio CH 8: 11-15
mām upetya punar janma duḥkhālayam aśhāśhvatam
nāpnuvanti mahātmānaḥ sansiddhiṁ paramāṁ gatāḥ ॥15॥

 

ā-brahma-bhuvanāl lokāḥ punar āvartino ’rjuna
mām upetya tu kaunteya punar janma na vidyate ॥16॥

 

sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ
rātriṁ yuga-sahasrāntāṁ te ’ho-rātra-vido janāḥ ॥17॥

 

avyaktād vyaktayaḥ sarvāḥ prabhavantyahar-āgame
rātryāgame pralīyante tatraivāvyakta-sanjñake ॥18॥

 

bhūta-grāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate
rātryāgame ’vaśhaḥ pārtha prabhavatyahar-āgame ॥19॥

 

paras tasmāt tu bhāvo ’nyo ’vyakto ’vyaktāt sanātanaḥ
yaḥ sa sarveṣhu bhūteṣhu naśhyatsu na vinaśhyati ॥20॥
 
Play Audio CH 8: 16-20
avyakto ’kṣhara ityuktas tam āhuḥ paramāṁ gatim
yaṁ prāpya na nivartante tad dhāma paramaṁ mama ॥ 21॥

 

puruṣhaḥ sa paraḥ pārtha bhaktyā labhyas tvananyayā
yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam ॥22॥

 

yatra kāle tvanāvṛittim āvṛittiṁ chaiva yoginaḥ
prayātā yānti taṁ kālaṁ vakṣhyāmi bharatarṣhabha ॥23॥

 

agnir jyotir ahaḥ śhuklaḥ ṣhaṇ-māsā uttarāyaṇam
tatra prayātā gachchhanti brahma brahma-vido janāḥ ॥24॥

 

dhūmo rātris tathā kṛiṣhṇaḥ ṣhaṇ-māsā dakṣhiṇāyanam
tatra chāndramasaṁ jyotir yogī prāpya nivartate ॥25॥

 

śhukla-kṛiṣhṇe gatī hyete jagataḥ śhāśhvate mate
ekayā yātyanāvṛittim anyayāvartate punaḥ ॥26॥

 

naite sṛitī pārtha jānan yogī muhyati kaśhchana
tasmāt sarveṣhu kāleṣhu yoga-yukto bhavārjuna ॥27॥

 

vedeṣhu yajñeṣhu tapaḥsu chaiva
dāneṣhu yat puṇya-phalaṁ pradiṣhṭam
atyeti tat sarvam idaṁ viditvā
yogī paraṁ sthānam upaiti chādyam ॥28॥
 
Play Audio CH 8: 21-28

 

Chapter 9 - Raja Vidya Yoga

( Yoga through the King of Sciences )

śhrī bhagavān uvācha
idaṁ tu te guhyatamaṁ pravakṣhyāmyanasūyave
jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣhyase ’śhubhāt ॥1॥

 

rāja-vidyā rāja-guhyaṁ pavitram idam uttamam
pratyakṣhāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam ॥2॥

 

aśhraddadhānāḥ puruṣhā dharmasyāsya parantapa
aprāpya māṁ nivartante mṛityu-samsāra-vartmani ॥3॥

 

mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā
mat-sthāni sarva-bhūtāni na chāhaṁ teṣhvavasthitaḥ ॥4॥

 

na cha mat-sthāni bhūtāni paśhya me yogam aiśhwaram
bhūta-bhṛin na cha bhūta-stho mamātmā bhūta-bhāvanaḥ ॥5॥
 
Play Audio CH 9: 1-5
yathākāśha-sthito nityaṁ vāyuḥ sarvatra-go mahān
tathā sarvāṇi bhūtāni mat-sthānītyupadhāraya ॥6॥

 

sarva-bhūtāni kaunteya prakṛitiṁ yānti māmikām
kalpa-kṣhaye punas tāni kalpādau visṛijāmyaham ॥7॥

 

prakṛitiṁ svām avaṣhṭabhya visṛijāmi punaḥ punaḥ
bhūta-grāmam imaṁ kṛitsnam avaśhaṁ prakṛiter vaśhāt ॥8॥

 

na cha māṁ tāni karmāṇi nibadhnanti dhanañjaya
udāsīna-vad āsīnam asaktaṁ teṣhu karmasu ॥9॥

 

mayādhyakṣheṇa prakṛitiḥ sūyate sa-charācharam
hetunānena kaunteya jagad viparivartate ॥10॥
 
Play Audio CH 9: 6-10
avajānanti māṁ mūḍhā mānuṣhīṁ tanum āśhritam
paraṁ bhāvam ajānanto mama bhūta-maheśhvaram ॥11॥

 

moghāśhā mogha-karmāṇo mogha-jñānā vichetasaḥ
rākṣhasīm āsurīṁ chaiva prakṛitiṁ mohinīṁ śhritāḥ ॥12॥

 

mahātmānas tu māṁ pārtha daivīṁ prakṛitim āśhritāḥ
bhajantyananya-manaso jñātvā bhūtādim avyayam ॥13॥

 

satataṁ kīrtayanto māṁ yatantaśh cha dṛiḍha-vratāḥ
namasyantaśh cha māṁ bhaktyā nitya-yuktā upāsate ॥14॥

 

jñāna-yajñena chāpyanye yajanto mām upāsate
ekatvena pṛithaktvena bahudhā viśhvato-mukham ॥15॥

 

Play Audio CH 9: 11-15
ahaṁ kratur ahaṁ yajñaḥ svadhāham aham auṣhadham
mantro ’ham aham evājyam aham agnir ahaṁ hutam ॥16॥

 

pitāham asya jagato mātā dhātā pitāmahaḥ
vedyaṁ pavitram oṁkāra ṛik sāma yajur eva cha ॥17॥

 

gatir bhartā prabhuḥ sākṣhī nivāsaḥ śharaṇaṁ suhṛit
prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījam avyayam ॥18॥

 

tapāmyaham ahaṁ varṣhaṁ nigṛihṇāmyutsṛijāmi cha
amṛitaṁ chaiva mṛityuśh cha sad asach chāham arjuna ॥19॥

 

trai-vidyā māṁ soma-pāḥ pūta-pāpā
yajñair iṣhṭvā svar-gatiṁ prārthayante
te puṇyam āsādya surendra-lokam
aśhnanti divyān divi deva-bhogān ॥20॥

 

Play Audio CH 9: 16-20
te taṁ bhuktvā swarga-lokaṁ viśhālaṁ
kṣhīṇe puṇye martya-lokaṁ viśhanti
evaṁ trayī-dharmam anuprapannā
gatāgataṁ kāma-kāmā labhante ॥21॥

 

ananyāśh chintayanto māṁ ye janāḥ paryupāsate
teṣhāṁ nityābhiyuktānāṁ yoga-kṣhemaṁ vahāmyaham ॥22॥

 

ye ’pyanya-devatā-bhaktā yajante śhraddhayānvitāḥ
te ’pi mām eva kaunteya yajantyavidhi-pūrvakam ॥23॥

 

ahaṁ hi sarva-yajñānāṁ bhoktā cha prabhureva cha
na tu mām abhijānanti tattvenātaśh chyavanti te ॥24॥

 

yānti deva-vratā devān pitṝīn yānti pitṛi-vratāḥ
bhūtāni yānti bhūtejyā yānti mad-yājino ’pi mām ||25||

 

Play Audio CH 9: 21-25
patraṁ puṣhpaṁ phalaṁ toyaṁ yo me bhaktyā prayachchhati
tadahaṁ bhaktyupahṛitam aśhnāmi prayatātmanaḥ ॥26॥

 

yat karoṣhi yad aśhnāsi yaj juhoṣhi dadāsi yat
yat tapasyasi kaunteya tat kuruṣhva mad-arpaṇam ॥27॥

 

śhubhāśhubha-phalair evaṁ mokṣhyase karma-bandhanaiḥ
sannyāsa-yoga-yuktātmā vimukto mām upaiṣhyasi ॥28॥

 

samo ’haṁ sarva-bhūteṣhu na me dveṣhyo ’sti na priyaḥ
ye bhajanti tu māṁ bhaktyā mayi te teṣhu chāpyaham ॥29॥

 

api chet su-durāchāro bhajate mām ananya-bhāk
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ ॥30॥

 

Play Audio CH 9: 26-30

kṣhipraṁ bhavati dharmātmā śhaśhvach-chhāntiṁ nigachchhati
kaunteya pratijānīhi na me bhaktaḥ praṇaśhyati ॥31॥

 

māṁ hi pārtha vyapāśhritya ye ’pi syuḥ pāpa-yonayaḥ
striyo vaiśhyās tathā śhūdrās te ’pi yānti parāṁ gatim ॥32॥

 

kiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣhayas tathā
anityam asukhaṁ lokam imaṁ prāpya bhajasva mām ॥33॥

 

man-manā bhava mad-bhakto mad-yājī māṁ namaskuru
mām evaiṣhyasi yuktvaivam ātmānaṁ mat-parāyaṇaḥ ॥34॥

 

Play Audio CH 9: 31-34

Chapter 10 - Vibhooti Yoga

Yoga through Appreciating the Infinite Opulences of God


śhrī bhagavān uvācha
bhūya eva mahā-bāho śhṛiṇu me paramaṁ vachaḥ
yatte ’haṁ prīyamāṇāya vakṣhyāmi hita-kāmyayā ॥1॥

 

na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣhayaḥ
aham ādir hi devānāṁ maharṣhīṇāṁ cha sarvaśhaḥ ॥ 2॥

 

yo māmajam anādiṁ cha vetti loka-maheśhvaram
asammūḍhaḥ sa martyeṣhu sarva-pāpaiḥ pramuchyate ॥3॥

 

buddhir jñānam asammohaḥ kṣhamā satyaṁ damaḥ śhamaḥ
sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ chābhayameva cha ॥4॥

 

Ahimsa samata tushistastapo danam yashoyashyas.
Bhavanti Bhava Bhootanam Matta and Prithgwidha:॥5॥

 

Play Audio CH 10: 1 – 5
 

maharṣhayaḥ sapta pūrve chatvāro manavas tathā
mad-bhāvā mānasā jātā yeṣhāṁ loka imāḥ prajāḥ ॥ 6॥

 

etāṁ vibhūtiṁ yogaṁ cha mama yo vetti tattvataḥ
so ’vikampena yogena yujyate nātra sanśhayaḥ ॥7॥

 

ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ budhā bhāva-samanvitāḥ ॥8॥

 

mach-chittā mad-gata-prāṇā bodhayantaḥ parasparam
kathayantaśh cha māṁ nityaṁ tuṣhyanti cha ramanti cha ॥9॥

 

teṣhāṁ satata-yuktānāṁ bhajatāṁ prīti-pūrvakam
dadāmi buddhi-yogaṁ taṁ yena mām upayānti te ॥10॥

 

Play Audio CH 10: 6 – 10
 

teṣhām evānukampārtham aham ajñāna-jaṁ tamaḥ
nāśhayāmyātma-bhāva-stho jñāna-dīpena bhāsvatā ॥11॥

 

paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān
puruṣhaṁ śhāśhvataṁ divyam ādi-devam ajaṁ vibhum ॥12॥

 

āhus tvām ṛiṣhayaḥ sarve devarṣhir nāradas tathā
asito devalo vyāsaḥ svayaṁ chaiva bravīṣhi me ॥13॥

 

sarvam etad ṛitaṁ manye yan māṁ vadasi keśhava
na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ ॥14॥

 

swayam evātmanātmānaṁ vettha tvaṁ puruṣhottama
bhūta-bhāvana bhūteśha deva-deva jagat-pate ॥15॥

 

Play Audio CH 10: 11 – 15
 
vaktum arhasyaśheṣheṇa divyā hyātma-vibhūtayaḥ
yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣhṭhasi ॥16॥

 

kathaṁ vidyām ahaṁ yogins tvāṁ sadā parichintayan
keṣhu keṣhu cha bhāveṣhu chintyo ’si bhagavan mayā ॥17॥

 

vistareṇātmano yogaṁ vibhūtiṁ cha janārdana
bhūyaḥ kathaya tṛiptir hi śhṛiṇvato nāsti me ’mṛitam ॥18॥

 

hanta te kathayiṣhyāmi divyā hyātma-vibhūtayaḥ
prādhānyataḥ kuru-śhreṣhṭha nāstyanto vistarasya me ॥19॥

 

aham ātmā guḍākeśha sarva-bhūtāśhaya-sthitaḥ
aham ādiśh cha madhyaṁ cha bhūtānām anta eva cha ॥20॥

 

Play Audio CH 10: 16 – 20
 
ādityānām ahaṁ viṣhṇur jyotiṣhāṁ ravir anśhumān
marīchir marutām asmi nakṣhatrāṇām ahaṁ śhaśhī ॥21॥

 

vedānāṁ sāma-vedo ’smi devānām asmi vāsavaḥ
indriyāṇāṁ manaśh chāsmi bhūtānām asmi chetanā ॥22॥

 

rudrāṇāṁ śhaṅkaraśh chāsmi vitteśho yakṣha-rakṣhasām
vasūnāṁ pāvakaśh chāsmi meruḥ śhikhariṇām aham ॥23॥

 

purodhasāṁ cha mukhyaṁ māṁ viddhi pārtha bṛihaspatim
senānīnām ahaṁ skandaḥ sarasām asmi sāgaraḥ ॥24॥

 

maharṣhīṇāṁ bhṛigur ahaṁ girām asmyekam akṣharam
yajñānāṁ japa-yajño ’smi sthāvarāṇāṁ himālayaḥ ॥25॥

 

Play Audio CH 10: 21 – 25
 
aśhvatthaḥ sarva-vṛikṣhāṇāṁ devarṣhīṇāṁ cha nāradaḥ
gandharvāṇāṁ chitrarathaḥ siddhānāṁ kapilo muniḥ ॥26॥

 

uchchaiḥśhravasam aśhvānāṁ viddhi mām amṛitodbhavam
airāvataṁ gajendrāṇāṁ narāṇāṁ cha narādhipam ॥27॥

 

āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhuk
prajanaśh chāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ ॥28॥

 

anantaśh chāsmi nāgānāṁ varuṇo yādasām aham
pitṝīṇām aryamā chāsmi yamaḥ sanyamatām aham ॥29॥

 

prahlādaśh chāsmi daityānāṁ kālaḥ kalayatām aham
mṛigāṇāṁ cha mṛigendro ’haṁ vainateyaśh cha pakṣhiṇām ॥30॥

 

Play Audio CH 10: 26 – 30
 
pavanaḥ pavatām asmi rāmaḥ śhastra-bhṛitām aham
jhaṣhāṇāṁ makaraśh chāsmi srotasām asmi jāhnavī ॥31॥

 

sargāṇām ādir antaśh cha madhyaṁ chaivāham arjuna
adhyātma-vidyā vidyānāṁ vādaḥ pravadatām aham ॥32॥


akṣharāṇām a-kāro ’smi dvandvaḥ sāmāsikasya cha
aham evākṣhayaḥ kālo dhātāhaṁ viśhvato-mukhaḥ ॥33॥

 

mṛityuḥ sarva-haraśh chāham udbhavaśh cha bhaviṣhyatām
kīrtiḥ śhrīr vāk cha nārīṇāṁ smṛitir medhā dhṛitiḥ kṣhamā ॥34॥

 

bṛihat-sāma tathā sāmnāṁ gāyatrī chhandasām aham
māsānāṁ mārga-śhīrṣho ’ham ṛitūnāṁ kusumākaraḥ ॥35॥

 

Play Audio CH 10: 31 – 35
 
dyūtaṁ chhalayatām asmi tejas tejasvinām aham
jayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām aham ॥36॥

 

vṛiṣhṇīnāṁ vāsudevo ’smi pāṇḍavānāṁ dhanañjayaḥ
munīnām apyahaṁ vyāsaḥ kavīnām uśhanā kaviḥ ॥ 37॥

 

daṇḍo damayatām asmi nītir asmi jigīṣhatām
maunaṁ chaivāsmi guhyānāṁ jñānaṁ jñānavatām aham ॥38॥

 

yach chāpi sarva-bhūtānāṁ bījaṁ tad aham arjuna
na tad asti vinā yat syān mayā bhūtaṁ charācharam ॥39॥

 

nānto ’sti mama divyānāṁ vibhūtīnāṁ parantapa
eṣha tūddeśhataḥ prokto vibhūter vistaro mayā ॥ 40॥

 

yad yad vibhūtimat sattvaṁ śhrīmad ūrjitam eva vā
tat tad evāvagachchha tvaṁ mama tejo ’nśha-sambhavam ॥ 41॥

 

atha vā bahunaitena kiṁ jñātena tavārjuna
viṣhṭabhyāham idaṁ kṛitsnam ekānśhena sthito jagat ॥ 42॥

 

Play Audio CH 10: 36 – 42
 

Chapter 11 - Vishwaroopa Darshana Yoga

(Yoga through Beholding the Cosmic Form of God)

 
mad-anugrahāya paramaṁ guhyam adhyātma-sanjñitam
yat tvayoktaṁ vachas tena moho ’yaṁ vigato mama ॥1॥

 

bhavāpyayau hi bhūtānāṁ śhrutau vistaraśho mayā
tvattaḥ kamala-patrākṣha māhātmyam api chāvyayam ॥2॥

 

evam etad yathāttha tvam ātmānaṁ parameśhvara
draṣhṭum ichchhāmi te rūpam aiśhwaraṁ puruṣhottama ॥3॥

 

manyase yadi tach chhakyaṁ mayā draṣhṭum iti prabho
yogeśhvara tato me tvaṁ darśhayātmānam avyayam ॥4॥

 

paśhya me pārtha rūpāṇi śhataśho ’tha sahasraśhaḥ
nānā-vidhāni divyāni nānā-varṇākṛitīni cha ॥5॥

 

Play Audio CH 11: 1 – 5
 
 
paśhyādityān vasūn rudrān aśhvinau marutas tathā
bahūny adṛiṣhṭa-pūrvāṇi paśhyāśhcharyāṇi bhārata ॥6॥

 

ihaika-sthaṁ jagat kṛitsnaṁ paśhyādya sa-charācharam
mama dehe guḍākeśha yach chānyad draṣhṭum ichchhasi ॥7॥

 

na tu māṁ śhakyase draṣhṭum anenaiva sva-chakṣhuṣhā
divyaṁ dadāmi te chakṣhuḥ paśhya me yogam aiśhwaram ॥8॥

 

sañjaya uvācha
evam uktvā tato rājan mahā-yogeśhvaro hariḥ
darśhayām āsa pārthāya paramaṁ rūpam aiśhwaram ॥9॥

 

aneka-vaktra-nayanam anekādbhuta-darśhanam
aneka-divyābharaṇaṁ divyānekodyatāyudham ॥10॥

 

Play Audio CH 11: 6 – 10
 

 

divya-mālyāmbara-dharaṁ divya-gandhānulepanam
sarvāśhcharya-mayaṁ devam anantaṁ viśhvato-mukham ॥11॥

 

divi sūrya-sahasrasya bhaved yugapad utthitā
yadi bhāḥ sadṛiśhī sā syād bhāsas tasya mahātmanaḥ ॥12॥

 

tatraika-sthaṁ jagat kṛitsnaṁ pravibhaktam anekadhā
apaśhyad deva-devasya śharīre pāṇḍavas tadā ॥13॥

 

tataḥ sa vismayāviṣhṭo hṛiṣhṭa-romā dhanañjayaḥ
praṇamya śhirasā devaṁ kṛitāñjalir abhāṣhata ॥14॥

 

arjuna uvācha
paśhyāmi devāns tava deva dehe
sarvāns tathā bhūta-viśheṣha-saṅghān
brahmāṇam īśhaṁ kamalāsana-stham
ṛiṣhīnśh cha sarvān uragānśh cha divyān ॥15॥

 

 

Play Audio CH 11: 11 – 15
 
aneka-bāhūdara-vaktra-netraṁ
paśhyāmi tvāṁ sarvato ’nanta-rūpam
nāntaṁ na madhyaṁ na punas tavādiṁ
paśhyāmi viśhveśhvara viśhva-rūpa ॥16॥

 

kirīṭinaṁ gadinaṁ chakriṇaṁ cha
tejo-rāśhiṁ sarvato dīptimantam
paśhyāmi tvāṁ durnirīkṣhyaṁ samantād
dīptānalārka-dyutim aprameyam ॥17॥

 

tvam akṣharaṁ paramaṁ veditavyaṁ
tvam asya viśhvasya paraṁ nidhānam
tvam avyayaḥ śhāśhvata-dharma-goptā
sanātanas tvaṁ puruṣho mato me ॥18॥

 

anādi-madhyāntam ananta-vīryam
ananta-bāhuṁ śhaśhi-sūrya-netram
paśhyāmi tvāṁ dīpta-hutāśha-vaktraṁ
sva-tejasā viśhvam idaṁ tapantam || 19||

 

dyāv ā-pṛithivyor idam antaraṁ hi
vyāptaṁ tvayaikena diśhaśh cha sarvāḥ
dṛiṣhṭvādbhutaṁ rūpam ugraṁ tavedaṁ
loka-trayaṁ pravyathitaṁ mahātman ॥20॥

 

Play Audio CH 11: 16 – 20
 
amī hi tvāṁ sura-saṅghā viśhanti
kechid bhītāḥ prāñjalayo gṛiṇanti
svastīty uktvā maharṣhi-siddha-saṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣhkalābhiḥ ॥21॥

 

rudrādityā vasavo ye cha sādhyā
viśhve ’śhvinau marutaśh choṣhmapāśh cha
gandharva-yakṣhāsura-siddha-saṅghā
vīkṣhante tvāṁ vismitāśh chaiva sarve ॥22॥

 

rūpaṁ mahat te bahu-vaktra-netraṁ
mahā-bāho bahu-bāhūru-pādam
bahūdaraṁ bahu-danṣhṭrā-karālaṁ
dṛiṣhṭvā lokāḥ pravyathitās tathāham ॥23॥

 

nabhaḥ-spṛiśhaṁ dīptam aneka-varṇaṁ
vyāttānanaṁ dīpta-viśhāla-netram
dṛiṣhṭvā hi tvāṁ pravyathitāntar-ātmā
dhṛitiṁ na vindāmi śhamaṁ cha viṣhṇo ॥24॥

 

danṣhṭrā-karālāni cha te mukhāni
dṛiṣhṭvaiva kālānala-sannibhāni
diśho na jāne na labhe cha śharma
prasīda deveśha jagan-nivāsa ॥25॥

 

Play Audio CH 11: 21 – 25
 
amī cha tvāṁ dhṛitarāśhtrasya putrāḥ
sarve sahaivāvani-pāla-saṅghaiḥ
bhīṣhmo droṇaḥ sūta-putras tathāsau
sahāsmadīyair api yodha-mukhyaiḥ ॥26॥

 

vaktrāṇi te tvaramāṇā viśhanti
danṣhṭrā-karālāni bhayānakāni
kechid vilagnā daśhanāntareṣhu
sandṛiśhyante chūrṇitair uttamāṅgaiḥ ॥27॥

 

yathā nadīnāṁ bahavo ’mbu-vegāḥ
samudram evābhimukhā dravanti
tathā tavāmī nara-loka-vīrā
viśhanti vaktrāṇy abhivijvalanti ॥28॥

 

yathā pradīptaṁ jvalanaṁ pataṅgā
viśhanti nāśhāya samṛiddha-vegāḥ
tathaiva nāśhāya viśhanti lokās
tavāpi vaktrāṇi samṛiddha-vegāḥ ॥29॥

 

lelihyase grasamānaḥ samantāl
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṁ
bhāsas tavogrāḥ pratapanti viṣhṇo ॥30॥

 

Play Audio CH 11: 26 – 30
 
ākhyāhi me ko bhavān ugra-rūpo
namo ’stu te deva-vara prasīda
vijñātum ichchhāmi bhavantam ādyaṁ
na hi prajānāmi tava pravṛittim ॥31॥

 

śhrī-bhagavān uvācha
kālo ’smi loka-kṣhaya-kṛit pravṛiddho
lokān samāhartum iha pravṛittaḥ
ṛite ’pi tvāṁ na bhaviṣhyanti sarve
ye ’vasthitāḥ pratyanīkeṣhu yodhāḥ ॥32॥

 

tasmāt tvam uttiṣhṭha yaśho labhasva
jitvā śhatrūn bhuṅkṣhva rājyaṁ samṛiddham
mayaivaite nihatāḥ pūrvam eva
nimitta-mātraṁ bhava savya-sāchin ॥33॥

 

droṇaṁ cha bhīṣhmaṁ cha jayadrathaṁ cha
karṇaṁ tathānyān api yodha-vīrān
mayā hatāṁs tvaṁ jahi mā vyathiṣhṭhā
yudhyasva jetāsi raṇe sapatnān ॥34॥

 

sañjaya uvācha
etach chhrutvā vachanaṁ keśhavasya
kṛitāñjalir vepamānaḥ kirīṭī
namaskṛitvā bhūya evāha kṛiṣhṇaṁ
sa-gadgadaṁ bhīta-bhītaḥ praṇamya ॥ 35॥

 

Play Audio CH 11: 31 – 35
 
arjuna uvācha
sthāne hṛiṣhīkeśha tava prakīrtyā
jagat prahṛiṣhyaty anurajyate cha
rakṣhānsi bhītāni diśho dravanti
sarve namasyanti cha siddha-saṅghāḥ ॥36॥

 

kasmāch cha te na nameran mahātman
garīyase brahmaṇo ’py ādi-kartre
ananta deveśha jagan-nivāsa
tvam akṣharaṁ sad-asat tat paraṁ yat ॥37॥

 

tvam ādi-devaḥ puruṣhaḥ purāṇas
tvam asya viśhvasya paraṁ nidhānam
vettāsi vedyaṁ cha paraṁ cha dhāma
tvayā tataṁ viśhvam ananta-rūpa ॥38॥

 

vāyur yamo ’gnir varuṇaḥ śhaśhāṅkaḥ
prajāpatis tvaṁ prapitāmahaśh cha
namo namas te ’stu sahasra-kṛitvaḥ
punaśh cha bhūyo ’pi namo namas te ॥39॥

 

namaḥ purastād atha pṛiṣhṭhatas te
namo ’stu te sarvata eva sarva
ananta-vīryāmita-vikramas tvaṁ
sarvaṁ samāpnoṣhi tato ’si sarvaḥ ॥40॥

 

Play Audio CH 11: 36 – 40
 
sakheti matvā prasabhaṁ yad uktaṁ
he kṛiṣhṇa he yādava he sakheti
ajānatā mahimānaṁ tavedaṁ
mayā pramādāt praṇayena vāpi ॥41॥

 

yach chāvahāsārtham asat-kṛito ’si
vihāra-śhayyāsana-bhojaneṣhu
eko ’tha vāpy achyuta tat-samakṣhaṁ
tat kṣhāmaye tvām aham aprameyam ॥42॥

 

pitāsi lokasya charācharasya
tvam asya pūjyaśh cha gurur garīyān
na tvat-samo ’sty abhyadhikaḥ kuto ’nyo
loka-traye ’py apratima-prabhāva ॥43॥

 

tasmāt praṇamya praṇidhāya kāyaṁ
prasādaye tvām aham īśham īḍyam
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum ॥44॥

 

adṛiṣhṭa-pūrvaṁ hṛiṣhito ’smi dṛiṣhṭvā
bhayena cha pravyathitaṁ mano me
tad eva me darśhaya deva rūpaṁ
prasīda deveśha jagan-nivāsa ॥45॥

 

Play Audio CH 11: 41 – 45
 
kirīṭinaṁ gadinaṁ chakra-hastam
ichchhāmi tvāṁ draṣhṭum ahaṁ tathaiva
tenaiva rūpeṇa chatur-bhujena
sahasra-bāho bhava viśhva-mūrte ॥46॥

 

śhrī-bhagavān uvācha
mayā prasannena tavārjunedaṁ
rūpaṁ paraṁ darśhitam ātma-yogāt
tejo-mayaṁ viśhvam anantam ādyaṁ
yan me tvad anyena na dṛiṣhṭa-pūrvam ॥47॥

 

na veda-yajñādhyayanair na dānair
na cha kriyābhir na tapobhir ugraiḥ
evaṁ-rūpaḥ śhakya ahaṁ nṛi-loke
draṣhṭuṁ tvad anyena kuru-pravīra ॥48॥

 

mā te vyathā mā cha vimūḍha-bhāvo
dṛiṣhṭvā rūpaṁ ghoram īdṛiṅ mamedam
vyapeta-bhīḥ prīta-manāḥ punas tvaṁ
tad eva me rūpam idaṁ prapaśhya ॥49॥

 

sañjaya uvācha
ity arjunaṁ vāsudevas tathoktvā
svakaṁ rūpaṁ darśhayām āsa bhūyaḥ
āśhvāsayām āsa cha bhītam enaṁ
bhūtvā punaḥ saumya-vapur mahātmā ॥50॥

 

Play Audio CH 11: 46 – 50
 
sañjaya uvācha
ity arjunaṁ vāsudevas tathoktvā
svakaṁ rūpaṁ darśhayām āsa bhūyaḥ
āśhvāsayām āsa cha bhītam enaṁ
bhūtvā punaḥ saumya-vapur mahātmā ॥50॥

 

arjuna uvācha
dṛiṣhṭvedaṁ mānuṣhaṁ rūpaṁ tava saumyaṁ janārdana
idānīm asmi saṁvṛittaḥ sa-chetāḥ prakṛitiṁ gataḥ ॥51॥

 

śhrī-bhagavān uvācha
su-durdarśham idaṁ rūpaṁ dṛiṣhṭavān asi yan mama
devā apy asya rūpasya nityaṁ darśhana-kāṅkṣhiṇaḥ ॥52॥

 

nāhaṁ vedair na tapasā na dānena na chejyayā
śhakya evaṁ-vidho draṣhṭuṁ dṛiṣhṭavān asi māṁ yathā ॥53॥

 

bhaktyā tv ananyayā śhakya aham evaṁ-vidho ’rjuna
jñātuṁ draṣhṭuṁ cha tattvena praveṣhṭuṁ cha parantapa ॥54॥

 

mat-karma-kṛin mat-paramo mad-bhaktaḥ saṅga-varjitaḥ
nirvairaḥ sarva-bhūteṣhu yaḥ sa mām eti pāṇḍava ॥55॥

 

Play Audio CH 11: 50 – 55
 

Chapter 12 - Bhakti Yoga

( The Yoga of Devotion )

arjuna uvācha
evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate
ye chāpy akṣharam avyaktaṁ teṣhāṁ ke yoga-vittamāḥ ॥1॥

 

śhrī-bhagavān uvācha
mayy āveśhya mano ye māṁ nitya-yuktā upāsate
śhraddhayā parayopetās te me yuktatamā matāḥ ॥2॥

 

ye tv akṣharam anirdeśhyam avyaktaṁ paryupāsate
sarvatra-gam achintyañcha kūṭa-stham achalandhruvam ॥3॥

 

sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ
te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ ॥4॥

 

kleśho ’dhikataras teṣhām avyaktāsakta-chetasām
avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate ॥5॥

 

Play Audio CH 12: 1 – 5
 
ye tu sarvāṇi karmāṇi mayi sannyasya mat-paraḥ
ananyenaiva yogena māṁ dhyāyanta upāsate ॥6॥

 

teṣhām ahaṁ samuddhartā mṛityu-saṁsāra-sāgarāt
bhavāmi na chirāt pārtha mayy āveśhita-chetasām ॥7॥

 

mayy eva mana ādhatsva mayi buddhiṁ niveśhaya
nivasiṣhyasi mayy eva ata ūrdhvaṁ na sanśhayaḥ ॥8॥

 

atha chittaṁ samādhātuṁ na śhaknoṣhi mayi sthiram
abhyāsa-yogena tato mām ichchhāptuṁ dhanañjaya ॥9॥

 

abhyāse ’py asamartho ’si mat-karma-paramo bhava
mad-artham api karmāṇi kurvan siddhim avāpsyasi ॥10॥

 

Play Audio CH 12: 6 – 10
 
athaitad apy aśhakto ’si kartuṁ mad-yogam āśhritaḥ
sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān ॥11॥

 

śhreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśhiṣhyate
dhyānāt karma-phala-tyāgas tyāgāch chhāntir anantaram ॥12॥

 

adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha
nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamī ॥13॥

 

santuṣhṭaḥ satataṁ yogī yatātmā dṛiḍha-niśhchayaḥ
mayy arpita-mano-buddhir yo mad-bhaktaḥ sa me priyaḥ ॥14॥

 

yasmān nodvijate loko lokān nodvijate cha yaḥ
harṣhāmarṣha-bhayodvegair mukto yaḥ sa cha me priyaḥ ॥15॥
 
Play Audio CH 12: 11 – 15
 
anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥ
sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ ॥16॥

 

yo na hṛiṣhyati na dveṣhṭi na śhochati na kāṅkṣhati
śhubhāśhubha-parityāgī bhaktimān yaḥ sa me priyaḥ ॥17॥

 

samaḥ śhatrau cha mitre cha tathā mānāpamānayoḥ
śhītoṣhṇa-sukha-duḥkheṣhu samaḥ saṅga-vivarjitaḥ ॥18॥

 

tulya-nindā-stutir maunī santuṣhṭo yena kenachit
aniketaḥ sthira-matir bhaktimān me priyo naraḥ ॥19॥

 

ye tu dharmyāmṛitam idaṁ yathoktaṁ paryupāsate
śhraddadhānā mat-paramā bhaktās te ’tīva me priyāḥ ॥20॥
 
Play Audio CH 12: 16 – 20
 

Chapter 13 - Ksetra Ksetrajna Vibhaaga Yoga

( Yoga through Distinguishing the Field and the Knower of the Field )

arjuna uvācha
prakṛitiṁ puruṣhaṁ chaiva kṣhetraṁ kṣhetra-jñam eva cha
etad veditum ichchhāmi jñānaṁ jñeyaṁ cha keśhava ॥1॥

 

śhrī-bhagavān uvācha
idaṁ śharīraṁ kaunteya kṣhetram ity abhidhīyate
etad yo vetti taṁ prāhuḥ kṣhetra-jña iti tad-vidaḥ ॥ 2॥

 

kṣhetra-jñaṁ chāpi māṁ viddhi sarva-kṣhetreṣhu bhārata
kṣhetra-kṣhetrajñayor jñānaṁ yat taj jñānaṁ mataṁ mama ॥3॥

 

tat kṣhetraṁ yach cha yādṛik cha yad-vikāri yataśh cha yat
sa cha yo yat-prabhāvaśh cha tat samāsena me śhṛiṇu ॥ 4॥

 

ṛiṣhibhir bahudhā gītaṁ chhandobhir vividhaiḥ pṛithak
brahma-sūtra-padaiśh chaiva hetumadbhir viniśhchitaiḥ ॥ 5॥
 
Play Audio CH 13: 1 – 5
 
mahā-bhūtāny ahankāro buddhir avyaktam eva cha
indriyāṇi daśhaikaṁ cha pañcha chendriya-gocharāḥ ॥ 6॥

 

ichchhā dveṣhaḥ sukhaṁ duḥkhaṁ saṅghātaśh chetanā dhṛitiḥ
etat kṣhetraṁ samāsena sa-vikāram udāhṛitam ॥ 7॥

 

amānitvam adambhitvam ahinsā kṣhāntir ārjavam
āchāryopāsanaṁ śhauchaṁ sthairyam ātma-vinigrahaḥ ॥8॥

 

indriyārtheṣhu vairāgyam anahankāra eva cha
janma-mṛityu-jarā-vyādhi-duḥkha-doṣhānudarśhanam ॥9॥

 

asaktir anabhiṣhvaṅgaḥ putra-dāra-gṛihādiṣhu
nityaṁ cha sama-chittatvam iṣhṭāniṣhṭopapattiṣhu ॥10॥
 
Play Audio CH 13: 6 – 10
 
mayi chānanya-yogena bhaktir avyabhichāriṇī
vivikta-deśha-sevitvam aratir jana-sansadi ॥11॥

 

adhyātma-jñāna-nityatvaṁ tattva-jñānārtha-darśhanam
etaj jñānam iti proktam ajñānaṁ yad ato ’nyathā ॥12॥

 

jñeyaṁ yat tat pravakṣhyāmi yaj jñātvāmṛitam aśhnute
anādi mat-paraṁ brahma na sat tan nāsad uchyate ॥13॥

 

sarvataḥ pāṇi-pādaṁ tat sarvato ’kṣhi-śhiro-mukham
sarvataḥ śhrutimal loke sarvam āvṛitya tiṣhṭhati ॥14॥

 

sarvendriya-guṇābhāsaṁ sarvendriya-vivarjitam
asaktaṁ sarva-bhṛich chaiva nirguṇaṁ guṇa-bhoktṛi cha ॥15॥
 
Play Audio CH 13: 11 – 15
 
bahir antaśh cha bhūtānām acharaṁ charam eva cha
sūkṣhmatvāt tad avijñeyaṁ dūra-sthaṁ chāntike cha tat ॥16॥
 
avibhaktaṁ cha bhūteṣhu vibhaktam iva cha sthitam
bhūta-bhartṛi cha taj jñeyaṁ grasiṣhṇu prabhaviṣhṇu cha ॥17॥
 
jyotiṣhām api taj jyotis tamasaḥ param uchyate
jñānaṁ jñeyaṁ jñāna-gamyaṁ hṛidi sarvasya viṣhṭhitam ॥18॥
 
iti kṣhetraṁ tathā jñānaṁ jñeyaṁ choktaṁ samāsataḥ
mad-bhakta etad vijñāya mad-bhāvāyopapadyate ॥19॥
 
prakṛitiṁ puruṣhaṁ chaiva viddhy anādī ubhāv api
vikārānśh cha guṇānśh chaiva viddhi prakṛiti-sambhavān ॥20॥
 
Play Audio CH 13: 16 – 20
 
kārya-kāraṇa-kartṛitve hetuḥ prakṛitir uchyate
puruṣhaḥ sukha-duḥkhānāṁ bhoktṛitve hetur uchyate ॥21॥

 

puruṣhaḥ prakṛiti-stho hi bhuṅkte prakṛiti-jān guṇān
kāraṇaṁ guṇa-saṅgo ’sya sad-asad-yoni-janmasu ॥22॥

 

upadraṣhṭānumantā cha bhartā bhoktā maheśhvaraḥ
paramātmeti chāpy ukto dehe ’smin puruṣhaḥ paraḥ ॥23॥

 

ya evaṁ vetti puruṣhaṁ prakṛitiṁ cha guṇaiḥ saha
sarvathā vartamāno ’pi na sa bhūyo ’bhijāyate ॥24॥

 

dhyānenātmani paśhyanti kechid ātmānam ātmanā
anye sānkhyena yogena karma-yogena chāpare ॥25॥
 
Play Audio CH 13: 21 – 25
 
anye tv evam ajānantaḥ śhrutvānyebhya upāsate
te ’pi chātitaranty eva mṛityuṁ śhruti-parāyaṇāḥ ॥26॥
 
yāvat sañjāyate kiñchit sattvaṁ sthāvara-jaṅgamam
kṣhetra-kṣhetrajña-sanyogāt tad viddhi bharatarṣhabha ॥27॥

 

samaṁ sarveṣhu bhūteṣhu tiṣhṭhantaṁ parameśhvaram
vinaśhyatsv avinaśhyantaṁ yaḥ paśhyati sa paśhyati ॥28॥

 

samaṁ paśhyan hi sarvatra samavasthitam īśhvaram
na hinasty ātmanātmānaṁ tato yāti parāṁ gatim ॥29॥

 

prakṛityaiva cha karmāṇi kriyamāṇāni sarvaśhaḥ
yaḥ paśhyati tathātmānam akartāraṁ sa paśhyati ॥30॥
 
Play Audio CH 13: 26 – 30
 
yadā bhūta-pṛithag-bhāvam eka-stham anupaśhyati
tata eva cha vistāraṁ brahma sampadyate tadā ॥31॥

 

anāditvān nirguṇatvāt paramātmāyam avyayaḥ
śharīra-stho ’pi kaunteya na karoti na lipyate ॥32॥

 

yathā sarva-gataṁ saukṣhmyād ākāśhaṁ nopalipyate
sarvatrāvasthito dehe tathātmā nopalipyate ॥33॥

 

yathā prakāśhayaty ekaḥ kṛitsnaṁ lokam imaṁ raviḥ
kṣhetraṁ kṣhetrī tathā kṛitsnaṁ prakāśhayati bhārata ॥34॥

 

kṣhetra-kṣhetrajñayor evam antaraṁ jñāna-chakṣhuṣhā
bhūta-prakṛiti-mokṣhaṁ cha ye vidur yānti te param ॥35॥
 
Play Audio CH 13: 31 – 35
 

Chapter 14 - Gunatraya Vibhaga Yoga

Yoga through Understanding the Three Modes of Material Nature

 
śhrī-bhagavān uvācha
paraṁ bhūyaḥ pravakṣhyāmi jñānānāṁ jñānam uttamam
yaj jñātvā munayaḥ sarve parāṁ siddhim ito gatāḥ ॥1॥

 

idaṁ jñānam upāśhritya mama sādharmyam āgatāḥ
sarge ’pi nopajāyante pralaye na vyathanti cha ॥2॥

 

mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham
sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata ॥3॥

 

sarva-yoniṣhu kaunteya mūrtayaḥ sambhavanti yāḥ
tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā ॥4॥

 

sattvaṁ rajas tama iti guṇāḥ prakṛiti-sambhavāḥ
nibadhnanti mahā-bāho dehe dehinam avyayam ॥5॥
 
Play Audio CH 14: 1 – 5
 
tatra sattvaṁ nirmalatvāt prakāśhakam anāmayam
sukha-saṅgena badhnāti jñāna-saṅgena chānagha ॥6॥

 

rajo rāgātmakaṁ viddhi tṛiṣhṇā-saṅga-samudbhavam
tan nibadhnāti kaunteya karma-saṅgena dehinam ॥7॥

 

tamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehinām
pramādālasya-nidrābhis tan nibadhnāti bhārata ॥8॥

 

sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata
jñānam āvṛitya tu tamaḥ pramāde sañjayaty uta ॥9॥

 

rajas tamaśh chābhibhūya sattvaṁ bhavati bhārata
rajaḥ sattvaṁ tamaśh chaiva tamaḥ sattvaṁ rajas tathā ॥10॥
 
Play Audio CH 14: 6 – 10
 
sarva-dvāreṣhu dehe ’smin prakāśha upajāyate
jñānaṁ yadā tadā vidyād vivṛiddhaṁ sattvam ity uta ॥11॥

 

lobhaḥ pravṛittir ārambhaḥ karmaṇām aśhamaḥ spṛihā
rajasy etāni jāyante vivṛiddhe bharatarṣhabha ॥12॥

 

aprakāśho ’pravṛittiśh cha pramādo moha eva cha
tamasy etāni jāyante vivṛiddhe kuru-nandana ॥13॥

 

yadā sattve pravṛiddhe tu pralayaṁ yāti deha-bhṛit
tadottama-vidāṁ lokān amalān pratipadyate ॥14॥

 

rajasi pralayaṁ gatvā karma-saṅgiṣhu jāyate
tathā pralīnas tamasi mūḍha-yoniṣhu jāyate ॥15॥
 
Play Audio CH 14: 11 – 15
 
karmaṇaḥ sukṛitasyāhuḥ sāttvikaṁ nirmalaṁ phalam
rajasas tu phalaṁ duḥkham ajñānaṁ tamasaḥ phalam ॥16॥

 

sattvāt sañjāyate jñānaṁ rajaso lobha eva cha
pramāda-mohau tamaso bhavato ’jñānam eva cha ॥17॥

 

ūrdhvaṁ gachchhanti sattva-sthā madhye tiṣhṭhanti rājasāḥ
jaghanya-guṇa-vṛitti-sthā adho gachchhanti tāmasāḥ ॥18॥

 

nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣhṭānupaśhyati
guṇebhyaśh cha paraṁ vetti mad-bhāvaṁ so ’dhigachchhati ॥19॥

 

guṇān etān atītya trīn dehī deha-samudbhavān
janma-mṛityu-jarā-duḥkhair vimukto ’mṛitam aśhnute ॥20॥
 
Play Audio CH 14: 16 – 20
 
kair liṅgais trīn guṇān etān atīto bhavati prabho
kim āchāraḥ kathaṁ chaitāns trīn guṇān ativartate ॥21॥

 

śhrī-bhagavān uvācha
prakāśhaṁ cha pravṛittiṁ cha moham eva cha pāṇḍava
na dveṣhṭi sampravṛittāni na nivṛittāni kāṅkṣhati ॥22॥

 

udāsīna-vad āsīno guṇair yo na vichālyate
guṇā vartanta ity evaṁ yo ’vatiṣhṭhati neṅgate ॥23॥

 

sama-duḥkha-sukhaḥ sva-sthaḥ sama-loṣhṭāśhma-kāñchanaḥ
tulya-priyāpriyo dhīras tulya-nindātma-sanstutiḥ ॥24॥

 

mānāpamānayos tulyas tulyo mitrāri-pakṣhayoḥ
sarvārambha-parityāgī guṇātītaḥ sa uchyate ॥25॥

 

māṁ cha yo ’vyabhichāreṇa bhakti-yogena sevate
sa guṇān samatītyaitān brahma-bhūyāya kalpate ॥26॥

 

brahmaṇo hi pratiṣhṭhāham amṛitasyāvyayasya cha
śhāśhvatasya cha dharmasya sukhasyaikāntikasya cha ॥27॥
 
Play Audio CH 14: 21 – 27
 

Chapter 15 - Purushottama Yoga

The Yoga of the Supreme Divine Personality

śhrī-bhagavān uvācha
ūrdhva-mūlam adhaḥ-śhākham aśhvatthaṁ prāhur avyayam
chhandānsi yasya parṇāni yas taṁ veda sa veda-vit ॥1॥

 

adhaśh chordhvaṁ prasṛitās tasya śhākhā
guṇa-pravṛiddhā viṣhaya-pravālāḥ
adhaśh cha mūlāny anusantatāni
karmānubandhīni manuṣhya-loke ॥2॥

 

na rūpam asyeha tathopalabhyate
nānto na chādir na cha sampratiṣhṭhā
aśhvattham enaṁ su-virūḍha-mūlam
asaṅga-śhastreṇa dṛiḍhena chhittvā ॥3॥

 

tataḥ padaṁ tat parimārgitavyaṁ
yasmin gatā na nivartanti bhūyaḥ
tam eva chādyaṁ puruṣhaṁ prapadye
yataḥ pravṛittiḥ prasṛitā purāṇī ॥4॥

 

nirmāna-mohā jita-saṅga-doṣhā
adhyātma-nityā vinivṛitta-kāmāḥ
dvandvair vimuktāḥ sukha-duḥkha-sanjñair
gachchhanty amūḍhāḥ padam avyayaṁ tat ॥5॥

 

Play Audio CH 15: 1 – 5
na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ
yad gatvā na nivartante tad dhāma paramaṁ mama ॥6॥

 

mamaivānśho jīva-loke jīva-bhūtaḥ sanātanaḥ
manaḥ-ṣhaṣhṭhānīndriyāṇi prakṛiti-sthāni karṣhati ॥7॥

 

śharīraṁ yad avāpnoti yach chāpy utkrāmatīśhvaraḥ
gṛihītvaitāni sanyāti vāyur gandhān ivāśhayāt ॥8॥

 

śhrotraṁ chakṣhuḥ sparśhanaṁ cha rasanaṁ ghrāṇam eva cha
adhiṣhṭhāya manaśh chāyaṁ viṣhayān upasevate ॥9॥

 

utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam
vimūḍhā nānupaśhyanti paśhyanti jñāna-chakṣhuṣhaḥ ॥10॥

 

Play Audio CH 15: 6 – 10
yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitam
yatanto ‘py akṛitātmāno nainaṁ paśhyanty achetasaḥ ॥11॥

 

yad āditya-gataṁ tejo jagad bhāsayate ’khilam
yach chandramasi yach chāgnau tat tejo viddhi māmakam ॥12॥

 

gām āviśhya cha bhūtāni dhārayāmy aham ojasā
puṣhṇāmi chauṣhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ॥13॥

 

ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥ
prāṇāpāna-samāyuktaḥ pachāmy annaṁ chatur-vidham ॥14॥

 

sarvasya chāhaṁ hṛidi sanniviṣhṭo
mattaḥ smṛitir jñānam apohanaṁ cha
vedaiśh cha sarvair aham eva vedyo
vedānta-kṛid veda-vid eva chāham ॥15॥

 

Play Audio CH 15: 11 – 15
dvāv imau puruṣhau loke kṣharaśh chākṣhara eva cha
kṣharaḥ sarvāṇi bhūtāni kūṭa-stho ’kṣhara uchyate ॥16॥

 

uttamaḥ puruṣhas tv anyaḥ paramātmety udāhṛitaḥ
yo loka-trayam āviśhya bibharty avyaya īśhvaraḥ ॥17॥

 

yasmāt kṣharam atīto ’ham akṣharād api chottamaḥ
ato ’smi loke vede cha prathitaḥ puruṣhottamaḥ ॥18॥

 

yo mām evam asammūḍho jānāti puruṣhottamam
sa sarva-vid bhajati māṁ sarva-bhāvena bhārata ॥19॥

 

iti guhyatamaṁ śhāstram idam uktaṁ mayānagha
etad buddhvā buddhimān syāt kṛita-kṛityaśh cha bhārata ॥20॥

 

Play Audio CH 15: 16 – 20

Chapter 16 - Daivasura Sampad Vibhaga Yoga

Yoga through Discerning the Divine and Demoniac Natures

śhrī-bhagavān uvācha
abhayaṁ sattva-sanśhuddhir jñāna-yoga-vyavasthitiḥ
dānaṁ damaśh cha yajñaśh cha svādhyāyas tapa ārjavam ॥1॥

 

ahinsā satyam akrodhas tyāgaḥ śhāntir apaiśhunam
dayā bhūteṣhv aloluptvaṁ mārdavaṁ hrīr achāpalam ॥2॥

 

tejaḥ kṣhamā dhṛitiḥ śhaucham adroho nāti-mānitā
bhavanti sampadaṁ daivīm abhijātasya bhārata ॥3॥

 

dambho darpo ’bhimānaśh cha krodhaḥ pāruṣhyam eva cha
ajñānaṁ chābhijātasya pārtha sampadam āsurīm ॥4॥

 

daivī sampad vimokṣhāya nibandhāyāsurī matā
mā śhuchaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava ॥5॥

 

Play Audio CH 16: 1 – 5
dvau bhūta-sargau loke ’smin daiva āsura eva cha
daivo vistaraśhaḥ prokta āsuraṁ pārtha me śhṛiṇu ॥6॥

 

pravṛittiṁ cha nivṛittiṁ cha janā na vidur āsurāḥ
na śhauchaṁ nāpi chāchāro na satyaṁ teṣhu vidyate ॥7॥

 

asatyam apratiṣhṭhaṁ te jagad āhur anīśhvaram
aparaspara-sambhūtaṁ kim anyat kāma-haitukam ॥8॥

 

etāṁ dṛiṣhṭim avaṣhṭabhya naṣhṭātmāno ’lpa-buddhayaḥ
prabhavanty ugra-karmāṇaḥ kṣhayāya jagato ’hitāḥ ॥9॥

 

kāmam āśhritya duṣhpūraṁ dambha-māna-madānvitāḥ
mohād gṛihītvāsad-grāhān pravartante ’śhuchi-vratāḥ ॥10॥

 

Play Audio CH 16: 6 – 10
chintām aparimeyāṁ cha pralayāntām upāśhritāḥ
kāmopabhoga-paramā etāvad iti niśhchitāḥ ॥11॥

 

āśhā-pāśha-śhatair baddhāḥ kāma-krodha-parāyaṇāḥ
īhante kāma-bhogārtham anyāyenārtha-sañchayān ॥12॥

 

idam adya mayā labdham imaṁ prāpsye manoratham
idam astīdam api me bhaviṣhyati punar dhanam ॥13॥

 

asau mayā hataḥ śhatrur haniṣhye chāparān api
īśhvaro ’ham ahaṁ bhogī siddho ’haṁ balavān sukhī ॥14॥

 

āḍhyo ’bhijanavān asmi ko ’nyo ’sti sadṛiśho mayā
yakṣhye dāsyāmi modiṣhya ity ajñāna-vimohitāḥ ॥15॥

 

Play Audio CH 16: 11 – 15
aneka-chitta-vibhrāntā moha-jāla-samāvṛitāḥ
prasaktāḥ kāma-bhogeṣhu patanti narake ’śhuchau ॥16॥

 

ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ
yajante nāma-yajñais te dambhenāvidhi-pūrvakam ॥17॥

 

ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ cha sanśhritāḥ
mām ātma-para-deheṣhu pradviṣhanto ’bhyasūyakāḥ ॥18॥

 

tān ahaṁ dviṣhataḥ krūrān sansāreṣhu narādhamān
kṣhipāmy ajasram aśhubhān āsurīṣhv eva yoniṣhu ॥19॥

 

āsurīṁ yonim āpannā mūḍhā janmani janmani
mām aprāpyaiva kaunteya tato yānty adhamāṁ gatim ॥20॥

 

Play Audio CH 16: 16 – 20
tri-vidhaṁ narakasyedaṁ dvāraṁ nāśhanam ātmanaḥ
kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet ॥21॥

 

etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ
ācharaty ātmanaḥ śhreyas tato yāti parāṁ gatim ॥22॥

 

yaḥ śhāstra-vidhim utsṛijya vartate kāma-kārataḥ
na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim ॥23॥

 

tasmāch chhāstraṁ pramāṇaṁ te kāryākārya-vyavasthitau
jñātvā śhāstra-vidhānoktaṁ karma kartum ihārhasi ॥24॥

 

Play Audio CH 16: 21 – 24

Chapter 17 - Sraddhatraya Vibhaga Yoga

Yoga through Discerning the Three Divisions of Faith

ye śhāstra-vidhim utsṛijya yajante śhraddhayānvitāḥ
teṣhāṁ niṣhṭhā tu kā kṛiṣhṇa sattvam āho rajas tamaḥ ॥1॥

 

śhrī-bhagavān uvācha
tri-vidhā bhavati śhraddhā dehināṁ sā svabhāva-jā
sāttvikī rājasī chaiva tāmasī cheti tāṁ śhṛiṇu ॥2॥

 

sattvānurūpā sarvasya śhraddhā bhavati bhārata
śhraddhā-mayo ‘yaṁ puruṣho yo yach-chhraddhaḥ sa eva saḥ ॥3॥

 

yajante sāttvikā devān yakṣha-rakṣhānsi rājasāḥ
pretān bhūta-gaṇānśh chānye yajante tāmasā janāḥ ॥4॥

 

aśhāstra-vihitaṁ ghoraṁ tapyante ye tapo janāḥ
dambhāhankāra-sanyuktāḥ kāma-rāga-balānvitāḥ ॥5॥

 

Play Audio CH 17: 1 – 5
karṣhayantaḥ śharīra-sthaṁ bhūta-grāmam achetasaḥ
māṁ chaivāntaḥ śharīra-sthaṁ tān viddhy āsura-niśhchayān ॥6॥

 

āhāras tv api sarvasya tri-vidho bhavati priyaḥ
yajñas tapas tathā dānaṁ teṣhāṁ bhedam imaṁ śhṛiṇu ॥7॥

 

āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛidyā āhārāḥ sāttvika-priyāḥ ॥8॥

 

kaṭv-amla-lavaṇāty-uṣhṇa- tīkṣhṇa-rūkṣha-vidāhinaḥ
āhārā rājasasyeṣhṭā duḥkha-śhokāmaya-pradāḥ ॥9॥

 

yāta-yāmaṁ gata-rasaṁ pūti paryuṣhitaṁ cha yat
uchchhiṣhṭam api chāmedhyaṁ bhojanaṁ tāmasa-priyam ॥10॥

 

Play Audio CH 17: 6 – 10
aphalākāṅkṣhibhir yajño vidhi-driṣhṭo ya ijyate
yaṣhṭavyam eveti manaḥ samādhāya sa sāttvikaḥ ॥11॥

 

abhisandhāya tu phalaṁ dambhārtham api chaiva yat
ijyate bharata-śhreṣhṭha taṁ yajñaṁ viddhi rājasam ॥12॥

 

vidhi-hīnam asṛiṣhṭānnaṁ mantra-hīnam adakṣhiṇam
śhraddhā-virahitaṁ yajñaṁ tāmasaṁ parichakṣhate ॥13॥

 

deva-dwija-guru-prājña- pūjanaṁ śhaucham ārjavam
brahmacharyam ahinsā cha śhārīraṁ tapa uchyate ॥14॥

 

anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ cha yat
svādhyāyābhyasanaṁ chaiva vāṅ-mayaṁ tapa uchyate ॥15॥

 

Play Audio CH 17: 11 – 15
manaḥ-prasādaḥ saumyatvaṁ maunam ātma-vinigrahaḥ
bhāva-sanśhuddhir ity etat tapo mānasam uchyate ॥16॥

 

śhraddhayā parayā taptaṁ tapas tat tri-vidhaṁ naraiḥ
aphalākāṅkṣhibhir yuktaiḥ sāttvikaṁ parichakṣhate ॥17॥

 

satkāra-māna-pūjārthaṁ tapo dambhena chaiva yat
kriyate tad iha proktaṁ rājasaṁ chalam adhruvam ॥18॥

 

mūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ
parasyotsādanārthaṁ vā tat tāmasam udāhṛitam ॥19॥

 

dātavyam iti yad dānaṁ dīyate ‘nupakāriṇe
deśhe kāle cha pātre cha tad dānaṁ sāttvikaṁ smṛitam ॥20॥

 

Play Audio CH 17: 16 – 20
yat tu pratyupakārārthaṁ phalam uddiśhya vā punaḥ
dīyate cha parikliṣhṭaṁ tad dānaṁ rājasaṁ smṛitam ॥21॥

 

adeśha-kāle yad dānam apātrebhyaśh cha dīyate
asat-kṛitam avajñātaṁ tat tāmasam udāhṛitam ॥22॥

 

oṁ tat sad iti nirdeśho brahmaṇas tri-vidhaḥ smṛitaḥ
brāhmaṇās tena vedāśh cha yajñāśh cha vihitāḥ purā ॥23॥

 

tasmād oṁ ity udāhṛitya yajña-dāna-tapaḥ-kriyāḥ
pravartante vidhānoktāḥ satataṁ brahma-vādinām ॥24॥

 

tad ity anabhisandhāya phalaṁ yajña-tapaḥ-kriyāḥ
dāna-kriyāśh cha vividhāḥ kriyante mokṣha-kāṅkṣhibhiḥ ॥25॥

 

Play Audio CH 17: 21 – 25
sad-bhāve sādhu-bhāve cha sad ity etat prayujyate
praśhaste karmaṇi tathā sach-chhabdaḥ pārtha yujyate ॥26॥

 

yajñe tapasi dāne cha sthitiḥ sad iti chochyate
karma chaiva tad-arthīyaṁ sad ity evābhidhīyate ॥27॥

 

aśhraddhayā hutaṁ dattaṁ tapas taptaṁ kṛitaṁ cha yat
asad ity uchyate pārtha na cha tat pretya no iha ॥28॥

 

Play Audio CH 17: 26 – 28

Chapter 18 - Moksha Sanyaas Yoga

Yoga through the Perfection of Renunciation and Surrender

arjuna uvācha
sannyāsasya mahā-bāho tattvam ichchhāmi veditum
tyāgasya cha hṛiṣhīkeśha pṛithak keśhi-niṣhūdana ॥1॥

 

śhrī-bhagavān uvācha
kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo viduḥ
sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ vichakṣhaṇāḥ ॥2॥

 

tyājyaṁ doṣha-vad ity eke karma prāhur manīṣhiṇaḥ
yajña-dāna-tapaḥ-karma na tyājyam iti chāpare ॥3॥

 

niśhchayaṁ śhṛiṇu me tatra tyāge bharata-sattama
tyāgo hi puruṣha-vyāghra tri-vidhaḥ samprakīrtitaḥ ॥4॥

 

yajña-dāna-tapaḥ-karma na tyājyaṁ kāryam eva tat
yajño dānaṁ tapaśh chaiva pāvanāni manīṣhiṇām ॥5॥

 

Play Audio CH 18: 1 – 5
etāny api tu karmāṇi saṅgaṁ tyaktvā phalāni cha
kartavyānīti me pārtha niśhchitaṁ matam uttamam ॥6॥

 

niyatasya tu sannyāsaḥ karmaṇo nopapadyate
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ ॥7॥

 

duḥkham ity eva yat karma kāya-kleśha-bhayāt tyajet
sa kṛitvā rājasaṁ tyāgaṁ naiva tyāga-phalaṁ labhet ॥8॥

 

kāryam ity eva yat karma niyataṁ kriyate ‘rjuna
saṅgaṁ tyaktvā phalaṁ chaiva sa tyāgaḥ sāttviko mataḥ ॥9॥

 

na dveṣhṭy akuśhalaṁ karma kuśhale nānuṣhajjate
tyāgī sattva-samāviṣhṭo medhāvī chhinna-sanśhayaḥ ॥10॥

 

Play Audio CH 18: 6 – 10
na hi deha-bhṛitā śhakyaṁ tyaktuṁ karmāṇy aśheṣhataḥ
yas tu karma-phala-tyāgī sa tyāgīty abhidhīyate ॥11॥

 

aniṣhṭam iṣhṭaṁ miśhraṁ cha tri-vidhaṁ karmaṇaḥ phalam
bhavaty atyāgināṁ pretya na tu sannyāsināṁ kvachit ॥12॥

 

pañchaitāni mahā-bāho kāraṇāni nibodha me
sānkhye kṛitānte proktāni siddhaye sarva-karmaṇām ॥13॥

 

adhiṣhṭhānaṁ tathā kartā karaṇaṁ cha pṛithag-vidham
vividhāśh cha pṛithak cheṣhṭā daivaṁ chaivātra pañchamam ॥14॥

 

śharīra-vāṅ-manobhir yat karma prārabhate naraḥ
nyāyyaṁ vā viparītaṁ vā pañchaite tasya hetavaḥ ॥15॥

 

Play Audio CH 18: 11 – 15
tatraivaṁ sati kartāram ātmānaṁ kevalaṁ tu yaḥ
paśhyaty akṛita-buddhitvān na sa paśhyati durmatiḥ ॥16॥

 

yasya nāhankṛito bhāvo buddhir yasya na lipyate
hatvā ‘pi sa imāl lokān na hanti na nibadhyate ॥17॥

 

jñānaṁ jñeyaṁ parijñātā tri-vidhā karma-chodanā
karaṇaṁ karma karteti tri-vidhaḥ karma-saṅgrahaḥ ॥18॥

 

jñānaṁ karma cha kartā cha tridhaiva guṇa-bhedataḥ
prochyate guṇa-saṅkhyāne yathāvach chhṛiṇu tāny api ॥19॥

 

sarva-bhūteṣhu yenaikaṁ bhāvam avyayam īkṣhate
avibhaktaṁ vibhakteṣhu taj jñānaṁ viddhi sāttvikam ॥20॥

 

Play Audio CH 18: 16 – 20
pṛithaktvena tu yaj jñānaṁ nānā-bhāvān pṛithag-vidhān
vetti sarveṣhu bhūteṣhu taj jñānaṁ viddhi rājasam ॥21॥

 

yat tu kṛitsna-vad ekasmin kārye saktam ahaitukam
atattvārtha-vad alpaṁ cha tat tāmasam udāhṛitam ॥22॥

 

niyataṁ saṅga-rahitam arāga-dveṣhataḥ kṛitam
aphala-prepsunā karma yat tat sāttvikam uchyate ॥23॥

 

yat tu kāmepsunā karma sāhankāreṇa vā punaḥ
kriyate bahulāyāsaṁ tad rājasam udāhṛitam ॥24॥

 

anubandhaṁ kṣhayaṁ hinsām anapekṣhya cha pauruṣham
mohād ārabhyate karma yat tat tāmasam uchyate ॥25॥

 

Play Audio CH 18: 20 – 25
mukta-saṅgo ‘nahaṁ-vādī dhṛity-utsāha-samanvitaḥ
siddhy-asiddhyor nirvikāraḥ kartā sāttvika uchyate ॥26॥

 

rāgī karma-phala-prepsur lubdho hinsātmako ‘śhuchiḥ
harṣha-śhokānvitaḥ kartā rājasaḥ parikīrtitaḥ ॥27॥

 

ayuktaḥ prākṛitaḥ stabdhaḥ śhaṭho naiṣhkṛitiko ‘lasaḥ
viṣhādī dīrgha-sūtrī cha kartā tāmasa uchyate ॥28॥

 

buddher bhedaṁ dhṛiteśh chaiva guṇatas tri-vidhaṁ śhṛiṇu
prochyamānam aśheṣheṇa pṛithaktvena dhanañjaya ॥29॥

 

pravṛittiṁ cha nivṛittiṁ cha kāryākārye bhayābhaye
bandhaṁ mokṣhaṁ cha yā vetti buddhiḥ sā pārtha sāttvikī ॥30॥

 

Play Audio CH 18: 26 – 30
yayā dharmam adharmaṁ cha kāryaṁ chākāryam eva cha
ayathāvat prajānāti buddhiḥ sā pārtha rājasī ॥31॥

 

adharmaṁ dharmam iti yā manyate tamasāvṛitā
sarvārthān viparītānśh cha buddhiḥ sā pārtha tāmasī ॥32॥

 

dhṛityā yayā dhārayate manaḥ-prāṇendriya-kriyāḥ
yogenāvyabhichāriṇyā dhṛitiḥ sā pārtha sāttvikī ॥33॥

 

yayā tu dharma-kāmārthān dhṛityā dhārayate ‘rjuna
prasaṅgena phalākāṅkṣhī dhṛitiḥ sā pārtha rājasī ॥34॥

 

yayā svapnaṁ bhayaṁ śhokaṁ viṣhādaṁ madam eva cha
na vimuñchati durmedhā dhṛitiḥ sā pārtha tāmasī ॥35॥

 

Play Audio CH 18: 31 – 35
sukhaṁ tv idānīṁ tri-vidhaṁ śhṛiṇu me bharatarṣhabha
abhyāsād ramate yatra duḥkhāntaṁ cha nigachchhati ॥36॥

 

yat tad agre viṣham iva pariṇāme ‘mṛitopamam
tat sukhaṁ sāttvikaṁ proktam ātma-buddhi-prasāda-jam ॥37॥

 

viṣhayendriya-sanyogād yat tad agre ’mṛitopamam
pariṇāme viṣham iva tat sukhaṁ rājasaṁ smṛitam ॥38॥

 

yad agre chānubandhe cha sukhaṁ mohanam ātmanaḥ
nidrālasya-pramādotthaṁ tat tāmasam udāhṛitam ॥39॥

 

na tad asti pṛithivyāṁ vā divi deveṣhu vā punaḥ
sattvaṁ prakṛiti-jair muktaṁ yad ebhiḥ syāt tribhir guṇaiḥ ॥40॥

 

Play Audio CH 18: 36 – 40
brāhmaṇa-kṣhatriya-viśhāṁ śhūdrāṇāṁ cha parantapa
karmāṇi pravibhaktāni svabhāva-prabhavair guṇaiḥ ॥41॥

 

śhamo damas tapaḥ śhauchaṁ kṣhāntir ārjavam eva cha
jñānaṁ vijñānam āstikyaṁ brahma-karma svabhāva-jam ॥42॥

 

śhauryaṁ tejo dhṛitir dākṣhyaṁ yuddhe chāpy apalāyanam
dānam īśhvara-bhāvaśh cha kṣhātraṁ karma svabhāva-jam ॥43॥

 

kṛiṣhi-gau-rakṣhya-vāṇijyaṁ vaiśhya-karma svabhāva-jam
paricharyātmakaṁ karma śhūdrasyāpi svabhāva-jam ॥44॥

 

sve sve karmaṇy abhirataḥ sansiddhiṁ labhate naraḥ
sva-karma-nirataḥ siddhiṁ yathā vindati tach chhṛiṇu ॥45॥

 

Play Audio CH 18: 41 – 45
yataḥ pravṛittir bhūtānāṁ yena sarvam idaṁ tatam
sva-karmaṇā tam abhyarchya siddhiṁ vindati mānavaḥ ॥46॥

 

śhreyān swa-dharmo viguṇaḥ para-dharmāt sv-anuṣhṭhitāt
svabhāva-niyataṁ karma kurvan nāpnoti kilbiṣham ॥47॥

 

saha-jaṁ karma kaunteya sa-doṣham api na tyajet
sarvārambhā hi doṣheṇa dhūmenāgnir ivāvṛitāḥ ॥48॥

 

asakta-buddhiḥ sarvatra jitātmā vigata-spṛihaḥ
naiṣhkarmya-siddhiṁ paramāṁ sannyāsenādhigachchhati ॥49॥

 

siddhiṁ prāpto yathā brahma tathāpnoti nibodha me
samāsenaiva kaunteya niṣhṭhā jñānasya yā parā ॥50॥

 

Play Audio CH 18: 46 – 50
buddhyā viśhuddhayā yukto dhṛityātmānaṁ niyamya cha
śhabdādīn viṣhayāns tyaktvā rāga-dveṣhau vyudasya cha ॥51॥

 

vivikta-sevī laghv-āśhī yata-vāk-kāya-mānasaḥ
dhyāna-yoga-paro nityaṁ vairāgyaṁ samupāśhritaḥ ॥52॥

 

ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham
vimuchya nirmamaḥ śhānto brahma-bhūyāya kalpate ॥53॥

 

brahma-bhūtaḥ prasannātmā na śhochati na kāṅkṣhati
samaḥ sarveṣhu bhūteṣhu mad-bhaktiṁ labhate parām ॥54॥

 

bhaktyā mām abhijānāti yāvān yaśh chāsmi tattvataḥ
tato māṁ tattvato jñātvā viśhate tad-anantaram ॥55॥

 

Play Audio CH 18: 51 – 55
sarva-karmāṇy api sadā kurvāṇo mad-vyapāśhrayaḥ
mat-prasādād avāpnoti śhāśhvataṁ padam avyayam ॥56॥

 

chetasā sarva-karmāṇi mayi sannyasya mat-paraḥ
buddhi-yogam upāśhritya mach-chittaḥ satataṁ bhava ॥57॥

 

mach-chittaḥ sarva-durgāṇi mat-prasādāt tariṣhyasi
atha chet tvam ahankārān na śhroṣhyasi vinaṅkṣhyasi ॥58॥

 

yad ahankāram āśhritya na yotsya iti manyase
mithyaiṣha vyavasāyas te prakṛitis tvāṁ niyokṣhyati ॥59॥

 

swbhāva-jena kaunteya nibaddhaḥ svena karmaṇā
kartuṁ nechchhasi yan mohāt kariṣhyasy avaśho ’pi tat ॥60॥

 

Play Audio CH 18: 56 – 60
īśhvaraḥ sarva-bhūtānāṁ hṛid-deśhe ‘rjuna tiṣhṭhati
bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā ॥61॥

 

tam eva śharaṇaṁ gachchha sarva-bhāvena bhārata
tat-prasādāt parāṁ śhāntiṁ sthānaṁ prāpsyasi śhāśhvatam ॥62॥

 

iti te jñānam ākhyātaṁ guhyād guhyataraṁ mayā
vimṛiśhyaitad aśheṣheṇa yathechchhasi tathā kuru ॥63॥

 

sarva-guhyatamaṁ bhūyaḥ śhṛiṇu me paramaṁ vachaḥ
iṣhṭo ‘si me dṛiḍham iti tato vakṣhyāmi te hitam ॥64॥

 

man-manā bhava mad-bhakto mad-yājī māṁ namaskuru
mām evaiṣhyasi satyaṁ te pratijāne priyo ‘si me ॥65॥

 

Play Audio CH 18: 61 – 65
sarva-dharmān parityajya mām ekaṁ śharaṇaṁ vraja
ahaṁ tvāṁ sarva-pāpebhyo mokṣhayiṣhyāmi mā śhuchaḥ ॥66॥

 

idaṁ te nātapaskyāya nābhaktāya kadāchana
na chāśhuśhruṣhave vāchyaṁ na cha māṁ yo ‘bhyasūtayi ॥67॥

 

ya idaṁ paramaṁ guhyaṁ mad-bhakteṣhv abhidhāsyati
bhaktiṁ mayi parāṁ kṛitvā mām evaiṣhyaty asanśhayaḥ ॥68॥

 

na cha tasmān manuṣhyeṣhu kaśhchin me priya-kṛittamaḥ
bhavitā na cha me tasmād anyaḥ priyataro bhuvi ॥69॥

 

adhyeṣhyate cha ya imaṁ dharmyaṁ saṁvādam āvayoḥ
jñāna-yajñena tenāham iṣhṭaḥ syām iti me matiḥ ॥70॥

 

Play Audio CH 18: 66 – 70
śhraddhāvān anasūyaśh cha śhṛiṇuyād api yo naraḥ
so ‘pi muktaḥ śhubhāl lokān prāpnuyāt puṇya-karmaṇām ॥71॥

 

kachchid etach chhrutaṁ pārtha tvayaikāgreṇa chetasā
kachchid ajñāna-sammohaḥ pranaṣhṭas te dhanañjaya ॥72॥

 

arjuna uvācha
naṣhṭo mohaḥ smṛitir labdhā tvat-prasādān mayāchyuta
sthito ‘smi gata-sandehaḥ kariṣhye vachanaṁ tava ॥73॥

 

sañjaya uvācha
ity ahaṁ vāsudevasya pārthasya cha mahātmanaḥ
saṁvādam imam aśhrauṣham adbhutaṁ roma-harṣhaṇam ॥74॥

 

vyāsa-prasādāch chhrutavān etad guhyam ahaṁ param
yogaṁ yogeśhvarāt kṛiṣhṇāt sākṣhāt kathayataḥ svayam ॥75॥

 

Play Audio CH 18: 71 – 75
rājan sansmṛitya sansmṛitya saṁvādam imam adbhutam
keśhavārjunayoḥ puṇyaṁ hṛiṣhyāmi cha muhur muhuḥ ॥76॥

 

tach cha sansmṛitya saṁsmṛitya rūpam aty-adbhutaṁ hareḥ
vismayo ye mahān rājan hṛiṣhyāmi cha punaḥ punaḥ ॥77॥

 

yatra yogeśhvaraḥ kṛiṣhṇo yatra pārtho dhanur-dharaḥ
tatra śhrīr vijayo bhūtir dhruvā nītir matir mama ॥78॥

 

Play Audio CH 18: 76 – 78

Geetha Mahatmyam ( GLORY OF THE GITA )

(To be read at the end of the day’s Gita study)

Dharovaacha:
Bhagavan parameshaana bhaktiravyabhichaarinee;
Praarabdham bhujyamaanasya katham bhavati he prabho. |1|

 

Goddess Earth queries –
1. O Supreme Lord! How continuous devotion would arise to one who is enjoying or suffering the consequences of his past actions?

 
Sri Vishnuruvaacha:
Praarabdham bhujyamaano hi geetaabhyaasaratah sadaa;
Sa muktah sa sukhee loke karmanaa nopalipyate. |2|

 

Lord Vishnu replies:
2. If one who is reaping the consequences of his past actions involves himself in reading BhagavatGita always, he enjoys happiness and gets released from the bangs of birth and death and he is not touched by the effects of his actions. He is the happy man in this world. He is not bound by Karma.

 
Mahaapaapaadipaapaani geetaadhyaanam karoti chet;
Kwachit sparsham na kurvanti nalineedalam ambuvat. |3|

 

3. As water does not wet the petals of the lotus, even great sins do not affect the person who devotes his attentions to the study of Bhagavat Gita.

 
Geetaayaah pustakam yatra yatra paathah pravartate;
Tatra sarvaani teerthaani prayaagaadeeni tatra vai. |4|

 

4. All the sacred centres of pilgrimage, like Prayag and other places, dwell in that place where the Gita is kept, and where the Gita is read.

 
Sarve devaashcha rishayo yoginahpannagaashcha ye;
Gopaalaa gopikaa vaapi naaradoddhava paarshadaih. |5|

 

5. All the gods, sages, Yogins, divine serpents, Gopalas, Gopikas (friends and devotees of Lord Krishna), Narada, Uddhava and others (dwell here).

 
Sahaayo jaayate sheeghram yatra geetaa pravartate;
Yatra geetaavichaarashcha pathanam paathanam shrutam;
Tatraaham nishchitam prithvi nivasaami sadaiva hi. |6|

 

6. Help comes quickly where the Gita is recited and, O Earth, I ever dwell where it is
read, heard, taught and contemplated upon!

 
Geetaashraye’ham tishthaami geetaa me chottamam griham;
Geetaajnaanam upaashritya treen Uokaan paalayaamyaham. |7|

 

7. I take refuge in the Gita, and the Gita is My best abode. I protect the three worlds with the knowledge of the Gita.

 
Geetaa me paramaa vidyaa brahmaroopaa na samshayah;
Ardhamaatraaksharaa nityaa swaanirvaachyapadaatmikaa. |8|

 

8. The Gita is My highest science, which is doubtless of the form of Brahman, the
Eternal, the Ardhamatra (of the Pranava Om), the ineffable splendour of the Self.

 
Chidaanandena krishnena proktaa swamukhato’rjuna;
Vedatrayee paraanandaa tatwaarthajnaanasamyutaa. |9|

 

9. It was spoken by the blessed Lord Krishna, the all-knowing, through His own mouth, to Arjuna. It contains the essence of the Vedas—the knowledge of Reality. It is full of supreme bliss.

NOTE: The Gita contains the cream of the Vedas and Upanishads. Hence it is a universal scripture suited for people of all temperaments and for all ages.

 
Yoashtaadasha japen nityam naro nishchalamaanasah;
Jnaanasiddhim sa labhate tato yaati param padam. |10|

 

10. He who recites the eighteen chapters of the Bhagavad Gita daily, with a pure and
unshaken mind attains perfection in knowledge and reaches the highest state or supreme goal.

 
Play Audio  1 – 10
 
Paathe’asamarthah sampoornam tato’rdham paathamaacharet;
Tadaa godaanajam punyam labhate naatra samshayah. |11|

 

11. If a complete reading is not possible, even if only half is read, he attains the benefit of giving a cow as a gift. There is no doubt about this.

 
Tribhaagam pathamaanastu gangaasnaanaphalam labhet;
Shadamsham japamaanastu somayaagaphalam labhet. |12|

 

12. He who recites one-third part of it achieves the merit of a bath in the sacred river
Ganges; and who recites one-sixth of it attains the merit of performing a Soma sacrifice (a kind of ritual).

 
Ekaadhyaayam tu yo nityam pathate bhaktisamyutah;
Rudralokam avaapnoti gano bhootwaa vasecchiram. |13|

 

13. That person who reads one discourse with supreme faith and devotion attains to the world of Rudra and, having become a Gana (an attendant of Lord Shiva), lives there for many years.

 


 
Adhyaayam shlokapaadam vaa nityam yah pathate narah;
Sa yaati narataam yaavanmanwantaram vasundhare. |14|

 

14. If one reads a discourse or even a part of a verse daily he, O Earth, retains a human body till the end of a Manvantara (71 Mahayugas or 308,448,000 years).

 


 
Geetaayaah shloka dashakam sapta pancha chatushtayam;
Dwautreenekam tadardhamvaa shlokaanaam yah pathennarah. |15|

 

Chandralokam avaapnoti varshaanaam ayutam dhruvam;
Geetaapaathasamaayukto mrito maanushataam vrajet. |16|

 

15-16. He who repeats ten, seven, five, four, three, two verses or even one or half of it, attains the region of the moon and lives there for 10,000 years. Accustomed to the daily study of the Gita, a dying man comes back to life again as a human being.

 
Geetaabhyaasam punah kritwaa labhate muktim uttamaam;
Geetetyucchaarasamyukto mriyamaano gatim labhet. |17|

 

17. By the repeated study of the Gita, he attains liberation. Uttering the word Gita at the time of death, a person attains liberation.

 
Geetaarthashravanaasakto mahaapaapayuto’pi vaa;
Vaikuntham samavaapnoti vishnunaa saha modate. |18|

 

18. Though full of sins, one who is ever intent on hearing the meaning of the Gita, goes to the kingdom of God and rejoices with Lord Vishnu.

 
Geetaartham dhyaayate nityam kritwaa karmaani bhoorishah;
Jeevanmuktah sa vijneyo dehaante paramam padam. |19|

 

19. He who meditates on the meaning of the Gita, having performed many virtuous
actions, attains the supreme goal after death. Such an individual should be considered a true Jivanmukta.

 
Geetaam aashritya bahavo bhoobhujo janakaadayah;
Nirdhootakalmashaa loke geetaa yaataah param padam. |20|

 

20. In this world, taking refuge in the Gita, many kings like Janaka and others reached the highest state or goal, purified of all sins.

 
Geetaayaah pathanam kritwaa maahaatmyam naiva yah pathet;
Vrithaa paatho bhavet tasya shrama eva hyudaahritah. |21|

 

21. He who fails to read this “Glory of the Gita” after having read the Gita, loses the
benefit thereby, and the effort alone remains.

 


NOTE: This is to test and confirm the faith of the reader in the Bhagavad
Gita, which is not a mere philosophical book but the word of God and should therefore be studied with great faith and devotion. The Gita Mahatmya generates this devotion in one’s heart.

 
Etanmaahaatmyasamyuktam geetaabhyaasam karoti yah;
Sa tatphalamavaapnoti durlabhaam gatim aapnuyaat. |22|

 

22. One who studies the Gita, together with this “Glory of the Gita”, attains the fruits
mentioned above, and reaches the state which is otherwise very difficult to be attained.

 
Suta Uvaacha:
Maahaatmyam etad geetaayaah mayaa proktam sanaatanam;
Geetaante cha pathedyastu yaduktam tatphalam labhet. |23|

 

Suta said:
23. This greatness or “Glory of the Gita”, which is eternal, as narrated by me, should be read at the end of the study of the Gita, and the fruits mentioned therein will be obtained.

 
Play Audio  11 – 23